034: vr̥ṣṇivaṁśavarṇanam

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

khilabhāgē harivaṁśaḥ

harivaṁśa parva

adhyāya 34

sāra

akrūra, vasudēva, kuṁtī, sātyaki, uddhava, cārudēṣṇa, ēkalavya modalādavara paricaya (1-41).

vaiśaṁpāyana uvāca
gāṁdhārī caiva mādrī ca krōṣṭōrbhāryē babhūvatuḥ ।
gāṁdhārī janayāmāsa anamitraṁ mahābalam ।। 1-34-1

vaiśaṁpāyananu hēḷidanu: “gāṁdhārī mattu mādrī ivaru krōṣṭuvina bhāryeyarāgiddaru. gāṁdhāriyu mahābala anamitranige janmavittaḷu.

mādrī yudhājitaṁ putraṁ tatō'nyaṁ dēvamīḍhuṣam ।
tēṣāṁ vaṁśastridhā bhūtō vr̥ṣṇīnāṁ kulavardhanaḥ ।। 1-34-2

mādriya putra yudhājita. avaḷa innobba putra dēvamīḍhuṣa. ā mūvariṁda vardhisuttidda vr̥ṣṇigaḷa kulavu mūru bhāgagaḷāyitu.

mādryāḥ putrasya jajñātē sutau vr̥ṣṇyaṁdhakāvubhau ।
jajñātē tanayau vr̥ṣṇēḥ śvaphalkaścitrakastathā ।। 1-34-3

mādriya putra1nalli vr̥ṣṇi-aṁdhakareṁba ibbaru putraru janisidaru. vr̥ṣṇiyalli śvaphalka mattu citrakareṁba ibbaru putrarādaru.

śvaphalkastu mahārāja dharmātmā yatra vartatē ।
nāsti vyādhibhayaṁ tatra nāvarṣabhayamapyuta ।। 1-34-4

mahārāja! dharmātmā śvaphalkanu vāsisuttiddalli vyādhibhayavāgalī baragālada bhayavāgalī iralilla.

kadācitkāśirājasya vibhōrbharatasattama ।
trīṇi varṣāṇi viṣayē nāvarṣatpākaśāsanaḥ ।। 1-34-5

bharatasattama! omme kāśirājana dēśadalli pākaśāsananu mūruvarṣagaḷu maḷeyannē surisalilla.

sa tatra vāsayāmāsa śvaphalkaṁ paramārcitam ।
śvaphalkaparivartē ca vavarṣa harivāhanaḥ ।। 1-34-6

āga avanu allige śaphalkanannu parama pūjeyiṁda uḷisikoṁḍanu. śvaphalkanu baruttalē harivāhananu maḷesurisidanu.

śvaphalkaḥ kāśirājasya sutāṁ bhāryāmaviṁdata ।
gāṁdinīṁ nāma sā gāṁ tu dadau viprēṣu nityaśaḥ ।। 1-34-7

śvaphalkanu gāṁdinī eṁba hesarina kāśirājana suteyannu patniyannāgi paḍedukoṁḍanu. avaḷu nityavū viprarige gōvugaḷa dānamāḍuttiddaḷu.

sā māturudarasthā tu bahūnvarṣagaṇānkila ।
nivasaṁtī na vai jajñē garbhasthāṁ tāṁ pitābravīt ।। 1-34-8

avaḷu bahaḷa varṣagaḷa kāla tanna tāyiya udaradalliyē vāsisuttiddaḷu. huṭṭibaruttiralilla. garbhasthaḷāgidda avaḷige taṁdeyu hēḷiddanu:

jāyasva śīghraṁ bhadraṁ tē kimarthamiha tiṣṭhasi ।
prōvāca cainaṁ garbhasthā kanyā gāṁ ca dinē dinē ।। 1-34-9
yadi dadyāṁ tatō'dyāhaṁ jāyayiṣyāmi tāṁ pitā ।
tathētyuvāca taṁ cāsyāḥ pitā kāmamapūrayat ।। 1-34-10

“ninage maṁgaḷavāgali! bēgane huṭṭu. yāvakāraṇakkāgi innū nīnu garbhadalliyē iddīye?” āga garbhastha kanyeyu avanige “pratidinavū nanniṁda gōdānavannu māḍisuttīye eṁdu bharavaseyannittare iṁdē nānu huṭṭuttēne” eṁdu hēḷiddaḷu. āga avaḷa taṁdeyu tathāstu eṁdu hēḷi avaḷa kāmaneyannu pūraisiddanu.

