028: āyuvaṃśakathanam

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

khilabhāge harivaṃśaḥ

harivaṃśa parva

adhyāya 28

sāra

rājā raji mattu avana putrara caritrè; iṃdranu tanna sthānadiṃda bhraṣṭanāgi punaḥ alli pratiṣṭhitanādudu (1-37).

vaiśaṃpāyana uvāca
āyoḥ putrāstathā paṃca sarve vīrā mahārathāḥ |
svarbhānutanayāyāṃ ca prabhāyāṃ jajñire nṛpa || 1-28-1

vaiśaṃpāyananu hel̤idanu: “nṛpa! āyuvigè aivaru putrarādaru. èllarū vīrarū mahāratharū āgiddaru. avaru svarbhānu1vina putri prabhāl̤alli janisidaru.

nahuṣaḥ prathamaṃ jajñe vṛddhaśarmā tataḥ param |
raṃbhorajiranenāśca triṣu lokeṣu viśrutāḥ || 1-28-2

prathamanāgi nahuṣanu huṭṭidanu. avana naṃtara vṛddhaśarma. naṃtara raṃbha, raji mattu anena. ī mūvarū lokaviśrutarāgiddaru.

rajiḥ putraśatānīha janayāmāsa paṃca vai |
rājeyamiti vikhyātaṃ kṣatramiṃdrabhayāvaham || 1-28-3

rajiyu aidunūru putrarannu huṭṭisidanu. avaru kṣatriya rājeyarèṃdu vikhyātarādaru. iṃdranū avarigè hèdaruttiddanu.

yatra devāsure yuddhe samutpanne sudāruṇe |
devāścaivāsurāścaiva pitāmahamathābruvan || 1-28-4

devāsurara naḍuvè sudāruṇa yuddhavu uṃṭādāga devāsuraribbarū pitāmahanigè hel̤idaru:

āvayorbhagavanyuddhe ko vijetā bhaviṣyati |
brūhi naḥ sarvabhūteśa śrotumicchāmi te vacaḥ || 1-28-5

“sarvabhūteśa! bhagavan! nammibbaralli yāru yuddhadalli vijayiyāguttārè? namagè hel̤u. ninna mātannu kel̤a bayasuttevè.”

brahmovāca
yeṣāmarthāya saṃgrāme rajirāttāyudhaḥ prabhuḥ |
yotsyate te jayiṣyaṃti trīnlokānnātra saṃśayaḥ || 1-28-6

brahmanu hel̤idanu: “prabhu rajiyu yāra paravāgi saṃgrāmadalli āyudhavannu hiḍidu yuddhamāḍuttāno avaru mūrū lokagal̤annū jayisuttārè ènnuvudaralli saṃśayave illa.

yato rajirdhṛtistatra śrīśca tatra yato dhṛtiḥ |
yato dhṛtiśca śrīścaiva dharmastatra jayastathā || 1-28-7

yāra pakṣadalli rajiyu iruvano alli śrīyu iruval̤u. èlli śrī iruval̤o alli dhṛtiyū iruval̤u. mattu èlli dhṛti, śrī mattu dharmagal̤iruvavo alli jayaviruttadè.”

te devadānavāḥ prītā devenoktā rajerjaye |
abhyayurjayamicchaṃto vṛṇvānā bharatarṣabham || 1-28-8

rajiyalli jayavidèyèṃdu devanu hel̤alu deva-dānavaru prītarāgi jayavannu icchisi bharatarṣabha rajiyannu varisalu āgamisidaru.

sa hi svarbhānudauhitraḥ prabhāyāṃ samapadyata |
rājā paramatejasvī somavaṃśapravardhanaḥ || 1-28-9

avane rāhuvina magal̤a maganu. prabhèyalli huṭṭidavanu. somavaṃśapravardhana ā rājanu paramatejasviyāgiddanu.

