praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
khilabhāge harivaṃśaḥ
viṣṇu parva
adhyāya 166
sāra
brāhmaṇa bālakana rakṣaṇèyāgadiralu brāhmaṇanu arjunanannu tiraskarisidudu (1-22); kṛṣṇanòḍanè avanu uttara dikkigè gamanisidudu (23-30).
19166001 arjuna uvāca |
19166001a muhūrtena vayaṃ grāmaṃ taṃ prāpya bharatarṣabha |
19166001c viśrāṃtavāhanāḥ sarve nivāsāyopasaṃsthitāḥ ||
arjunanu hel̤idanu: “bharatarṣabha! mūhūrtadalliye nāvu ā grāmavannu talupi èllarū vāhanagal̤annu viśrāṃtagòl̤isi ul̤idukòl̤l̤uva vyavasthèmāḍikòṃḍèvu.
19166002a tato grāmasya madhye'haṃ niviṣṭaḥ kurunaṃdana |
19166002c samaṃtādvṛṣṇisainyena mahatā parivāritaḥ ||
kurunaṃdana! āga grāmada madhyè, suttalū mahā vṛṣṇisenèyiṃda parivṛtanāgi, niṃtènu.
19166003a tataḥ śakunayo dīptā mṛgāśca krūrabhāṣiṇaḥ |
19166003c dīptāyāṃ diśi vāśaṃto bhayamāvedayaṃti me ||
āga bèṃkiyannu ugul̤uva pakṣigal̤u mattu krūravāgi kūguva mṛgagal̤u bèl̤aguttidda dikkugal̤a kaḍè mukhamāḍi avyaktavāgi kūgi nanagè bhayada sūcanèyannu kòḍatòḍagidavu.
19166004a saṃdhyārāgo japāvarṇo bhānumāṃścaiva niṣprabhaḥ |
19166004c papāta mahatī colkā pṛthivī cāpyakaṃpata ||
saṃjèya baṇṇavu japākusumada baṇṇadaṃtāyitu. sūryanu niṣprabhègòṃḍanu. mahā ulkèyòṃdu biddu pṛthviyu kaṃpisitu.
19166005a tānsamīkṣya mahotpātāṃdāruṇānlomaharṣaṇān |
19166005c yogamājñāpayaṃstatra janasyotsukacetasaḥ ||
19166006a yuyudhānapurogāśca vṛṣṇyaṃdhakamahārathāḥ |
19166006c sarve yuktarathāḥ sajjāḥ svayaṃ cāhaṃ tathābhavam ||
ā dāruṇa romāṃcakārī mahā utpātagal̤annu noḍi yuyudhāna mòdalāda vṛṣṇi-aṃdhaka mahāratharu èllarū utsukarāgidda janarigè sajjāgalu ājñèyannittaru. èllarū rathārūḍharāgi sajjādaru. nānū kūḍa sajjādè.
19166007a gate'rdharātrasamaye brāhmaṇo bhayaviklavaḥ |
19166007c upāgamya bhayādasmānidaṃ vacanamabravīt ||
ardharātriya samayavu kal̤èyalu bhayadiṃda vyākulagòṃḍa brāhmaṇanu namma bal̤isāri bhayadiṃda ī mātannāḍidanu:
19166008a kālo'yaṃ samanuprāpto brāhmaṇyāḥ prasavasya me |
19166008c tathā bhavaṃtastiṣṭhaṃtu na bhavedvaṃcanaṃ yathā ||
“brāhmaṇiya prasavada samayavu baṃdidè. vaṃcanèyāgadaṃtè nīvu siddharāgiri.”
19166009a muhūrtādeva cāśrauṣaṃ kṛpaṇaṃ ruditasvanam |
19166009c tasya viprasya bhavane hriyate'hriyateti ca ||
muhūrtadalliye ā viprana bhavanadiṃda “kaddukòṃḍu hodaru! kaddukòṃḍu hodaru!” èṃba dīna rodana svaravu kel̤ibaṃditu.
19166010a athākāśe punarvācamaśrauṣaṃ bālakasya vai |
19166010c ūṃheti hriyamāṇasya na ca paśyāmi rākṣasam ||
āga ākāśadiṃda bālakana ūṃ ènnuva śabdavu kel̤isitu. ādarè apaharisuttidda rākṣasanu nanagè kāṇalilla.
