praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
khilabhāge harivaṃśaḥ
harivaṃśa parva
adhyāya 28
sāra
rājā raji mattu avana putrara caritrè; iṃdranu tanna sthānadiṃda bhraṣṭanāgi punaḥ alli pratiṣṭhitanādudu (1-37).
vaiśaṃpāyana uvāca
āyoḥ putrāstathā paṃca sarve vīrā mahārathāḥ |
svarbhānutanayāyāṃ ca prabhāyāṃ jajñire nṛpa || 1-28-1
vaiśaṃpāyananu hel̤idanu: “nṛpa! āyuvigè aivaru putrarādaru. èllarū vīrarū mahāratharū āgiddaru. avaru svarbhānu1vina putri prabhāl̤alli janisidaru.
nahuṣaḥ prathamaṃ jajñe vṛddhaśarmā tataḥ param |
raṃbhorajiranenāśca triṣu lokeṣu viśrutāḥ || 1-28-2
prathamanāgi nahuṣanu huṭṭidanu. avana naṃtara vṛddhaśarma. naṃtara raṃbha, raji mattu anena. ī mūvarū lokaviśrutarāgiddaru.
rajiḥ putraśatānīha janayāmāsa paṃca vai |
rājeyamiti vikhyātaṃ kṣatramiṃdrabhayāvaham || 1-28-3
rajiyu aidunūru putrarannu huṭṭisidanu. avaru kṣatriya rājeyarèṃdu vikhyātarādaru. iṃdranū avarigè hèdaruttiddanu.
yatra devāsure yuddhe samutpanne sudāruṇe |
devāścaivāsurāścaiva pitāmahamathābruvan || 1-28-4
devāsurara naḍuvè sudāruṇa yuddhavu uṃṭādāga devāsuraribbarū pitāmahanigè hel̤idaru:
āvayorbhagavanyuddhe ko vijetā bhaviṣyati |
brūhi naḥ sarvabhūteśa śrotumicchāmi te vacaḥ || 1-28-5
“sarvabhūteśa! bhagavan! nammibbaralli yāru yuddhadalli vijayiyāguttārè? namagè hel̤u. ninna mātannu kel̤a bayasuttevè.”
brahmovāca
yeṣāmarthāya saṃgrāme rajirāttāyudhaḥ prabhuḥ |
yotsyate te jayiṣyaṃti trīnlokānnātra saṃśayaḥ || 1-28-6
brahmanu hel̤idanu: “prabhu rajiyu yāra paravāgi saṃgrāmadalli āyudhavannu hiḍidu yuddhamāḍuttāno avaru mūrū lokagal̤annū jayisuttārè ènnuvudaralli saṃśayave illa.
yato rajirdhṛtistatra śrīśca tatra yato dhṛtiḥ |
yato dhṛtiśca śrīścaiva dharmastatra jayastathā || 1-28-7
yāra pakṣadalli rajiyu iruvano alli śrīyu iruval̤u. èlli śrī iruval̤o alli dhṛtiyū iruval̤u. mattu èlli dhṛti, śrī mattu dharmagal̤iruvavo alli jayaviruttadè.”
te devadānavāḥ prītā devenoktā rajerjaye |
abhyayurjayamicchaṃto vṛṇvānā bharatarṣabham || 1-28-8
rajiyalli jayavidèyèṃdu devanu hel̤alu deva-dānavaru prītarāgi jayavannu icchisi bharatarṣabha rajiyannu varisalu āgamisidaru.
sa hi svarbhānudauhitraḥ prabhāyāṃ samapadyata |
rājā paramatejasvī somavaṃśapravardhanaḥ || 1-28-9
avane rāhuvina magal̤a maganu. prabhèyalli huṭṭidavanu. somavaṃśapravardhana ā rājanu paramatejasviyāgiddanu.