dātā yajvā ca dhīraśca śrutavānatithipriyaḥ ।
akrūraḥ suṣuvē tasmācchvaphalkādbhūridakṣiṇaḥ ।। 1-34-11

śvaphalka mattu avaḷalli dānaśīla, yajñaśīla, dhīra, śrutavāna, atithipriya, bhūridakṣiṇa akrūranu janisidanu.

upāsaṁgastathā madgurmr̥duraścārimējayaḥ ।
avikṣipastathōpēkṣaḥ śatrughnō'thārimardanaḥ ।। 1-34-12
dharmadhr̥gyatidharmā ca gr̥dhrō bhōjō'ṁdhakastathā ।
āvāhaprativāhau ca suṁdarī ca varāṁganā ।। 1-34-13

hāgeyē śvaphalkanige upāsaṁga, madgu, mr̥dur, arimējaya, avikṣipa, upēkṣa, śatrughna, arimardana, dharmadhr̥k, yatidharmā, gr̥dhra, bhōja, aṁdhaka, āvāha mattu prativāha eṁba akrūrana tammaṁdirū mattu varāṁganā eṁba suṁdara kanyeyū huṭṭidaru.

akrūrēṇōgrasēnāyāṁ sugātryāṁ kurunaṁdana ।
prasēnaścōpadēvaśca jajñātē dēvavarcasau ।। 1-34-14

kurunaṁdana! suṁdari ugrasēneyalli akrūranige dēvavarcasarāda prasēna mattu upadēva eṁba ibbaru makkaḷu janisidaru.

citrakasyābhavanputrāḥ pr̥thurvipr̥thurēva ca ।
aśvagrīvō'śvabāhuśca supārśvakagavēṣaṇau ।। 1-34-15
ariṣṭanēmiraśvaśca sudharmā dharmabhr̥ttathā subāhurbahubāhuśca śraviṣṭhāśravaṇē striyau ।। 1-34-16

citraka2na śraviṣṭhā mattu śravaṇā eṁba ibbaru patniyaralli pr̥thu, vipr̥thu, aśvagrīva, aśvabāhu, supārśvaka, gavēṣaṇa, ariṣṭanēmi, aśva, sudharma, dharmabhr̥t, subāhu mattu bahubāhu ivaru huṭṭidaru.

aśmakyāṁ janayāmāsa śūraṁ vai dēvamīḍhuṣaḥ ।
mahiṣyāṁ jajñirē śūrādbhōjyāyāṁ puruṣā daśa ।। 1-34-17

dēvamīḍhuṣu3vige aśmakaḷalli śūranu huṭṭidanu. śūranige bhōjara rājakumāriyalli hattu puruṣaru huṭṭidaru.

vasudēvō mahābāhuḥ pūrvamānakaduṁdubhiḥ ।
jajñē yasya prasūtasya duṁdubhyaḥ praṇadaṁdivi ।। 1-34-18

modalaneyadāgi ānakaduṁdubhi mahābāhu vasudēvanu huṭṭidanu. ivanu huṭṭidāga diviyalli duṁdubhigaḷu moḷagiddavu.

ānakānāṁ ca saṁhrādaḥ sumahānabhavaddivi ।
papāta puṣpavarṣaṁ ca śūrasya bhavanē mahat ।। 1-34-19

āga śūrana mahā bhavanadalli diviyiṁda ānakagaḷa mahā dhvaniyu kēḷibaṁditu mattu puṣpavr̥ṣṭiyū bidditu.

manuṣyalōkē kr̥tsnē'pi rūpē nāsti samō bhuvi ।
yasyāsītpuruṣāgryasya kāṁtiścaṁdramasō yathā ।। 1-34-20

vasudēvana mukhakāṁtiyu caṁdramasana kāṁtiyiṁda kūḍittu. iḍī bhuviyalli mattu manuṣyalōkadalli avanaṣṭu suṁdaranu bēre yārū iralilla.

dēvabhāgastatō jajñē tathā dēvaśravāḥ punaḥ ।
anādhr̥ṣṭiḥ kanavakō vatsāvānatha gr̥ṁjimaḥ ।। 1-34-21
śyāmaḥ śamīkō gaṁḍūṣaḥ paṁca cāsya varāṁganāḥ ।
pr̥thukīrtiḥ pr̥thā caiva śrutadēvā śrutaśravāḥ ।। 1-34-22
rājādhidēvī ca tathā paṁcaitā vīramātaraḥ ।
pr̥thāṁ duhitaraṁ vavrē kuṁtistāṁ kurunaṁdana ।। 1-34-23

vasudēvana naṁtara dēvabhāga, dēvaśrava, anādhr̥ṣṭi, kanavaka, vatsāvān, gr̥ṁjima, śāma, śamīka, gaṁḍūṣa mattu ivaru varāṁganeyaru – pr̥thukīrti, pr̥thā, śrutadēvā, śrutaśravā mattu rājādhidēvī. ivaraivarū vīra mātararāgiddaru. kurunaṁdana! kuṁtirajanu pr̥thāḷannu tanna magaḷannāgi māḍikoṁḍanu.

