pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
khilabhāgē harivaṁśaḥ
viṣṇu parva
adhyāya 176
sāra
kr̥ṣṇa-balarāma-pradyumnaru śōṇitapuravannu talupalu purada gaḍiyalliyē agnigaṇagaḷoṁdige avara yuddha mattu agnigaṇagaḷa palāyana (1-40). śōṇitapuradalli bāṇana sēnegaḷoṁdige avara yuddha, jvaranoḍane balarāma-kr̥ṣṇara yuddha (41-95).
19176001 vaiśaṁpāyana uvāca ।
19176001a tatastūryaninādaiśca śaṁkhānāṁ ca mahāsvanaiḥ ।
19176001c baṁdimāgadhasūtānāṁ stavaiścāpi sahasraśaḥ ।।
19176002a sa tūnmukhairjayāśīrbhiḥ stūyamānō hi mānavaiḥ ।
19176002c babhāra rūpaṁ sōmārkaśukrāṇāṁ pratimaṁ tadā ।।
vaiśaṁpāyananu hēḷidanu: “anaṁtara tūryaninādagaḷiṁda mattu śaṁkhagaḷa mahāsvanagaḷiṁda, sahasrāru baṁdi-māgadha-sūtara stavagaḷiṁda mattu mukhagaḷannu mēlakkettida manuṣyara stutigaḷoḍane kr̥ṣṇanu caṁdra-sūrya-iṁdrara samāna tējasvī rūpavannu dharisidanu.
19176003a atīva śuśubhē rūpaṁ vyōmni tasyōtpatiṣyataḥ ।
19176003c vainatēyasya bhadraṁ tē br̥ṁhitaṁ haritējasā ।।
ninage maṁgaḷavāgali! ākāśakke ēruttidda vainatēyana rūpavu hariya tējassiniṁda vyāptagoṁḍu adhikavāgi śōbhisitu.
19176004a athāṣṭabāhuḥ kr̥ṣṇāstu parvatākārasaṁnibhaḥ ।
19176004c vibabhau puṁḍarīkākṣō vikāṁkṣanbāṇasaṁkṣayam ।।
āga puṁḍārīkākṣa kr̥ṣṇanu bāṇana nāśavannu bayasi aṣṭabāhugaḷannu dharisi parvatākāranāgi beḷedanu.
19176005a asicakragadābāṇā dakṣiṇaṁ pārśvamāsthitāḥ ।
19176005c carma śāṅraṁ1 tathā cāpaṁ śaṁkhaṁ caivāsya vāmataḥ ।।
khaḍga, cakra gade mattu bāṇagaḷu avana eḍa kaigaḷalliddavu. gurāṇi, dhanussu, śāṁṅra mattu śaṁkhagaḷu avana balagaigaḷalliddavu.
19176006a śīrṣāṇāṁ vai sahasraṁ tu vihitaṁ śāṁṅradhanvanā ।
19176006c sahasraṁ caiva kāyānāṁ vahansaṁkarṣaṇastadā ।।
śāṁṅradhanviyu sahasrāru śiragaḷannu dharisidanu mattu saṁkarṣaṇanu sahasrāru śarīragaḷannu dharisidanu.
19176007a śvētapraharaṇō'dhr̥ṣyaḥ kailāsa iva śr̥ṁgavān ।
19176007c prasthitō garuḍēnātha udyanniva divākaraḥ2।।
śvēta āyudhayukta ajēya vīra balarāmanu śikharayukta kailāsadaṁte śōbhisuttiddanu. avanu udayisuttiruva divākaranaṁte garuḍana mēle prakāśisuttiddanu.
19176008a sanatkumārasya vapuḥ prādurāsīnmahātmanaḥ ।
19176008c pradyumnasya mahābāhōḥ saṁgrāmē vikramiṣyataḥ ।।
saṁgrāmadalli parākrama tōrisalu udyuktanāda mahābāhu pradyumnana śarīradalli mahātmā sanatkumārana rūpavu prakaṭagoṁḍitu.
19176009a sa pakṣabalavikṣēpairvidhunvanparvatānbahūn ।
19176009c jagāma mārgaṁ balavānvātasya pratiṣēdhayan ।।
bālavān garuḍanu tanna rekkegaḷannu balapūrvaka baḍidu anēka parvatagaḷannu naḍugisidanu mattu vāyuvina mārgavannu taḍeyuttā muṁde sāgidanu.
19176010a atha vāyōratigatimāsthāya garuḍastadā ।
19176010c siddhacāraṇasaṁghānāṁ śubhaṁ mārgamavātarat ।।
anaṁtara vāyuvina vēgakkiṁtalū heccina vēgadalli hōguttā garuḍanu siddhacāraṇagaṇagaḷa śubha mārgavannu talupidanu.
19176011a atha rāmō'bravīdvākyaṁ kr̥ṣṇamapratimaṁ raṇē ।
19176011c svābhiḥ prabhābhirhīnāḥ sma kr̥ṣṇa kasmādapūrvavat ।।
āga rāmanu raṇabhūmiyalli apratimanāda kr̥ṣṇanige hēḷidanu: “kr̥ṣṇa! nāvu namma svābhāvika prabheyannu kaḷedukoṁḍu hiṁdinaṁtiradaṁte hīge hēge ādevu?
