020: pūjanīyōpākhyānaṁ; caṭakākhyānaṁ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

khilabhāgē harivaṁśaḥ

harivaṁśa parva

adhyāya 20

sāra

mārkaṁḍēya uvāca
tasminnaṁtarhitē dēvē vacanāttasya vai prabhōḥ ।
cakṣurdivyaṁ savijñānaṁ prādurāsīttadā mama । 1-20-1

mārkaṁḍēyanu hēḷidanu: “ā dēvanu aṁtardhānanāgalu, ā prabhuvina divya vacanadaṁte nanage vijñānamaya kaṇṇu prāptavāyitu.

tatō'haṁ tānapaśyaṁ vai brāhmaṇān kauśikātmajān ।
āpagēya kurukṣētrē yānuvāca vibhurmama ।। 1-20-2

āpagēya! āga nānu vibhuvu nanage yāra kuritu hēḷiddanō ā brāhmaṇa kauśikātmajarannu kurukṣētradalli nōḍidenu.

brahmadattō'bhavadrājā yastēṣāṁ saptamō dvijaḥ ।
pitr̥vartīti vikhyātō nāmnā śīlēna karmaṇā ।। 1-20-3

avaralli ēḷaneya pitr̥varti eṁba hesariniṁda vikhyātanāda dvijanu tanna śīlakarmagaḷiṁda avana ēḷanē janmadalli brahmadattaneṁba rājanāgiddanu.

śukasya kanyā kr̥tvī taṁ janayāmāsa pārthivam ।
aṇuhātpārthivaśrēṣṭhātkāṁpilyē nagarōttamē ।। 1-20-4

uttama kāṁpilya nagaradalli aṇuhā eṁba śrēṣṭha pārthivanu śukana kanye kr̥tvī ennuvavaḷalli pārthiva brahmadattanannu huṭṭisiddanu.””

bhīṣma uvāca
yathōvāca mahābhāgō mārkaṁḍēyō mahātapāḥ ।
tasya vaṁśamahaṁ rājankīrtayiṣyāmi tacchr̥ṇu ।। 1-20-5

bhīṣmanu hēḷidanu: “rājan! mahābhāga mahātapasvi mārkaṁḍēyanu avana vaṁśada kuritu hēḷidudannu nānu ninage hēḷuttēne. kēḷu.”

yudhiṣṭhira uvāca
aṇuhaḥ kasya vai putraḥ kasminkālē babhūva ha ।
rājā dharmabhr̥tāṁ śrēṣṭhō yasya putrō mahāyaśāḥ ।। 1-20-6

yudhiṣṭhiranu hēḷidanu: “yāra mahāyaśa putranu brahmadattanō ā dharmabhr̥taralli śrēṣṭha aṇuhanu yāra putra? mattu avanu yāva kāladalli rājanāgiddanu?

brahmadattō narapatiḥ kiṁvīryaḥ sa babhūva ha ।
kathaṁ ca saptamastēṣāṁ sa babhūva narādhipaḥ ।। 1-20-7

narapati brahmadattana parākramavēnittu? ā narādhipanu bhāradvājana makkaḷalli ēḷaneyanu hēgādanu?

na hyalpavīryāya śukō bhagavā'ṇllōkapūjitaḥ ।
kanyāṁ prādādyadyōgātmā kr̥tvīṁ kīrtimatīṁ prabhuḥ ।। 1–20-8

lōkapūjitanāda bhagavān prabhu śukanu tanna kīrtimatī kanye kr̥tviyannu ōrva sādhāraṇa parākramige koṭṭiralikkilla.

ētadicchāmyahaṁ śrōtuṁ vistarēṇa mahādyutē ।
brahmadattasya caritaṁ tadbhavānvakktumarhati ।। 1-20-9

mahādyutē! idannu vistāravāgi kēḷabayusuttēne. brahmadattana caritavannu nīnu hēḷabēku.

yathā ca vartamānāstē saṁsārē ca dvijātayaḥ ।
mārkaṁḍēyēna kathitāstadbhavānprabravītu mē ।। 1-20-10

ā dvijaru saṁsāradalli hēge iddaru ennuvudannu mārkaṁḍēyanu ninage hēḷidaṁte nīnu nanage hēḷabēku.”

bhīṣma uvāca
pratīpasya tu rājarṣēstulyakālō narādhipa ।
pitāmahasya mē rājanbabhūvēti mayā śrutam ।। 1-20-11

bhīṣmanu hēḷidanu: “rājan! narādhipa brahmadattanu nanna pitāmaha pratīpana samakālīnaneṁdu nānu kēḷiddēne.

brahmadattō mahābhāgō yōgī rājarṣisattamaḥ ।
rutajñaḥ sarvabhūtānāṁ sarvabhūtahitē rataḥ ।। 1-20-12

mahābhāga yōgī rājasattama brahmadattanu sarvabhūtagaḷa hitagaḷalli niratanāgiddanu. mattu avanige ella prāṇigaḷa mātugaḷannu arthamāḍikoḷḷuttiddanu.