śūraḥ pūjyāya vr̥ddhāya kuṁtibhōjāya tāṁ dadau ।
tasmātkuṁtīti vikhyātā kuṁtibhōjātmajā pr̥thā ।। 1-34-24

āga śūranu avaḷannu pūjya vr̥ddha kuṁtibhōjanige koṭṭanu. ādudariṁda kuṁtibhōjātmaje pr̥thāḷu kuṁti eṁdē vikhyātaḷādaḷu.

aṁtyasya śrutadēvāyāṁ jagr̥huḥ suṣuvē sutaḥ ।
śrutaśravāyāṁ caidyasya śiśupālō mahābalaḥ ।। 1-34-25
hiraṇyakaśipuryō'sau daityarājō'bhavatpurā ।

śrutadēviyalli aṁtyanige jagr̥huvu maganāgi janisidanu. śrutaśraveyalli caidyanige mahābala śiśupālanu janisidanu. hiṁde ivanu daityarāja hiraṇyakaśipuvāgiddanu.

pr̥thukīrtyāṁ tu tanayaḥ saṁjajñē vr̥ddhaśarmaṇaḥ ।। 1-34-26
karūṣādhipatirvīrō daṁtavaktrō mahābalaḥ ।

vr̥ddhaśarmanige pr̥thukīrtiyalli karūṣādhipati vīra mahābala daṁtavaktranu tanayanāgi janisidanu.

pr̥thāṁ duhitaraṁ cakrē kuṁtistāṁ pāṁḍurāvahat ।। 1-34-27
yasyāṁ sa dharmavidrājā dharmājjajñē yudhiṣṭhiraḥ ।
bhīmasēnastathā vātādiṁdrāccaiva dhanaṁjayaḥ ।। 1-34-28
lōkē'pratirathō vīraḥ śakratulyaparākramaḥ ।

kuṁtibhōjanu magaḷannāgi māḍikoṁḍidda pr̥theyu pāṁḍuvannu vivāhavādaḷu. avaḷalli dharmaniṁda dharmavidu rājā yudhiṣṭhira, vāyuviniṁda bhīmasēna mattu iṁdraniṁda lōkadalliyē apratirathanāgidda śakratulyaparākramiyāgidda vīra dhanaṁjaya ivaru huṭṭidaru.

anamitrācchinirjajñē kaniṣṭhādvr̥ṣṇinaṁdanāt ।। 1-34-29
śainēyaḥ satyakastasmādyuyudhānaśca sātyakiḥ ।
asaṁgō yuyudhānasya bhūmistasyābhavatsutaḥ ।। 1-34-30
bhūmēryugadharaḥ putra iti vaṁśaḥ samāpyatē ।

krōṣṭuvina kiriyamaga vr̥ṣṇinaṁdana anamitranalli śiniyu huṭṭidanu. śiniyiṁda śainēya satyaka mattu satyakaniṁda yuyudhāna athavā sātyakiyu janisidanu. asaṁganu yuyudhānana putranāgiddanu. avana sutanu bhūmi. bhūmiya maganu yugadhara. illi krōṣṭuvina vaṁśavu samāptiyāguttade.

uddhavō dēvabhāgasya mahābhāgaḥ sutō'bhavat ।
paṁḍitānāṁ paraṁ prāhurdēvaśravasamudbhavam ।। 1-34-31

dēvabhāga4nige mahābhāga uddhavanu sutanādanu. avanu paṁḍitaralli śrēṣṭhaneṁdū dēvaśravasamudbhavaneṁdū hēḷuttāre.

aśmakyāṁ prāptavānputramanādhr̥ṣṭiryaśasvinam ।
nivr̥ttaśatruṁ śatrughnaṁ dēvaśravā vyajāyata ।। 1-34-32

anādhr̥ṣṭi5yu āśmakiyannu patniyannāgi paḍedu yaśasviniyannu maganannāgi paḍedanu. dēvaśrava6nige śatrugaḷannu hiṁdirugisuva śatrughnanu huṭṭidanu.