19176012a sarvē kanakavarṇābhāḥ saṁvr̥ttāḥ sma na saṁśayaḥ ।
19176012c kimidaṁ brūhi nastattvaṁ kiṁ mērōḥ pārśvagā vayam ।।
nammellara aṁgakāṁtiyu svarṇada samānavāgibiṭṭide ennuvudaralli saṁśayavilla. idu hēgāyitu? idannu namage sariyāgi hēḷu. nāvu mēru parvatada hattira hōguttiddēveyē?”
19176013 śrībhagavānuvāca ।
19176013a manyē bāṇasya nagaramabhyāsasthamariṁdama ।
19176013c rakṣārthaṁ tasya niryātō vahnirēṣa sthitō jvalan ।।
śrībhagavaṁtanu hēḷidanu: “ariṁdama! bāṇana nagariyu hattiradalliyē ide annisuttide. avana rakṣaṇegāgi agniyu prajvalisuttā nagarada horabaṁdu niṁtiddāne.
19176014a agnērāhavanīyasya prabhayā sma samāhatāḥ ।
19176014c tēna nō varṇavairūpyamidaṁ jātaṁ halāyudha ।।
halāyudha! nāvu āhavanīya agniya prabheyiṁda āhatarāgiddēve. idariṁdalē namma aṁgakāṁtiyalli badalāvaṇe uṁṭāgide.”
19176015 śrīrāma uvāca ।
19176015a yadi sma sannikarṣasthā yadi niṣprabhatāṁ gatāḥ ।
19176015c tadvidhatsva svayaṁ buddhyā yadatrānaṁtaraṁ hitam ।।
śrīrāmanu hēḷidanu: “oṁduvēḷe nāvu bāṇana nagariya hattira baṁdiruvudariṁda niṣprabheyuḷḷavarāgiddēve eṁdādare, namage īga yāvudu hita ennuvudannu ninna buddhiyannu baḷasi tiḷisu.”
19176016 śrībhagavānuvāca ।
19176016a kuruṣva vainatēya tvaṁ yacca kāryamanaṁtaram ।
19176016c tvayā vidhānē vihitē kariṣyāmyahamuttamam ।।
śrībhagavaṁtanu hēḷidanu: “vainatēya! naṁtarada kāryavannu nīnē māḍu. ninna vidhānadiṁda ī agniyannu nivārisida naṁtara nānu nanna uttama parākramavannu prakaṭisuttēne.””
19176017 vaiśaṁpāyana uvāca ।
19176017a ētacchrutvā tu garuḍō vāsudēvasya bhāṣitam ।
19176017c cakrē mukhasahasraṁ hi kāmarūpī mahābalaḥ ।।
vaiśaṁpāyananu hēḷidanu: “vāsudēvanāḍidudannu kēḷida kāmarūpī mahābala garuḍanu sahasrāru mukhagaḷannu māḍikoṁḍanu.
19176018a gaṁgāmupāgamattūrṇaṁ vainatēyō mahābalaḥ ।
19176018c āplutyākāśagaṁgāyāmāpīya salilaṁ bahu ।।
19176019a pravavarṣōpari gatō vainatēyaḥ pratāpavān ।
19176019c tēnāgniṁ śamayāmāsa buddhimānvinatātmajaḥ ।।
āga mahābala pratāpavān buddhimān vinateya maga vainatēyanu kṣaṇamātradalli gaṁgege hōgi ākāśagaṁgeyalli iḷidu bahaḷaṣṭu jalavannu hottu taṁdu agniya mēle surisi ā agniyannu śāṁtagoḷisidanu.
19176020a agnirāhavanīyastu tataḥ śāṁtimupāgamat ।
19176020c taṁ dr̥ṣṭvā''havanīyaṁ tu śāṁtamākāśagaṁgayā ।
19176020e paramaṁ vismayaṁ gatvā suparṇō vākyamabravīt ।।
āga āhavanīya agniyu śāṁtavāyitu. ākāśagaṁgeyiṁda āhavanīya agniyu śāṁtavādudannu kaṁḍu parama vismitanāda suparṇanu hēḷidanu:
19176021a ahō vīryamathāgnēstu yō dahēdyugasaṁkṣayē ।
19176021c yadēva varṇavairūpyaṁ cakrē kr̥ṣṇasya dhīmataḥ ।।
“ahō agniya vīryavē! yugasaṁkṣayadalli ellavannū dahisuva avanu dhīmaṁta kr̥ṣṇana varṇarūpavannē badalisibiṭṭanalla!
19176022a trayastrayāṇāṁ lōkānāṁ paryāptā iti mē matiḥ ।
19176022c kr̥ṣṇaḥ saṁkarṣaṇaścaiva pradyumnaśca mahābalaḥ ।।
nanna abhiprāyadalli kr̥ṣṇa, saṁkarṣaṇa mattu mahābala pradyumna ī mūvaru mūru lōkagaḷannū edurisalu paryāptaru.”
19176023a tataḥ praśāṁtē dahanē saṁpratasthē sa pakṣirāṭ ।
19176023c svapakṣabalavikṣēpaṁ kurvanghōraṁ mahāsvanam ।।
agniyu śāṁtavāgalu pakṣirājanu tanna rekkegaḷannu balapūrvakavāgi baḍidu bhayaṁkara mattu mahān kōlāhalagaiyuttā muṁduvaredanu.