te hṛṣṭamanasaḥ sarve rajiṃ devāśca dānavāḥ |
ūcurasmajjayāya tvaṃ gṛhāṇa varakārmukam || 1-28-10

deva-dānavarèllarū hṛṣṭamanaskarāgi rajigè “namma jayakkāgi śreṣṭha kārmukavannu hiḍi!” èṃdu hel̤idaru.

athovāca rajistatra tayorvai devadaityayoḥ |
svārthajñaḥ svārthamuddiśya yaśaḥ svaṃ ca prakāśayan || 1-28-11

āga svārthavannu til̤idukòṃḍidda mattu svārthavanne uddeśisidda rajiyu tanna yaśassannu prakāśisuttā ā deva-daityarigè hel̤idanu.

rajiruvāca
yadi daityagaṇānsarvāṃjitvā śakrapurogamāḥ |
iṃdro bhavāmi dharmeṇa tato yotsyāmi saṃyuge || 1-28-12

rajiyu hel̤idanu: “śakrapurogamare! òṃduvel̤è nānu daityagaṇagal̤èllavannū gèddu dharmataḥ iṃdranāguttenādarè nānu yuddhadalli horāḍuttenè.”

devāḥ prathamato bhūyaḥ pratyūcurhṛṣṭamānasāḥ |
evaṃ yatheṣṭaṃ nṛpate kāmaḥ saṃpadyatāṃ tava || 1-28-13

devatègal̤u punaḥ hṛṣṭamānasarāgi mòdale idannu hel̤idaru: “nṛpate! adu hāgèye āguttadè! ninna kāmanèyu paripūrṇavāgali!”

śrutvā suragaṇānāṃ tu vākyaṃ rājā rajistatdā |
papracchāsuramukhyāṃstu yathā devānapṛcchata || 1-28-14

suragaṇagal̤a mātannu kel̤i rājā rajiyu asuramukhyaralliyū devatègal̤alli kel̤ida praśnèyanne kel̤idanu.

dānavā darpapūrṇāstu svārthamevānugamya ha |
pratyūcuste nṛpavaraṃ sābhimānamidaṃ vacaḥ || 1-28-15

darpapūrṇarāgidda dānavarādaro svārthavanne anusarisi abhimānadiṃda kel̤ida nṛpavaranigè abhimānadiṃdale ī uttaravannittaru:

asmākamiṃdraḥ prahrādo yasyārthe vijayāmahe |
asmiṃstu samaye rājaṃstiṣṭhethā rājasattama || 1-28-16

“rājan! rājasattama! namma iṃdranu prahrādane sari. avanigāgiye nāvu vijayavannu bayasuttiddevè. ide òppaṃdada merègè nīnu namma pakṣadalli nillabekāguttadè.”

sa tatheti bruvanneva devairapyabhicoditaḥ |
bhaviṣyasīṃdro jitvaivaṃ devairuktastu pārthivaḥ |
jaghāna dānavānsarvānye vadhyā vajrapāṇinaḥ || 1-28-17

avanu hāgèye āgali ènnuvudara mòdale devatègal̤u punaḥ “gèddarè nīnu namma iṃdranāguttīyè!” èṃdu hel̤alu pārthiva rajiyu vajrapāṇiyiṃda vadhègè yogyarāgidda ā dānavarèllarannū saṃharisidanu.

sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī |
nihatya dānavānsarvānājahāra rajiḥ prabhuḥ || 1-28-18

śrīyiṃda tuṃbidda prabhu rajiyu ā dānavarèllarannū saṃharisi kal̤èduhogidda devatègal̤a paramaśrīyannu maral̤i taṃdanu.

tato rajiṃ mahāvīryaṃ devaiḥ saha śatakratuḥ |
rajeḥ putro'hamityuktvā punarevābravīdvacahḥ || 1-28-19

anaṃtara mahāvīrya rajigè devatègal̤òṃdigè śatakratuvu “nānu rajiya putra” èṃdu hel̤i idannū hel̤idanu:

iṃdro'si tāta devānāṃ sarveṣāṃ nātra saṃśayaḥ |
yasyāhamiṃdraḥ putraste khyātiṃ yāsyāmi karmabhiḥ || 1-28-20