sakhā''sa gālavō yasya yōgācāryō mahāyaśāḥ ।
śikṣāmutpādya tapasā kramō yēna pravartitaḥ।
kaṁḍarīkaśca yōgātmā tasyaiva sacivō mahān ।। 1-20-13

tapassiniṁda śikṣākramavannu huṭṭisida ā yōgācārya mahāyaśasvī gālavanu brahmadattana sakhanāgiddanu mattu yōgātmā kaṁḍarīkanu avana mahā sacivanāgiddanu.

jātyaṁtarēṣu sarvēṣu sakhāyaḥ sarva ēva tē ।
saptajātiṣu saptaiava babhūvuramitaujasaḥ ।
yathōvāca mahābhāgō mārkaṁḍēyō mahātapāḥ ।। 1-20-14
tasya vaṁśamahaṁ rājankīrtayiṣyāmi tacchr̥ṇu ।
brahmadattasya paurāṇāṁ pauravasya mahātmanaḥ ।। 1-20-15

ī ēḷu bhāradvāja putraru ēḷu jātigaḷalli ēḷu bāri janmatāḷidaru mattu ā ella amitatējasvī dvijarū ī ella janmāṁtaragaḷalli parasparara mitrarāgiddaru. rājan! mahātapasvī mahābhāga mārkaṁḍeyanu hēge hēḷiddanō hāge puruvaṁśīyara mattu mahātma paurava brahmadattana vaṁśavannu varṇisuttēne. adannu kēḷu.

br̥hatkṣatrasya dāyādaḥ suhōtrō nāma dhārmikaḥ ।
suhōtrasyāpi dāyādō hastī nāma babhūva ha ।। 1-20-16

br̥hatkṣatrana maganu suhōtra eṁba hesarina dhārmikanu. suhōtranigū hastī eṁba hesarinavanu maganādanu.

tēnēdaṁ nirmitaṁ pūrvaṁ hastināpuramuttamam ।
hastinaścāpi dāyādāstrayaḥ paramadhārmikāḥ ।। 1-20-17

avaniṁdalē pūrvadalli ī uttama hastināpuravu nirmitagoṁḍittu. hastige paramadhārmikarāda mūvaru putrariddaru.

ajamīḍhō dvimīḍhaśca purumīḍhastathaiva ca ।
ajamīḍhasya dhūminyāṁ jajñē br̥hadiṣurnr̥pa ।
br̥haddhanurbr̥hadiṣōḥ putrastasya mahāyaśāḥ ।। 1-20-18

ajamīḍha, dvimīḍha mattu purumīḍha. ajamīḍhanige dhūminiyalli nr̥pa br̥hadiṣuvu janisidanu. br̥hadiṣana putranu mahāyaśasvi br̥haddhanuvu.

br̥haddharmēti vikhyātō rājā paramadhārmikaḥ ।
satyajittanayastasya viśvajittasya cātmajaḥ ।। 1-20-19

ī paramadhārmika rājanu br̥haddharmaneṁdū vikhyātanāgiddanu. avana maganu satyajit mattu viśvajituvu avana maga.

putrō viśvajitaścāpi sēnajitpr̥thivīpatiḥ ।
putrāḥ sēnajitaścāsaṁścatvārō lōkaviśrutāḥ ।। 1-20-20

viśvajituvina putranu pr̥thivīpati sēnajituvu. sēnajituvige lōkaviśrutarāda nālvaru putrariddaru.

ruciraḥ śvētakētuśca mahimnārastathaiva ca ।
vatsaścāvaṁtakō rājā yasyaitē parivatsakāḥ ।। 1-20-21

avaṁtiyalli vāsisuttidda rājā sēnajituvige rucira, śvētakētu, mahimnāra mattu vatsa eṁba hesarina putrariddaru.

rucirasya tu dāyādaḥ pr̥thusēnō mahāyaśāḥ ।
pr̥thusēnasya pārastu pārānnīpastu jajñivān ।। 1-20-22

mahāyaśasvī pr̥thusēnanu rucirana maganu. pr̥thusēnanige pāranu huṭṭidanu mattu pāranalli nīpanu huṭṭidanu.

nīpasyaikaśataṁ tāta putrāṇāmamitaujasām ।
mahārathānāṁ rājēṁdra śūrāṇāṁ bāhuśālinām ।
nīpā iti samākhyātā rājānaḥ sarva ēva tē ।। 1-20-23

ayyā! rājēṁdra! nīpanige amitaujasa mahāratha bāhuśālī śūra nūru makkaḷādaru. ī ella rājarū nīpā eṁdu vikhyātarāgiddaru.

tēṣāṁ vaṁśakarō rājā nīpānāṁ kirtivardhanaḥ ।
kāṁpilyē samarō nāma sacēṣṭasamarō'bhavat ।। 1-20-24

nīpara kīrtivardhana vaṁśakaranu kāṁpilyadalli samara eṁba hesarina rājanu. avanige samaravu iṣṭavāgittu.