19176024a taṁ dr̥ṣṭvā vismayaṁ tatra rudrasyānucarāgnayaḥ ।
19176024c āsthitā garuḍaṁ hyētē nānārūpā bhayāvahāḥ ।।
19176025a kimarthamiha saṁprāptāḥ kē vāpīmē janāstrayaḥ ।
alli avanannu nōḍi vismitarāda rudrana anucara agnigaṇagaḷu yōcisidavu: “nānārūpagaḷannu dharisaballa bhayāvaha garuḍanu illigēke baṁdiddāne? mattu ī mūvaru puruṣaru yāru?”
19176025c niścayaṁ nādhigacchaṁti tē girivrajavahnayaḥ ।।
19176026a prāvartayaṁśca saṁgrāmaṁ taistribhiḥ saha yādavaiḥ ।
adannu niścayisalāgadē giriyallidda agnigaḷu ā mūru yādavaroṁdige saṁgrāmavannu naḍesidaru.
19176026c tēṣāṁ yuddhaprasaktānāṁ saṁnādaḥ sumahānabhūt ।।
19176027a taṁ ca śrutvā mahānādaṁ siṁhānāmiva garjatām।
19176027c athāṁgirāḥ svapuruṣaṁ prēṣayāmāsa buddhimān ।।
yuddhaprasaktarāda avaralli mahā siṁhanādavuṁṭāyitu. siṁhagaḷaṁte garjisuttidda avara ā mahānādavannu kēḷi buddhimān aṁgiranu tanna ōrva puruṣanannu allige kaḷuhisidanu.
19176028a yatra tadvartatē yuddhaṁ tatra gacchasva mā ciram ।
19176028c dr̥ṣṭvā tatsarvamāgaccha ityuktaḥ prahitastvaran ।।
“ā yuddhavu naḍeyuttiruvallige śīghravē hōgi nōḍi ellavannū baṁdu tiḷisu!” eṁdu hēḷi kaḷuhisidanu.
19176029a tathētyuktvā sa tadyuddhaṁ vartamānamavaikṣata ।
19176029c agnīnāṁ vāsudēvēna saṁsaktānāṁ mahāmr̥dhē ।।
hāgeyē āgaleṁdu hēḷi ā puruṣanu vāsudēvanoṁdige mahāyuddhadalli toḍagidda agnigaḷannu nōḍidanu.
19176030a tē jātavēdasaḥ sarvē kalmāṣaḥ kusumastathā ।
19176030c dahanaḥ śōṣaṇaścaiva tapanaśca mahābalaḥ ।।
19176031a svāhākārasya viṣayē prakhyātāḥ paṁca vahnayaḥ ।
avarellarū svāhākāra viṣayaka agnigaḷeṁdu prakhyātarāda aidu jātavēda agnigaḷāgiddaru: kalmāṣa, kusuma, dahana, śōṣaṇa, mattu mahābala tapana.
19176031c athāparē mahābhāgāḥ svairanīkairvyavasthitāḥ ।।
19176032a piṭharaḥ patagaḥ svarṇaḥ śvāgādhō bhrāja ēva ca ।
19176032c svadhākārāśrayāḥ paṁca ayuddhyaṁstē'pi cāgnayaḥ ।।
avaralladē itara mahābhāga sainikarū alli jotegiddaru: piṭhara, pataga, svarṇa, śvāgādha, mattu bhrāja. svādhākārāśrayarāgidda ī aidu agnigaḷū kūḍa yuddhamāḍuttiddaru.
19176033a jyōtiṣṭōmavibhāgau ca vaṣaṭkārāśrayau punaḥ ।
19176033c dvāvagnī saṁprayudhyētē mahātmānau mahādyutī ।।
punaḥ vaṣaṭkārada āśrayadalliruva ibbaru mahātmā mahādyuti agnigaḷu – jyōtiṣṭōma mattu vibhāga – ivarū alliddaru.
19176034a āgnēyaṁ rathamāsthāya śaramudyamya bhāsvaram ।
19176034c tayōrmadhyē'ṁgirāścaiva maharṣirvibabhau raṇē ।।
avara madhye maharṣi aṁgiranu āgnēya rathavannēri tējasvī bāṇavannu hiḍidu raṇabhūmiyalli prakāśisuttiddanu.
19176035a sthitamaṁgirasaṁ dr̥ṣṭvā vimuṁcaṁtaṁ śitāṁcharān।
19176035c kr̥ṣṇaḥ prōvāca saṁkruddhaḥ smayanniva punaḥ punaḥ ।।
niśita śaragaḷannu prayōgisuttidda aṁgirasanannu nōḍi saṁkruddhanāda kr̥ṣṇanu punaḥ punaḥ nasunaguttiruvanō ennuvaṁte mātanāḍidanu:
19176036a tiṣṭhadhvamagnayaḥ sarvē ēṣa vō vidadhē bhayam ।
19176036c mamāstratējasā dagdhā diśō yāsyatha vidrutāḥ ।
“agnigaḷē! nīvellarū nilli! nimage bhayavannu nīḍuttēne. nanna astratējassiniṁda suṭṭu nīvu dikkāpālāgi ōḍuttīri!”