“ayyā! nīnu sarvadevatègal̤a iṃdra ènnuvudaralli saṃśayavilla. iṃdranāda nānu ninna putranu èṃde khyātiyannu hòṃduttenè.”

sa tu śakravacaḥ śrutvā vaṃcitastena māyayā |
tathetyevābravīdrājā prīyamāṇaḥ śatakratum || 1-28-21

śakrana mātannu kel̤i avana māyèyiṃda vaṃcitanāda rājā rajiyu “hāgèye āgali!” èṃdubiṭṭanu. śatakratuvina melè avanigè prītiyuṃṭāyitu.

tasmiṃstu devasadṛśe divaṃ prāpte mahīpatau |
dāyādyamiṃdrādājahrurācārāttanayā rajeḥ || 1-28-22

devasadṛśanāda mahīpati rajiyu divavannu seralu, rajiya itara makkal̤u, lokavyavahārakkè takkaṃtè, iṃdraniṃda dāyabhāgavannu kel̤idaru mattu apaharisidaru kūḍa.

paṃca putraśatānyasya tadvai sthānaṃ śatakratoḥ |
samākramaṃta bahudhā svargalokaṃ triviṣṭapam || 1-28-23

rajiya aidunūru makkal̤u śatakratuvina sthānavāda svargaloka triviṣṭapakkè aneka bāri dhāl̤iyiṭṭaru.

tato bahutithe kāle samatīte mahābalaḥ |
hṛtarājyo'bravīcchakro hṛtabhāgo bṛhaspatim || 1-28-24

anaṃtara dīrghakālavu kal̤èyalu mahābala śakranu rājyavannū yajñabhāgagal̤annū kal̤èdukòṃḍu brahaspatigè hel̤idanu.

iṃdra uvāca
badarīphalamātraṃ vai puroḍāśaṃ vidhatsva me |
brahmarṣe yena tiṣṭheyaṃ tejasā''pyāyitaḥ sadā || 1-28-25

iṃdranu hel̤idanu: “brahmarṣe! òṃdu badarī haṇṇina gātradaṣṭādarū puroḍośavannu nanagāgi mīsalāgiḍi. adariṃda nānu sadā tejassiniṃda paripuṣṭanāguttiruttenè.

brahmankṛśo'haṃ vimanā hṛtarājyo hṛtāśanaḥ |
hataujā durbalo mūḍho rajiputraiḥ kṛtaḥ prabho || 1-28-26

brahman! prabho! rajiya putraru nanna rājya mattu āhāravannu kasidukòṃḍiruvudariṃda nānu kṛśanāgiddenè. vimanaskanāgiddenè. tejassannu kal̤èdukòṃḍu durbalanū mūḍhanū āgiddenè.”

bṛhaspatiruvāca
yadyevaṃ coditaḥ śakra tvayāsyāṃ pūrvameva hi |
nābhaviṣyattvatpriyārthamakartavyaṃ mamānagha || 1-28-27

bṛhaspatiyu hel̤idanu: “śakra! anagha! viṣayavu hīgèṃdiddiddarè idannu nīnu nanagè mòdale hel̤abekāgittu. ninagè saṃtoṣavannuṃṭumāḍuva yāva kèlasavannū nānu māḍuvudilla èṃdilla.

prayatiṣyāmi deveṃdra tvatpriyārthaṃ na saṃśayaḥ |
yathā bhāgaṃ ca rājyaṃ ca na cirātpratilapsyase || 1-28-28

deveṃdra! nīnu prītanāgalu nānu prayatnisuttenè. adaralli saṃśayave illa. begane nīnu ninna rājya mattu yajñabhāgagal̤annu paḍèdukòl̤l̤uttīyè.