te hṛṣṭamanasaḥ sarve rajiṃ devāśca dānavāḥ |
ūcurasmajjayāya tvaṃ gṛhāṇa varakārmukam || 1-28-10
deva-dānavarèllarū hṛṣṭamanaskarāgi rajigè “namma jayakkāgi śreṣṭha kārmukavannu hiḍi!” èṃdu hel̤idaru.
athovāca rajistatra tayorvai devadaityayoḥ |
svārthajñaḥ svārthamuddiśya yaśaḥ svaṃ ca prakāśayan || 1-28-11
āga svārthavannu til̤idukòṃḍidda mattu svārthavanne uddeśisidda rajiyu tanna yaśassannu prakāśisuttā ā deva-daityarigè hel̤idanu.
rajiruvāca
yadi daityagaṇānsarvāṃjitvā śakrapurogamāḥ |
iṃdro bhavāmi dharmeṇa tato yotsyāmi saṃyuge || 1-28-12
rajiyu hel̤idanu: “śakrapurogamare! òṃduvel̤è nānu daityagaṇagal̤èllavannū gèddu dharmataḥ iṃdranāguttenādarè nānu yuddhadalli horāḍuttenè.”
devāḥ prathamato bhūyaḥ pratyūcurhṛṣṭamānasāḥ |
evaṃ yatheṣṭaṃ nṛpate kāmaḥ saṃpadyatāṃ tava || 1-28-13
devatègal̤u punaḥ hṛṣṭamānasarāgi mòdale idannu hel̤idaru: “nṛpate! adu hāgèye āguttadè! ninna kāmanèyu paripūrṇavāgali!”
śrutvā suragaṇānāṃ tu vākyaṃ rājā rajistatdā |
papracchāsuramukhyāṃstu yathā devānapṛcchata || 1-28-14
suragaṇagal̤a mātannu kel̤i rājā rajiyu asuramukhyaralliyū devatègal̤alli kel̤ida praśnèyanne kel̤idanu.
dānavā darpapūrṇāstu svārthamevānugamya ha |
pratyūcuste nṛpavaraṃ sābhimānamidaṃ vacaḥ || 1-28-15
darpapūrṇarāgidda dānavarādaro svārthavanne anusarisi abhimānadiṃda kel̤ida nṛpavaranigè abhimānadiṃdale ī uttaravannittaru:
asmākamiṃdraḥ prahrādo yasyārthe vijayāmahe |
asmiṃstu samaye rājaṃstiṣṭhethā rājasattama || 1-28-16
“rājan! rājasattama! namma iṃdranu prahrādane sari. avanigāgiye nāvu vijayavannu bayasuttiddevè. ide òppaṃdada merègè nīnu namma pakṣadalli nillabekāguttadè.”
sa tatheti bruvanneva devairapyabhicoditaḥ |
bhaviṣyasīṃdro jitvaivaṃ devairuktastu pārthivaḥ |
jaghāna dānavānsarvānye vadhyā vajrapāṇinaḥ || 1-28-17
avanu hāgèye āgali ènnuvudara mòdale devatègal̤u punaḥ “gèddarè nīnu namma iṃdranāguttīyè!” èṃdu hel̤alu pārthiva rajiyu vajrapāṇiyiṃda vadhègè yogyarāgidda ā dānavarèllarannū saṃharisidanu.
sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī |
nihatya dānavānsarvānājahāra rajiḥ prabhuḥ || 1-28-18
śrīyiṃda tuṃbidda prabhu rajiyu ā dānavarèllarannū saṃharisi kal̤èduhogidda devatègal̤a paramaśrīyannu maral̤i taṃdanu.
tato rajiṃ mahāvīryaṃ devaiḥ saha śatakratuḥ |
rajeḥ putro'hamityuktvā punarevābravīdvacahḥ || 1-28-19
anaṃtara mahāvīrya rajigè devatègal̤òṃdigè śatakratuvu “nānu rajiya putra” èṃdu hel̤i idannū hel̤idanu:
iṃdro'si tāta devānāṃ sarveṣāṃ nātra saṃśayaḥ |
yasyāhamiṃdraḥ putraste khyātiṃ yāsyāmi karmabhiḥ || 1-28-20
“ayyā! nīnu sarvadevatègal̤a iṃdra ènnuvudaralli saṃśayavilla. iṃdranāda nānu ninna putranu èṃde khyātiyannu hòṃduttenè.”