19176036e athāṁgirāstriśūlēna dīptēna samadhāvata ।।
19176037a ādadāna iva krōdhātkr̥ṣṇaprāṇānmahāmr̥dhē ।
āga aṁgiranu krōdhadiṁda mahāraṇadalli beḷaguttidda tiśūlavannu hiḍidu kr̥ṣṇana prāṇagaḷannu apaharisuvanō ennuvaṁte ākramaṇisidanu.
19176037c triśūlaṁ tasya dīptaṁ tu cicchēda paramēṣubhiḥ ।
19176037e ardhacaṁdraistathā tīkṣṇairyamāṁtakanibhōpamaiḥ ।।
beḷaguttidda avana ā triśūlavannu kr̥ṣṇanu aṁtakanaṁtidda tīkṣṇa ardhacaṁdra parama bāṇadiṁda tuṁḍarisidanu.
19176038a sthūṇākarṇēna bāṇēna dīptēna sa mahāmanāḥ ।
19176038c vivyādhāṁtakatulyēna vakṣasyaṁgirasaṁ tataḥ ।।
anaṁtara mahāmanasvī kr̥ṣṇanu beḷaguttidda aṁtakasamāna sthūṇākarṇa bāṇadiṁda aṁgirana vakṣasthaḷakke hoḍedu gāyagoḷisidanu.
19176039a rudhiraughaplutairgātrairaṁgirā vihvalanniva ।
19176039c viṣṭabdhagātraḥ sahasā papāta dharaṇītalē ।।
aṁgāṁgagaḷu raktadiṁda tōydu vihvalisuttā aṁgiranu kūḍalē niścēṣṭanāgi bhūmiya mēle biddanu.
19176040a śēṣāstatō'gnayaḥ sarvē catvārō brahmaṇaḥ sutāḥ ।
19176040c ādhāvaṁtastadā śīghraṁ bāṇasya puramaṁtikāt ।।
āga brahmana sutarāda uḷida ella nālku agnigaḷū śīghradalli bāṇanagariya gaḍiyiṁda ōḍihōdaru.
19176041a athāgamattataḥ kr̥ṣṇō yatra bāṇapuraṁ tataḥ ।
19176041c atha bāṇapuraṁ dr̥ṣṭvā dūrātprōvāca nāradaḥ ।।
āga kr̥ṣṇanu bāṇapurana baḷi baralu bāṇapuravannu nōḍida nāradanu dūradiṁdalē hēḷidanu:
19176042a ētattacchōṇitapuraṁ kr̥ṣṇa paśya mahābhuja ।
19176042c atra rudrō mahātējā rudrāṇyā sahitō'vasat ।।
19176043a guhaśca bāṇaguptyarthaṁ satataṁ kṣēmakāraṇāt ।
“kr̥ṣṇa! mahābhuja! idē ā śōṇitapuravu. nōḍu. bāṇana kṣēmakkāgi mahātējasvi rudranu rudrāṇi mattu guhara sahita sadā illi vāsisuttāne.”
19176043c nāradasya vacaḥ śrutvā kr̥ṣṇaḥ saṁprahasanbravīt ।।
19176044a kṣaṇāṁ ciṁtayatāmatra śrūyatāṁ ca mahāmunē ।
19176044c yadi vāvatarēdrudrō bāṇasaṁrakṣaṇaṁ prati ।।
19176045a śaktitō vayamapyatra saha yōtsyāma tēna vai ।
nāradana mātannu kēḷi kr̥ṣṇanu naguttā hēḷidanu: “mahāmunē! nanna mātannu kēḷabēku mattu adara kuritu oṁdu kṣaṇa yōcisabēku. oṁduvēḷe bāṇāsuranannu rakṣisalu rudranu raṇakke iḷidare nāvū kūḍa namma śaktyānusāra avanoṁdige yuddhamāḍuttēve.”
19176045c ēvaṁ vivadatōstatra kr̥ṣṇanāradayōstadā ।।
19176046a prāptā nimēṣamātrēṇa śīghragā garuḍēna tē ।
kr̥ṣṇa-nāradaru hīge mātanāḍikoḷḷuttiralu śīghraga garuḍana sahāyadiṁda avaru nimiṣamātradalli bāṇapuriyannu talupidaru.
19176046c tataḥ śaṁkhaṁ samādhāya vadanē puṣkarēkṣaṇaḥ ।।
19176047a vāyuvēgasamudbhūtō mēghaścaṁdramivōdgiran ।
āga kamalalōcana kr̥ṣṇanu śaṁkhavannu tanna bāyigirisi ūdidanu. ā śabdavu vāyuvēgadiṁda mēledda mōḍagaḷu caṁdrana mēle eraguttiruvavō ennuvaṁte kēḷisitu.
19176047c tataḥ pradhmāpya taṁ śaṁkhaṁ bhayamutpādya vīryavān ।।
19176048a pravivēśa puraṁ kr̥ṣṇō bāṇasyādbhutakarmaṇaḥ ।
hīge śaṁkhavannu ūdi asuraralli bhayavannuṁṭumāḍi vīryavān kr̥ṣṇanu adbhutakarmi bāṇana puravannu pravēśisidanu.