19166011a tato'smābhistadā tāta śaravarṣaiḥ samaṃtataḥ |
19166011c viṣṭaṃbhitā diśaḥ sarvā hṛta eva sa bālakaḥ ||
ayyā! āga nāvu èllakaḍègal̤iṃda śaravarṣagal̤annu surisi sarva dikkugal̤annū muccibiṭṭèvu. ādarū ā bālakana apaharaṇavāyitu.
19166012a brāhmaṇo''rtasvaraṃ kṛtvā hṛte tasminkumārake |
19166012c vācaḥ sa paruṣāstīvrāḥ śrāvayāmāsa māṃ tadā ||
ā kumārakanu apahṛtanāgalu brāhmaṇanu ārtasvaravannu māḍikòṃḍu nanagè tīvra kaṭhora mātugal̤annāḍidanu.
19166013a vṛṣṇayo hatasaṃkalpāstathāhaṃ naṣṭacetanaḥ |
19166013c māmevaṃ hi viśeṣeṇa brāhmaṇaḥ pratyabhāṣata ||
vṛṣṇigal̤u hatasaṃlparāgiddaru. nānū naṣṭacetananāgiddè. viśeṣavāgi nannanne uddeśisi brāhmaṇanu hel̤idanu:
19166014a rakṣiṣyāmīti coktaṃ te na ca rakṣitavānasi |
19166014c śṛṇu vākyamidaṃ śeṣaṃ yattvamarhasi durmate ||
“durmate! rakṣisuttenèṃdu hel̤i nīnu rakṣisalilla. ul̤ida nanna ī mātannu kel̤u. nīnu adakkè arhanāgiddīyè.
19166015a vṛthā tvaṃ spardhase nityaṃ kṛṣṇenāmitabuddhinā |
19166015c yadi syādiha goviṃdo naitadatyāhitaṃ bhavet ||
vṛthā nīnu nityavū amitabuddhi kṛṣṇanòḍanè spardhisuttiruttīyè! òṃduvel̤è svayaṃ goviṃdane illigè baṃdiddarè ī durghaṭanèyu naḍèyuttiralilla.
19166016a yathā caturthaṃ dharmasya rakṣitā labhate phalam |
19166016c pāpasyāpi tathā mūḍha bhāgaṃ prāpnotyarakṣitā ||
mūḍha! rakṣitana dharmada nālkanèya òṃdaṃśavu rakṣakanigè dòrèyuvaṃtè rakṣaṇèmāḍadavanigè avana pāpada aṣṭe bhāgavu dòrèyuttadè.
19166017a rakṣiṣyāmīti coktaṃ te na ca śakto'si rakṣitum |
19166017c moghaṃ gāṃḍīvametatte moghaṃ vīryaṃ yaśaśca te ||
rakṣisuttenè èṃdu nīnu hel̤iddè. ādarè rakṣisalu śaktanāgalilla. ninna ī gāṃḍīvavu vyartha! ninna ī vīrya-yaśassugal̤ū vyarthave.”
19166018a akiṃciduktvā taṃ vipraṃ tato'haṃ prasthitastathā |
19166018c saha vṛṣṇyaṃdhakasutairyatra kṛṣṇo mahādyutiḥ ||
ā vipranigè enannū hel̤ade nānu vṛṣṇi-aṃdhaka sutaròḍanè hòraṭu mahādyuti kṛṣṇaniddalligè baṃdènu.
19166019a tato dvāravatīṃ gatvā dṛṣṭvā madhunighātinam |
19166019c vrīḍitaḥ śokasaṃtapto goviṃdenopalakṣitaḥ ||
anaṃtara dvāravatigè hogi madhusūdananannu noḍi nācikè mattu śokagal̤iṃda saṃtaptanādènu. goviṃdanu nanna ā avasthèyannu gamanisidanu.
19166020a sa tu māṃ vrīḍitaṃ dṛṣṭvā viniṃdankṛṣṇasannidhau |
19166020c mauḍhyaṃ paśyata me yo'haṃ śraddadhe klībakatthanam ||
ā brāhmaṇanādaro nānu lajjitanādudannu kaṃḍu kṛṣṇana sannidhiyalli nannannu innū niṃdisidanu: “nanna mūḍhatanavannu noḍi! ī heḍiya mātinalli nānu śraddhèyanniṭṭiddè!
19166021a na pradyumno nāniruddho na rāmo na ca keśavaḥ |
19166021c yatra śaktāḥ paritrātuṃ ko'nyastadavaneśvaraḥ ||
èlli pradyumnanāgalī, aniruddhanāgalī, rāmanāgalī mattu keśavanāgalī rakṣisalu śaktarāgalillavo alli anya yāva avaneśvaranu rakṣisaballanu?