sa tu śakravacaḥ śrutvā vaṃcitastena māyayā |
tathetyevābravīdrājā prīyamāṇaḥ śatakratum || 1-28-21
śakrana mātannu kel̤i avana māyèyiṃda vaṃcitanāda rājā rajiyu “hāgèye āgali!” èṃdubiṭṭanu. śatakratuvina melè avanigè prītiyuṃṭāyitu.
tasmiṃstu devasadṛśe divaṃ prāpte mahīpatau |
dāyādyamiṃdrādājahrurācārāttanayā rajeḥ || 1-28-22
devasadṛśanāda mahīpati rajiyu divavannu seralu, rajiya itara makkal̤u, lokavyavahārakkè takkaṃtè, iṃdraniṃda dāyabhāgavannu kel̤idaru mattu apaharisidaru kūḍa.
paṃca putraśatānyasya tadvai sthānaṃ śatakratoḥ |
samākramaṃta bahudhā svargalokaṃ triviṣṭapam || 1-28-23
rajiya aidunūru makkal̤u śatakratuvina sthānavāda svargaloka triviṣṭapakkè aneka bāri dhāl̤iyiṭṭaru.
tato bahutithe kāle samatīte mahābalaḥ |
hṛtarājyo'bravīcchakro hṛtabhāgo bṛhaspatim || 1-28-24
anaṃtara dīrghakālavu kal̤èyalu mahābala śakranu rājyavannū yajñabhāgagal̤annū kal̤èdukòṃḍu brahaspatigè hel̤idanu.
iṃdra uvāca
badarīphalamātraṃ vai puroḍāśaṃ vidhatsva me |
brahmarṣe yena tiṣṭheyaṃ tejasā''pyāyitaḥ sadā || 1-28-25
iṃdranu hel̤idanu: “brahmarṣe! òṃdu badarī haṇṇina gātradaṣṭādarū puroḍośavannu nanagāgi mīsalāgiḍi. adariṃda nānu sadā tejassiniṃda paripuṣṭanāguttiruttenè.
brahmankṛśo'haṃ vimanā hṛtarājyo hṛtāśanaḥ |
hataujā durbalo mūḍho rajiputraiḥ kṛtaḥ prabho || 1-28-26
brahman! prabho! rajiya putraru nanna rājya mattu āhāravannu kasidukòṃḍiruvudariṃda nānu kṛśanāgiddenè. vimanaskanāgiddenè. tejassannu kal̤èdukòṃḍu durbalanū mūḍhanū āgiddenè.”
bṛhaspatiruvāca
yadyevaṃ coditaḥ śakra tvayāsyāṃ pūrvameva hi |
nābhaviṣyattvatpriyārthamakartavyaṃ mamānagha || 1-28-27
bṛhaspatiyu hel̤idanu: “śakra! anagha! viṣayavu hīgèṃdiddiddarè idannu nīnu nanagè mòdale hel̤abekāgittu. ninagè saṃtoṣavannuṃṭumāḍuva yāva kèlasavannū nānu māḍuvudilla èṃdilla.
prayatiṣyāmi deveṃdra tvatpriyārthaṃ na saṃśayaḥ |
yathā bhāgaṃ ca rājyaṃ ca na cirātpratilapsyase || 1-28-28
deveṃdra! nīnu prītanāgalu nānu prayatnisuttenè. adaralli saṃśayave illa. begane nīnu ninna rājya mattu yajñabhāgagal̤annu paḍèdukòl̤l̤uttīyè.