19176048c tataḥ śaṁkhapraṇādaiśca bhērīṇāṁ ca mahāsvanaiḥ ।।
19176049a bāṇānīkāni sahasā saṁnahyaṁta samaṁtataḥ ।
śaṁkhanāda mattu bhērigaḷa mahāsvanagaḷiṁda prēritarāda bāṇana sēnegaḷu kūḍalē kavacagaḷannu toṭṭu ellarītiyalli siddhavādavu.
19176049c tataḥ kiṁkarasainyaṁ tu vyādiṣṭaṁ samarē bhayāt ।।
19176050a kōṭiśaścāpi bahuśō dīptapraharaṇāstadā ।
bhayadiṁda bāṇanu uriyuttidda āyudhagaḷannu hiḍididda kōṭigiṁtalū heccu saṁkhyeyallidda tanna kiṁkarasainyavannu yuddhakke ājñāpisidanu.
19176050c tadasaṁkhyēyamēkasthaṁ mahābhravanasaṁnibham ।।
19176051a nīlāṁjanacayaprakhyamapramēyamathākṣayam ।
oṁdē sthānadalli niṁtidda ā asaṁkhya sēneyu mahāmēghadaṁte kāṇuttittu. nīli aṁjanadaṁte hoḷeyuttidda ā sēneyu apramēyavū akṣayavū āgittu.
19176051c dīptapraharaṇāḥ sarvē daityadānavarākṣasāḥ ।।
19176052a pramāthagaṇamukhyāśca ayudhyankr̥ṣṇamavyayam ।
ā sēneyallidda ella daitya-dānava-rākṣasarū mattu pramāthagaṇamukhyarū uriyuttidda āyudhagaḷiṁda avyaya kr̥ṣṇanoḍane yuddhamāḍidaru.
19176052c sarvatastaiḥ pradīptāsyaiḥ sārciṣmadbhirivāgnibhiḥ ।।
19176053a abhyupētya tadātyugrairyakṣarākṣasakinnaraiḥ ।
19176053c pīyatē rudhiraṁ tēṣāṁ caturṇāmapi saṁyugē ।।
beḷaguttidda āyudhagaḷannu hiḍididuriṁda avaru jvālāyukta agnigaḷaṁte tōruttiddaru. ā ugra yakṣa-rākṣasa-kinnararu ellakaḍegaḷiṁda ākramaṇisi raṇadalli ā nālvara (kr̥ṣṇa, balarāma, pradyumna mattu garuḍara) raktavannu kuḍiyatoḍagidaru.
19176054a tadbalaṁ tu samāsādya balabhadrō mahābalaḥ ।
19176054c prōvāca vacanaṁ tatra parasya balanāśanaḥ ।।
ā sēneyannu edurisi mahābala, śatrusēnānāśaka, balabhadranu ī mātannāḍidanu:
19176055a kr̥ṣṇa kr̥ṣṇa mahābāhō vidhatsvaiṣāṁ mahadbhayam।
19176055c iti saṁcōditaḥ kr̥ṣṇō balabhadrēṇa dhīmatā ।।
19176056a tēṣāṁ vadhārthamāgnēyaṁ jagrāha puruṣōttamaḥ ।
19176056c astramastravidāṁ śrēṣṭhō yamāṁtakasamaprabhaḥ ।
“kr̥ṣṇa! mahābāhō! kr̥ṣṇa! ivarige mahābhayavannuṁṭumāḍu!” balabhadraniṁda pracōditanāda astravidaralli śrēṣṭha dhīmata puruṣōttama kr̥ṣṇanu avara vadhegāgi yamāṁtakasama prabheyidda āgnēya astravannu tegedukoṁḍanu.
19176056e pravidhūyāsuragaṇānkravyādānastratējasā ।।
19176057a prayayau tvarayā yuktō yatra dr̥śyēta tadbalam ।
astrada tējassiniṁda ā kravyāda asuragaṇagaḷannu nāśagoḷisi kr̥ṣṇanu tvaremāḍi ā sēneyu kāṇuva pradēśakke hōdanu.
19176057c śūlapaṭṭiśaśaktyr̥ṣṭipinākaparighāyudham ।।
19176058a pramāthagaṇabhūyiṣṭhaṁ balaṁ tadabhavatkṣitau ।
śūla-paṭṭiśa-śakti-r̥ṣṭi-pināka-parighāyudhagaḷannu hiḍididda adhikataḥ pramāthagaṇagaḷa sēneyu alli bhūtaladalli niṁtittu.
19176058c śailamēghapratīkāśairnānārūpairbhayānakaiḥ ।
19176058e vāhanaiḥ saṁghaśaḥ sarvē yōdhāstatrāvatasthirē ।।
parvata mattu mēghagaḷaṁte nānā bhayānaka rūpī sarva yōdharū alli vāhanagaḷannēri saṁghaṭitarāgi niṁtiddaru.
19176059a vātōdbhūtairiva ghanairviprakīrṇairivācalaiḥ ।
19176059c śuśubhē tatra bahulairanīkairdr̥ḍhadhanvibhiḥ ।
ā dr̥ḍhadhanvī bahusaṁkhyeya sainikaru bhirugāḷige siluki oḍeduhōda mōḍagaḷaṁte mattu cellalpaṭṭa parvatagaḷaṁte śōbhisuttiddaru.