19166022a dhigarjunaṃ vṛthānādaṃ dhigātmaślāghino dhanuḥ |
19166022c daivopasṛṣṭo yo maurkhyādāgacchati ca durmatiḥ ||
vṛthā nādagaiyuva ī arjunanigè dhikkāra! ātmaślāghī ivana ī dhanussigū dhikkāra! daivadiṃda sāyisalpaṭṭiruva ī durmatiyu mūrkhatanadiṃda nannannu rakṣisalu baṃdiddānè!””
19166023a evaṃ śapati viprarṣau vidyāmāsthāya vaiṣṇavīm |
19166023c yayau saṃyamanīṃ vīro yatrāste bhagavānyamaḥ ||
(vaiśaṃpāyananu hel̤idanu:) ā viprarṣiyu ī rīti śapisalu vīra arjunanu vaiṣṇavī vidyèyannu bal̤asi bhagavān yamaniruva saṃyamanī purigè hodanu.
19166024a viprāpatyamacakṣāṇastata aiṃdrīmagātpurīm |
19166024c āgneyīṃ nairṛtīṃ saumyāmudīcīṃ vāruṇīṃ tathā ||
alli viprana putranannu kāṇade avanu kramaśaḥ iṃdra, agni, nirṛti, uttaradallidda soma mattu varuṇa – ivara purigal̤igū hodanu.
19166025a rasātalaṃ nākapṛṣṭhaṃ dhiṣṇyānyanyānyudāyudhaḥ |
19166025c tato'labdhvā dvijasutamanistīrṇapratiśravaḥ ||
rasātala mattu nākapṛṣṭhagal̤alliyū āyudhasahita hodanu. alliyū brāhmaṇa bālakanu dòrèyadiralu avanigè tanna pratijñèyannu pūraisalāgalilla.
19166026a agniṃ vivikṣuḥ kṛṣṇena pradyumnena niṣedhitaḥ |
19166026c darśaye dvijasūnuṃ te māvajñātmānamātmanā ||
19166027a kīrtiṃ na ete vipulāṃ sthāpayiṣyaṃti mānavāḥ |
19166027c iti saṃbhāśya māṃ snehātsamāśvāsya ca mādhavaḥ ||
arjunanu agnipraveśamāḍalu niścayisalu kṛṣṇa mattu pradyumnaru avanannu taḍèdaru. “ninagè nānu dvijaputranannu torisuttenè. ninnannu nīnu avahel̤ana māḍikòl̤l̤abeḍa. illi mānavaru ninna vipula kīrtiyannu sthāpisuttārè.” hīgè mādhavanu snehadiṃda mātanāḍi arjunanigè āśvāsanèyannu nīḍidanu.
19166028a sāṃtvayitvā tu taṃ vipramidaṃ vacanamabravīt |
19166028c sugrīvaṃ caiva śaibyaṃ ca meghapuṣpabalāhakau ||
19166029a yojayāśvāniti tadā dārukaṃ pratyabhāṣata |
ā vipranannu saṃtavisi kṛṣṇanu “sugrīva, śaibya, meghapuṣpa mattu balāhakagal̤annu kaṭṭu” èṃdu dārukanigè hel̤idanu.
19166029c āropya brāhmaṇaṃ kṛṣṇo hyavaropya ca dārukam ||
19166030a māmuvāca tataḥ śauriḥ sārathyaṃ kriyatāmiti |
(arjunanu hel̤idanu:) brāhmaṇanannu rathada melè erisikòṃḍu, dārukanannu kèl̤agil̤isi, śauri kṛṣṇanu nanagè “sārathyavannu māḍu” èṃdanu.
19166030c tataḥ samāsthāya rathaṃ kṛṣṇo'haṃ brāhmaṇaḥ sa ca |
19166030e prayātāḥ sma diśaṃ saumyāmudīcīṃ kauravarṣabha ||
kauravarṣabha! anaṃtara kṛṣṇa, brāhmaṇa mattu nānu rathadalli kul̤itu somana uttara dikkigè prayāṇisidèvu.”
samāpti
iti śrīmahābhārate khileṣu harivaṃśe viṣṇuparvaṇi vāsudevamāhātmye kṛṣṇasya udīcīgamane ṣaṣṭaṣaṣṭyadhikaśatatamo'dhyāyaḥ ||