tathā tāta kariṣyāmi mā bhūtte viklavaṃ manaḥ |
tataḥ karma cakārāsya tejaso vardhanaṃ tadā || 1-28-29

ayyā! nīnu hel̤idaṃtèye māḍuttenè. idara kuritu ninna manassu innū vyākulavāgadirali.” anaṃtara bṛhaspatiyu iṃdrana tejassannu vardhisuvaṃtaha kāryavannu kaigòṃḍanu.

teṣāṃ ca buddhisaṃmohamakaroddvijasattamaḥ |
nāstivādārthaśāstraṃ hi dharmavidveṣaṇam param || 1-28-30

rajiputrara buddhisaṃmohanavannuṃṭumāḍalu dvijasattama bṛhaspatiyu dharmada kuritu parama dveṣavannuṃṭumāḍuva nāstikavādada arthaśāstravannu nirmisidanu.

paramaṃ tarkaśāstrāṇāmasatāṃ tanmano'nugam |
na hi dharmapradhānānāṃ rocate tatkathāṃtare || 1-28-31

kevala tarkada ādhārada melè tanna siddhāṃtavannu pratipādisuva śāstragal̤alli adakkè utkṛṣṭa sthānavidè. ā śāstravu duṣṭarigè hiḍiyuvaṣṭu dharmapradhānarigè hiḍisuvudilla.

te tadbṛhaspatikṛtaṃ śāstraṃ śrutvālpacetasaḥ |
pūrvoktadharmaśāstrāṇāmabhavaṃdveṣiṇaḥ sadā || 1-28-32

bṛhaspatikṛta ā śāstravannu kel̤i alpacetasa rajiputraru hiṃdè hel̤idda dharmaśāstragal̤annu sadā dveṣisatòḍagidaru.

pravakturnyāyarahitaṃ tanmataṃ bahu menire |
tenādharmeṇa te pāpāḥ sarva eva kṣayaṃ gatāḥ || 1-28-33

nyāyarahitavāda ā matavannu avaru bahuvāgi svīkarisidaru. avara adharmadiṃda pāpiṣṭarāgi èllarū naṣṭarādaru.

trailokyarājyaṃ śakrastu prāpya duṣprāpameva ca |
bṛhaspatiprasādāddhi parāṃ nirvṛtimabhyayāt || 1-28-34

hīgè bṛhaspatiya prasādadiṃda paḍèyalu asādhyavāda trailokyarājyavannu paḍèdu śakranu parama nivṛttiyannu hòṃdidanu.

te yadā tu susaṃmūḍhā rāgonmattā vidharmiṇaḥ |
brahmadviṣaśca saṃvṛttā hatavīryaparākramāḥ || 1-28-35
tato lebhe suraiśvaryamiṃdraḥ sthānaṃ tathottamam |
hatvā rajisutānsarvānkāmakrodhaparāyaṇān || 1-28-36

rajiya ā putraru nāstikavādavannu āśrayisi vivekaśūnyarū, rāgonmattarū, dharmadda viruddha naḍèyuvavarū, brahmadrohigal̤ū, śaktihīnarū mattu parākramaśūnyarū āgibiṭṭaru. āga kāma-krodhadalli tatpararāgidda ā èlla rajiputrarannū saṃharisi iṃdranu devatègal̤a aiśvarya mattu uttama sthānavannu paḍèdukòṃḍanu.

ya idaṃ cyāvanaṃ sthānātpratiṣṭhāṃ ca śatakratoḥ |
śṛṇuyāddhārayedvāpi na sa daurātmyamāpnuyāt || 1-28-37

śatakratuvu tanna sthānadiṃda bhraṣṭanāda mattu punaḥ pratiṣṭhitanāda idannu yāru kel̤uttāro mattu hṛdayadalli dharisikòl̤l̤uttāro avaralli durbhāvanègal̤u uṃṭāguvudilla.”

samāpti

iti śrīmahābhārate khileṣu harivaṃśe harivaṃśaparvaṇi āyorvaṃśakīrtanaṃ nāma aṣṭāviṃśo'dhyāyaḥ


  1. rāhu . ↩︎