19176059e musalairasibhiḥ śūlairgadābhiḥ parighaistathā ।।
19176060a abādhaṁ tadasaṁkhyēyaṁ śuśubhē sarvatō balam ।
ā asaṁkhya mattu agādha sēneyu ella kaḍegaḷiṁda musala-khaḍga-śūla-gade-parighagaḷannu hiḍidu śōbhisuttittu.
19176060c tataḥ saṁkarṣaṇō dēvamuvāca madhusūdanam ।।
19176061a kr̥ṣṇa kr̥ṣṇa mahābāhō yadētaddr̥śyatē balaṁ ।
19176061c ētaiḥ saha raṇē yōddhumicchāmi puruṣōttama ।।
āga saṁkarṣaṇanu dēva madhusūdananige hēḷidanu: “kr̥ṣṇa! kr̥ṣṇa! mahābāhō! puruṣōttama! raṇadalli kāṇuttiruva ī sēneyoṁdige yuddhamāḍalu icchisuttēne!”
19176062 śrīkr̥ṣṇa uvāca ।
19176062a mamāpyēṣaiva saṁjātā buddhirityabravīcca tam ।
19176062c ēbhiḥ saha raṇē yōddhumicchēyaṁ yōdhasattamaiḥ ।।
19176063a yuddhyataḥ prāṅmukhasyāstu suparṇō vai mamāgrataḥ ।
19176063c savyapārśvē tu pradyumnastathā mē dakṣiṇē bhavān ।
19176063e rakṣitavyamathānyōnyamasminghōrē mahāmr̥dhē ।।
śrīkr̥ṣṇanu hēḷidanu: “nanna manassinalliyū adē yōcaneyu huṭṭide! nānū kūḍa raṇadalli ī yōdhasattamaroṁdige yuddhamāḍalu bayasuttēne. pūrvābhimukhavāgi yuddhamāḍuvāga nanna muṁde suparṇanu irali. eḍagaḍe pradyumnanirali mattu balagaḍe nīnu iru. ī ghōra mahāyuddhadalli nāvu anyōnyarannu rakṣisikoṁḍirabēku.””
19176064 vaiśaṁpāyana uvāca ।
19176064a ēvaṁ bruvaṁtastē'nyōnyamadhirūḍhāḥ khagōttamam।
19176065c giriśr̥ṁganibhairghōrairgadāmusalalāṁgalaiḥ ।।
19176066a yuddhyatō rauhiṇēyasya raudraṁ rūpamabhūttadā ।
19176067c yugāṁtē sarvabhūtānāṁ kālasyēva didhakṣataḥ ।।
vaiśaṁpāyananu hēḷidanu: “hīge anyōnyaroḍane mātanāḍikoḷḷuttā khagōttamanannu ēridda avaru yuddhadalli toḍagidaru. giriśr̥ṁgadaṁtidda ghōra gade, musala mattu halāyudhagaḷiṁda yuddhamāḍuttidda rauhiṇēyana rūpavu yugāṁtadalli sarvabhūtagaḷannū suḍuva kālanaṁteyē raudravāgittu.
19176068a ākr̥ṣya lāṁgalāgrēṇa musalēnāvapōthayat ।
19176068c cacārātibalō rāmō yuddhamārgaviśāradaḥ ।।
yuddhamārgaviśārada atibalaśāli rāmanu raṇaraṁgadalli saṁcarisi halada agrabhāgadiṁda śatrugaḷannu eḷedu musaladiṁda hoḍedu bīḷisuttiddanu.
19176069a pradyumnaḥ śarajālaistānsamaṁtātparyavārayat ।
19176069c dānavānpuruṣavyāghrō yuddhyamānānmahābalaḥ ।।
puruṣavyāghra mahābala pradyumnanu śarajālagaḷiṁda yuddhamāḍuttidda dānavarannu ellakaḍegaḷiṁda taḍedanu.
19176070a snigdhāṁjanacayaprakhyaḥ śaṁkhacakragadādharaḥ ।
19176070c pradhmāya bahuśaḥ śaṁkhamayudhyata janārdanaḥ ।।
snigdha aṁjanadaṁte hoḷeyuttidda śaṁkhacakragadādhara janārdananu anēkabāri śaṁkhavannu ūduttā yuddhamāḍuttiddanu.
19176071a pakṣaprahāranihatā nakhatuṁḍāgradāritāḥ ।
19176071c nītā vaivasvatapuraṁ vainatēyēna dhīmatā ।।
dhīmata vainatēyanu tanna rekkegaḷiṁda baḍidu mattu uguru-kokkiniṁda sīḷi śatrugaḷannu vaivasvatapurige kaḷuhisuttiddanu.
19176072a tairhanyamānaṁ daityānāmanīkaṁ bhīmavikramam ।
19176072c abhajyata tadā saṁkhyē bāṇavarṣasamāhatam ।।
avariṁda saṁharisalpaḍuttidda bhīmavikrami daityara ā sēneyu kuṁṭhitagoṁḍitu. yuddhadalli bāṇavarṣagaḷiṁda kṣata-vikṣatagoṁḍitu.