dēvaśravāḥ prajātastu naiṣādiryaḥ pratiśrutaḥ ।
ēkalavyō mahārāja niṣādaiḥ parivardhitaḥ ।। 1-34-33

mahārāja! dēvaśravana maganannu niṣādaru beḷesiddaru eṁdu kēḷiddēve. niṣādariṁda avanu ēkalavyanāgi beḷediddanu.

vatsāvatē tvaputrāya vasudēvaḥ pratāpavān ।
adbhirdadau sutaṁ vīraṁ śauriḥ kauśikamaurasam ।। 1-34-34

pratāpavān śauri vasudēvanu aputranāgidda vatsāvana7nige tanna aurasa putra vīra kauśikanannu dāreyeredu koṭṭiddanu.

gaṁḍūṣāya tvaputrāya viṣvaksēnō dadau sutān ।
cārudēṣṇaṁ sucāruṁ ca paṁcālaṁ kr̥talakṣaṇam ।। 1-34-35

viṣvaksēna kr̥ṣṇanu tanna makkaḷāda cārudēṣṇa, sucāru, paṁcāla mattu kr̥talakṣaṇarannu aputranāgidda gaṁḍūṣa8nige koṭṭiddanu.

asaṁgrāmēṇa yō vīrō nāvartata kadācana ।
raukmiṇēyō mahābāhuḥ kanīyānpuruṣarṣabha ।। 1-34-36

rukmiṇiya kiriya maga puruṣarṣabha mahābāhu vīra cārudēṣṇanu yuddhamāḍadē raṇabhūmiyiṁda hiṁdiruguttiralilla.

vāyasānāṁ sahasrāṇi yaṁ yāṁtaṁ pr̥ṣṭhatō'nvayuḥ ।
cārumāṁsāni bhōkṣyāmaścārudēṣṇahatāni tu ।। 1-34-37

avana hiṁde sahasrāru kāgegaḷu hiṁbālisi hōguttiddavu. avugaḷige tanna śatrugaḷa svādhiṣṭa māṁsagaḷannu bhōjanavannāgi nīḍuttidda avanu cārudēṣṇaneṁdādanu.

taṁdrijastaṁdripālaśca sutau kanavakasya tu ।
vīraścāśvahanaścaiva vīrau tāvāvagr̥ṁjimau ।। 1-34-38

kanavaka9nige taṁdrija mattu taṁdripāla eṁba ibbaru sutarādaru. mattu gr̥ṁjimanige vīra mattu aśvahana eṁba ibbaru vīramakkaḷiddaru.

śyāmaputraḥ śamīkastu śamīkō rājyamāvahat ।
jugupsamānau bhōjatvādrājasūyamavāpa saḥ ।
ajātaśatruḥ śatrūṇāṁ jajñē tasya vināśanaḥ ।। 1-34-39

śamīkanu śyāmaputranādanu10. śamīkanu rājyavannu paḍedukoṁḍanu. ādare bhōjatvakke11 jugupsegoṁḍu avanu rājasūyavannu12 paḍedukoṁḍiddanu.

vasudēvasutānvīrānkīrtayiṣyāmi tāṁśr̥ṇu ।। 1-34-40
vr̥ṣṇēstrividhamētattu bahuśākhaṁ mahaujasam ।
dhārayanvipulaṁ vaṁśaṁ nānarthairiha yujyatē ।। 1-34-41

īga nānu vasudēvana vīraputrara kuritu hēḷuttēne. adannu kēḷu. anēka śākhegaḷuḷḷa mahaujasariṁda kūḍida vr̥ṣṇigaḷa ī vipula trividha vaṁśavannu dhāraṇemāḍuvavanu saṁsārada anarthagaḷiṁda muktanāguttāne.”

samāpti

iti śrīmahābhāratē khilēṣu harivaṁśē harivaṁśaparvaṇi vr̥ṣṇivaṁśakīrtanaṁ nāma catustriṁśō'dhyāyaḥ


  1. yudhājitu . ↩︎

  2. akrūrana tamma. ↩︎

  3. krōṣṭuvina mūraneya putra. ↩︎

  4. vasudēvana bhrātā. ↩︎

  5. vasudēvana mūraneya tamma. ↩︎

  6. vasudēvana innobba sahōdara. ↩︎

  7. vasudēvana innobba tamma. ↩︎

  8. vasudēvana innobba tamma. ↩︎

  9. vasudēvana innobba sahōdara. ↩︎

  10. vasudēvana sahōdara śyāmanu tanna tamma śamīkanannu tanna putranaṁteyē kāṇuttiddanu. ↩︎

  11. bhōjavaṁśiyu oṁdē vaṁśadavanu oṁdē dēśada rājanu. ↩︎

  12. sāmrājya . ↩︎