022: पितृवाक्यः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

खिलभागे हरिवंशः

हरिवंश पर्व

अध्याय 22

सार

शुचिवाकनु स्वतंत्र मत्तु इतर ऎरडु पक्षिगळिगॆ शापवन्नित्तुदु मत्तु सुमननु पक्षिगळिगॆ अनुग्रहपूर्वक शापविमुक्तियन्नु सूचिसिदुदु (1-11).

मार्कंडेय उवाच।
ततस्तं चक्रवाकौ द्वावूचतुः सहचारिणौ ।
आवां ते सचिवौ स्यावस्तव प्रियहितैषिणौ ।। १-२२-१

मार्कंडेयनु हेळिदनु: “आग जॊतॆयल्लि संचरिसुत्तिद्द ऎरडु चक्रवाकगळु अवनिगॆ हेळिदवु: “नावु निन्न प्रिय मत्तु हितैषी सचिवरागुवॆवु!”

तथेत्युक्त्वा च तस्यासीत्तदा योगात्मिका मतिः ।
एवं ते समयं चक्रुः शुचिवाक्तमुवाच ह ।। १-२२-२

हागॆये आगलॆंदु हेळि अवनु योगधर्मद कुरितु विचारिसतॊडगिदनु. हीगॆ अवरु परस्पररल्लि ऒप्पंदवन्नु माडिकॊळ्ळलु शुचिवाकनु हेळिदनु:

यस्मात्कामप्रधानस्त्वं योगधर्ममपास्य वै ।
एवं वरं प्रार्थयसे तस्माद्वाक्यं निबोध मे ।। १-२२-३

कामप्रधानवाद इदक्कॆ नीनु योगधर्मवन्नु उपयोगिसि ई वरवन्नु केळिकॊळ्ळुत्तिद्दीयॆ. आदुदरिंद नन्न ई मातन्नु केळु.

राजा त्वं भविता तात कांपिल्ये नात्र संशयः ।
भविष्यतः सखायौ च द्वाविमौ सचिवौ तव ।। १-२२-४

“अय्या! नीनु कांपिल्य नगरद राजनागुवॆ. ई इब्बरु सखरू निन्न सचिवरागुत्तारॆ. इदरल्लि संशयविल्ल.”

शप्त्वा चानभिभाष्यांस्तांचत्वारश्चक्रुरंडजाः ।
तांस्त्रीनभीप्सतो राज्यं व्यभिचारप्रदर्शितान् ।। १-२२-५

राज्यवन्नु बयसि तम्म व्यभिचारवन्नु प्रदर्शिसिद आ मूरु पक्षिगळन्नू शपिसि उळिद नाल्कु पक्षिगळु अवुगळॊंदिगॆ मातनाडुवुदन्नू निल्लिसिदवु.

शप्ताः खगास्त्रयस्ते तु योगभ्रष्टा विचेतसः ।
तानयाचंत चतुरस्त्रयस्ते सहचारिणः ।। १-२२-६

शपितराद आ मूरु पक्षिगळादरो योगभ्रष्ठरागि विचेतसगॊंडवु. आ मूरु पक्षिगळू सहचारिगळाद नाल्कु पक्षिगळन्नु बेडिकॊंडवु.

तेषां प्रसादं ते चक्रुरथैतान्सुमनाब्रवीत् ।
सर्वेषामेव वचनात्प्रसादानुगतं वचः ।। १-२२-७

अवरमेलॆ प्रसन्नरागि ऎल्लर सम्मतियंतॆ सुमननु ई अनुग्रहपूर्वक मातन्नु आडिदनु:

अंतवान्भविता शापो युष्माकं नात्र संशयः ।
इतश्च्युताश्च मानुष्यं प्राप्य योगमवाप्स्यथ ।। १-२२-८

“निम्म ई शापवु बेगने अंत्यवागुत्तदॆ ऎन्नुवुदरल्लि संशयविल्ल. इल्लिंद योगभ्रष्ठरागि मनुष्ययोनियन्नु पडॆदु नंतर योगज्ञानवन्नु पडॆदुकॊळ्ळुविरि.

सर्वसत्त्वरुतज्ञश्च स्वतंत्रोऽयं भविष्यति ।
पितृप्रसादो ह्यस्माभिरस्य प्राप्तः कृतेन वै ।। १-२२-९
गां प्रोक्षयित्वा धर्मेण पितॄभ्य उपकल्प्यताम् ।
अस्माकं ज्ञानसंयोगः सर्वेषां योगसाधनः ।। १-२२-१०

ई स्वतंत्रनु सर्वजीविगळ भाषॆयन्नु अर्थमाडिकॊळ्ळुववनागुत्तानॆ. पूर्वजन्मदल्लि नावु इवन मातिनंतॆ माडिदुदक्कागि नमगॆ पितृगळ कृपॆयु दॊरकित्तु. इवनु “गोविगॆ प्रोक्षणॆ माडि पितृगळिगॆ अर्पिसोण” ऎंदु हेळिद्दनु. अदरंतॆ माडिद्दुदक्कागिये नमगॆ ऎल्लरिगू योगसाधक ज्ञानवु प्राप्तवागिदॆ.

इमं च वाक्यसंदर्भश्लोकमेकमुदाहृतम् ।
पुरुषांतरितं श्रुत्वा ततो योगमवाप्स्यथ ।। १-२२-११

आ मनुष्यजन्मदल्लि निनगॆ मुंदॆ हेळुव श्लोकवन्नु संदर्भरूपदल्लि यारादरू पुरुषनु हेळिदरॆ आग निनगॆ मोक्षवन्नीयुव ई योगधर्मवु पुनः प्राप्तवागुत्तदॆ.””

समाप्ति

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृवाक्ये द्वाविंशोऽध्यायः