19176073a bhajyamānēṣvanīkēṣu trātukāmaḥ samabhyayāt ।
19176073c jvarastripādastriśirāḥ ṣaḍbhujō navalōcanaḥ ।।
19176074a bhasmapraharaṇō raudraḥ kālāṁtakayamōpamaḥ ।
19176074c nadanmēghasahasrēṇa tulyō nirghātaniḥsvanaḥ ।।
hīge sēnegaḷu bhagnagoṁḍu ōḍihōguttiralu avugaḷannu rakṣisalu triśiraneṁba jvaranu muṁdebaṁdanu. avanige mūru pādagaḷu, mūru śiragaḷu, āru bhujagaḷu mattu oṁbhattu kaṇṇugaḷiddavu. bhasmavē avana āyudhavāgittu. kāla-aṁtaka-yamanaṁtidda avanu raudranāgiddanu. sahasrāru mēghagaḷu guḍuguttiruvaṁte mattu siḍilubaḍidaṁte avana garjaneyu kēḷuttittu.
19176075a niḥśvasaṁjr̥ṁbhamāṇaśca nidrānvitatanurbhr̥śam ।
19176075c nētrābhyāmākulaṁ vaktraṁ muhuḥ kurvanbhramanmuhuḥ।।
dīrgha niṭṭusiru biḍuttiddanu mattu ākaḷisuttiddanu. avana śarīravu atyaṁta nidreyiṁda āvarisidaṁttittu. punaḥ punaḥ tiruguttidda avana eraḍū kaṇṇugaḷu mattu mukhavu vyatheyiṁda vyākulagoṁḍattiddavu.
19176076a saṁhr̥ṣṭarōmā glānākṣō bhagnacitta iva śvasan ।
19176076c halāyudhamabhikruddhaḥ sākṣēpamidamabravīt ।।
kūdalugaḷu edduniṁtidda mattu kaṇṇugaḷu karagihōguvaṁtidda avanu utsāhakaḷedukoṁḍavanaṁte niṭṭusirubiḍuttiddanu. avanu halāyudha balarāmanannu edurisi kruddhanāgi ākṣēpayukta ī mātannāḍidanu:
19176077a kimēvaṁ balamattō'si na māṁ paśyasi saṁyugē ।
19176077c tiṣṭha tiṣṭha na mē jīvanmōkṣyasē raṇamūrdhani ।।
“idēnu hīge baladiṁda unmattanāguttiddīye? ī raṇaraṁgadalli nānu ninage kāṇuttillavē? nillu! nillu! ī raṇamūrdhaniyalli ninage nanniṁda jīvaṁta biḍugaḍeyilla!”
19176078a ityēvamuktvā prahasan halāyudhamupādravat ।
19176078c yugāṁtāgninibhairghōrairmuṣṭibhirjanayanbhayam ।।
hīge hēḷi aṭṭahāsagaiyuttā avanu yugāṁtada agniyaṁte ghōravāgidda tanna muṣṭiyiṁda halāyudhanannu ākramaṇisi bhayavannuṁṭumāḍidanu.
19176079a caratastatra saṁgrāmē maṁḍalāni sahasraśaḥ ।
19176079c rauhiṇēyasya śīghrēṇa nāvasthānamadr̥śyata ।।
sahasrāru maṁḍalagaḷalli śīghravāgi saṁcarisuttidda rauhiṇēyanu raṇaraṁgadalli avanu niṁtiddudannu nōḍalilla.
19176080a tasya bhasma tadā kṣiptaṁ jvarēṇāpratimaujasā ।
19176080c śaighryādvakṣō nipatitaṁ śarīrē parvatōpamē ।।
āga ā apratima tējasvī jvaranu atyaṁta śīghravāgi hiḍi bhasmavannu balarāmana mēle eseyalu adu avana parvatōpama śarīrada vakṣasthaḷada mēle bidditu.
19176081a tadbhasma vakṣasastasya mērōḥ śikharamāgamat ।
19176081c pradīptaṁ patitaṁ tatra giriśr̥ṁgaṁ vyadārayat ।।
avana vakṣasthaḷadiṁda ā bhasmavu mēruparvatada śikharada mēle bidditu. uriyuttā bidda ā bhasmavu giriśr̥ṁgavannu puḍipuḍimāḍitu.
19176082a śēṣēṇa cāpi jajvāla bhasmanā kr̥ṣṇapūrvajaḥ ।
19176082c niḥśvasanjr̥ṁbhamāṇaśca nidrānvitatanurbhr̥śam ।।
uḷida svalpavē bhasmadiṁda kr̥ṣṇana aṇṇa balarāmanu suḍatoḍagidanu. niṭṭusiru biḍuttā mattu ākaḷisuttā avana śarīravu atyaṁta nidrānvitavāyitu.
19176083a nētrayōrākulatvaṁ ca muhuḥ kurvanbhramaṁstathā ।
19176083c saṁhr̥ṣṭarōmā glānākṣaḥ kṣiptacitta iva śvasan ।।
avana kaṇṇugaḷu vyākulagoṁḍu avanu punaḥ punaḥ tirugatoḍagidanu. avana rōmagaḷu edduniṁtavu. kaṇṇu karaguttiruvaṁtāyitu mattu dīrgha niṭṭusirubiḍatoḍagidanu.
19176084a tatō haladharō bhagnaḥ kr̥ṣṇamāha vicētanaḥ ।
19176084c kr̥ṣṇa kr̥ṣṇa mahābāhō pradīptō'smyabhayaṁ kuru ।।
19176085a dahyāmi sarvatastāta kathaṁ śāṁtirbhavēnmama ।
āga bhagnanū vicētasanū āda haladharanu kr̥ṣṇanige hēḷidanu: “kr̥ṣṇa! kr̥ṣṇa! mahābāhō! suḍuttiddēne. abhayavannuṁṭumāḍu. ayyā! ellakaḍe suḍuttiddēne. nanage hēge śāṁtidoreyaballadu?”