tathā tāta kariṣyāmi mā bhūtte viklavaṃ manaḥ |
tataḥ karma cakārāsya tejaso vardhanaṃ tadā || 1-28-29
ayyā! nīnu hel̤idaṃtèye māḍuttenè. idara kuritu ninna manassu innū vyākulavāgadirali.” anaṃtara bṛhaspatiyu iṃdrana tejassannu vardhisuvaṃtaha kāryavannu kaigòṃḍanu.
teṣāṃ ca buddhisaṃmohamakaroddvijasattamaḥ |
nāstivādārthaśāstraṃ hi dharmavidveṣaṇam param || 1-28-30
rajiputrara buddhisaṃmohanavannuṃṭumāḍalu dvijasattama bṛhaspatiyu dharmada kuritu parama dveṣavannuṃṭumāḍuva nāstikavādada arthaśāstravannu nirmisidanu.
paramaṃ tarkaśāstrāṇāmasatāṃ tanmano'nugam |
na hi dharmapradhānānāṃ rocate tatkathāṃtare || 1-28-31
kevala tarkada ādhārada melè tanna siddhāṃtavannu pratipādisuva śāstragal̤alli adakkè utkṛṣṭa sthānavidè. ā śāstravu duṣṭarigè hiḍiyuvaṣṭu dharmapradhānarigè hiḍisuvudilla.
te tadbṛhaspatikṛtaṃ śāstraṃ śrutvālpacetasaḥ |
pūrvoktadharmaśāstrāṇāmabhavaṃdveṣiṇaḥ sadā || 1-28-32
bṛhaspatikṛta ā śāstravannu kel̤i alpacetasa rajiputraru hiṃdè hel̤idda dharmaśāstragal̤annu sadā dveṣisatòḍagidaru.
pravakturnyāyarahitaṃ tanmataṃ bahu menire |
tenādharmeṇa te pāpāḥ sarva eva kṣayaṃ gatāḥ || 1-28-33
nyāyarahitavāda ā matavannu avaru bahuvāgi svīkarisidaru. avara adharmadiṃda pāpiṣṭarāgi èllarū naṣṭarādaru.
trailokyarājyaṃ śakrastu prāpya duṣprāpameva ca |
bṛhaspatiprasādāddhi parāṃ nirvṛtimabhyayāt || 1-28-34
hīgè bṛhaspatiya prasādadiṃda paḍèyalu asādhyavāda trailokyarājyavannu paḍèdu śakranu parama nivṛttiyannu hòṃdidanu.
te yadā tu susaṃmūḍhā rāgonmattā vidharmiṇaḥ |
brahmadviṣaśca saṃvṛttā hatavīryaparākramāḥ || 1-28-35
tato lebhe suraiśvaryamiṃdraḥ sthānaṃ tathottamam |
hatvā rajisutānsarvānkāmakrodhaparāyaṇān || 1-28-36
rajiya ā putraru nāstikavādavannu āśrayisi vivekaśūnyarū, rāgonmattarū, dharmadda viruddha naḍèyuvavarū, brahmadrohigal̤ū, śaktihīnarū mattu parākramaśūnyarū āgibiṭṭaru. āga kāma-krodhadalli tatpararāgidda ā èlla rajiputrarannū saṃharisi iṃdranu devatègal̤a aiśvarya mattu uttama sthānavannu paḍèdukòṃḍanu.
ya idaṃ cyāvanaṃ sthānātpratiṣṭhāṃ ca śatakratoḥ |
śṛṇuyāddhārayedvāpi na sa daurātmyamāpnuyāt || 1-28-37
śatakratuvu tanna sthānadiṃda bhraṣṭanāda mattu punaḥ pratiṣṭhitanāda idannu yāru kel̤uttāro mattu hṛdayadalli dharisikòl̤l̤uttāro avaralli durbhāvanègal̤u uṃṭāguvudilla.”
samāpti
iti śrīmahābhārate khileṣu harivaṃśe harivaṃśaparvaṇi āyorvaṃśakīrtanaṃ nāma aṣṭāviṃśo'dhyāyaḥ
-
rāhu . ↩︎