19176085c ityēvamuktē vacanaṁ balēnāmitatējasā ।।
19176086a prahasya vacanaṁ prāha kr̥ṣṇaḥ praharatāṁ varaḥ ।
19176086c na bhētavyamitītyuktvā pariṣvaktō halāyudhaḥ ।।
19176087a kr̥ṣṇēna paramasnēhāttatō dāhātpramucyata ।
amitatējasvī balarāmana ī mātannu kēḷi prahāramāḍuvavaralli śrēṣṭha kr̥ṣṇanu naguttā “hedarabēḍa!” eṁdu hēḷi halāyudhanannu appikoṁḍanu. kr̥ṣṇana ā paramasnēhadiṁda avanu bēgeyiṁda muktanādanu.
19176087c mōkṣayitvā balaṁ tatra dāhāttu madhusūdanaḥ ।।
19176088a prōvāca paramakruddhō vāsudēvō jvaraṁ tadā ।
balarāmanannu dāhadiṁda mōkṣagoḷisida madhusūdana vāsudēvanu paramakruddhanāgi jvaranige hēḷidanu.
19176088 śrībhagavānuvāca ।
19176088c ēhyēhi jvara yudhyasva yā tē śaktirmahāmr̥dhē ।।
19176089a yacca tē pauruṣaṁ sarvaṁ taddarśayatu nō bhavān।
śrībhagavaṁtanu hēḷidanu: “jvara! muṁde baṁdu yuddhamāḍu! ninnalliruva śakti mattu pauruṣagaḷellavannu ī mahāraṇadalli nanage tōrisu!”
19176089c savyētarābhyāṁ bāhubhyāmēvamuktō jvarastadā ।।
19176090a cikṣēpainaṁ mahadbhasma jvālāgarbhaṁ mahābalaḥ ।
idannu kēḷi mahābala jvaranu tanna eraḍu eḍabhujagaḷiṁda avana mēle jvāleyu aḍagidda mahā bhasmavannu esedanu.
19176090c tataḥ pradīptagātrastu muhūrtamabhavatprabhuḥ ।।
19176091a kr̥ṣṇaḥ praharatāṁ śrēṣṭhaḥ śamaṁ cāgnirgatastataḥ ।
āga oṁdu muhūrtakāla prahāramāḍuvavaralli śrēṣṭha kr̥ṣṇana śarīravu uriyatoḍagitu mattu ā agniyu tānē ārihōyitu.
19176091c tatastairbhujagākārairbāhubhistu tribhistadā ।।
19176092a jaghāna kr̥ṣṇaṁ grīvāyāṁ muṣṭinaikēna cōrasi ।
āga triśiranu tanna sarpākārada bhujagaḷiṁda kr̥ṣṇana kaṁṭhakke hoḍedanu mattu oṁdu muṣṭiyiṁda avana edege guddidanu.
19176092c sa saṁprahārastumulastayōḥ puruṣasiṁhayōḥ ।।
19176093a jvarasya tu mahāyuddhē kr̥ṣṇasya tu mahaujasaḥ ।
19176093c parvatēṣu pataṁtīnāmaśanīnāmiva svanaḥ ।।
ā mahāyuddhadalli puruṣasiṁharāda jvara mattu mahātējasvī kr̥ṣṇara naḍuve bhayaṁkara muṣṭiprahāragaḷādavu. avugaḷa śabdavu parvatagaḷa mēle bīḷuttiruva siḍilugaḷaṁte kēḷibaruttittu.
19176094a kr̥ṣṇajvarabhujāghātairyuddhamāsītsudāruṇam ।
19176094c naivamēvaṁ prahartavyamiti tatra mahāsvanaḥ ।
19176094e muhūrtamabhavadyuddhamanyōnyaṁ tu mahātmanōḥ।।
kr̥ṣṇa mattu jvarara bhujāghātadiṁda dāruṇa yuddhavu naḍeyitu. idu hīgalla. hīge hoḍeyabēku eṁba mahākūgugaḷu kēḷibaṁdavu. hīge ā mahātmara anyōnya yuddhavu oṁdu muhūrtakāla naḍeyitu.
19176095a tatō jvaraṁ kanakavicitrabhūṣaṇaṁ nyapīḍayadbhujavalayēna saṁyugē ।
19176095c jagatkṣayaṁ samupanayaṁjagatpatiḥ śarīradhr̥ggaganacaraṁ mahāmr̥dhē ।।
āga mānavaśarīradhāriyāda jagadhīśvara hariyu ā mahāsamaradalli vicitra kanaka bhūṣaṇagaḷannu dharisidda ākāśacārī jvaranannu tanna eraḍū bhujagaḷiṁda adumidanu. āga avanu jagattannē kṣayagoḷisuvaṁte tōruttiddanu.”
samāpti
iti śrīmahābhāratē khilēṣu harivaṁśē viṣṇuparvaṇi kr̥ṣṇajvarayuddhē ṣaṭsaptatyadhikaśatatamō'dhyāyaḥ।।