samarasya paraḥ pāraḥ sadaśva iti tē trayaḥ ।
putrāḥ paramadharmajñāḥ paraputraḥ pr̥thurbabhau ।। 1-20-25

samaranige para, pāra mattu sadaśva eṁba mūvaru paramadharmajña makkaḷādaru. parana putranu pr̥thuvādanu.

pr̥thōstu sukr̥tō nāma sukr̥tēnēha karmaṇā ।
jajñē sarvaguṇōpētō vibhrājastasya cātmajaḥ ।। 1-20-26

sukr̥ta karmagaḷiṁda pr̥thuvige sukr̥ta eṁba hesarina putranu janisidanu. sarvaguṇōpēta vibhrājanu avana putranu.

vibhrājasya tu putrō'bhūdaṇuhō nāma pārthivaḥ ।
babhau śukasya jāmātā kr̥tvībhartā mahāyaśāḥ ।। 1-20-27

aṇuha eṁba hesarina pārthivanu vibhrājana putranu. avanu mahāyaśasvī śukana jāmātā mattu kr̥tviya bhartanādanu.

putrō'ṇuhasya rājarṣirbrahmadattō'bhavatprabhuḥ ।
yōgātmā tasya tanayō viṣvaksēnaḥ paraṁtapaḥ ।। 1-20-28
vibhrājaḥ punarāyātaḥ svakr̥tēnēha karmaṇā ।
brahmadattasya putrō'nyaḥ sarvasēna iti śrutaḥ ।। 1-20-29
cakṣuṣī tyasya nirbhinnē pakṣiṇyā pūjanīyayā ।
sucirōṣitayā rājanbrahmadattasya vēśmani ।। 1-20-30

rājarṣi prabhu brahmadattanu aṇuhana putranādanu. avana tanayanu paraṁtapa yōgātmā viṣvaksēnanu. tanna svakr̥ta karmagaḷiṁda vibhrājanu punaḥ brahmadattana putranāgi janisiddanu. brahmadattana innobba putranu sarvasēna eṁdu viśrutanāgiddanu. rājan! avana eraḍū kaṇṇugaḷannu bahukāladalli brahmadattana maneyalli vāsisuttidda pūjanīyā eṁba hesarina pakṣiyu oḍedubiṭṭiddaḷu.

āthāsya putrastvaparō brahmadattasya jajñivān ।
viṣvaksēna iti khyātō mahābalaparākramaḥ ।। 1-20-31

adara naṁtara brahmadattanige bērobba mahābalaparākrama viṣvaksēna eṁdu vikhyātanāda putranu janisidanu.

viṣvaksēnasya putrō'bhūddaṁḍasēnō mahīpatiḥ ।
bhallāṭō'sya kumārō'bhūdrādhēyēna hataḥ purā ।। 1-20-32

viṣvaksēnana putranu mahīpati daṁḍasēnanāgiddanu. avana kumāranu bhallāṭanu. hiṁde avanu rādhēya karṇaniṁda hatanādanu.

daṁḍasēnātmajaḥ śūrō mahātmā kulavardhanaḥ ।
bhallāṭaputrō durbuddhirabhavacca yudhiṣṭhira ।। 1-20-33

daṁḍasēnātmaja bhallāṭanu śūranū mahātmanū kulavardhananū āgiddanu. ādare yudhiṣṭhira! bhallāṭana putranu durbuddhiyāgiddanu.

sa tēṣāmabhavadrājā nīpānāmaṁtakr̥nnr̥pa ।
ugrāyudhēna yasyārthē sarvē nīpā vināśitāḥ ।। 1-20-34

nr̥pa! avanu nīpara aṁtakanādanu. ugrāyudhanigāgi avanu sarva nīparannū vināśagoḷisidanu.

ugrāyudhō madōtsiktō mayā vinihatō yudhi ।
darpānvitō darparuciḥ satataṁ cānayē rataḥ ।। 1-20-35

satatavū anyāyadiṁda naḍedukoḷḷuttidda, ā darpānvita, darparuci madōnmatta ugrāyudhanannu nānē yuddhadalli saṁharisidenu.”

yudhiṣṭhira uvāca।
ugrāyudhaḥ kasya sutaḥ kasminvaṁśē'tha jajñivān ।
kimarthaṁ caiva bhavatā nihatastadbravīhi mē ।। 1-20-36

yudhiṣṭhiranu hēḷidanu: “ugrāyudhanu yāra sutanāgiddanu? yāva vaṁśadalli avanu janisiddanu. mattu yāva kāraṇakkāgi nīnu avanannu saṁhariside ennuvudannu nanage hēḷabēku.”

bhīṣma uvāca।
ajamīḍhasya dāyādō vidvānrājā yavinaraḥ ।
dhr̥timāṁstasya putrastu tasya satyadhr̥tiḥ sutaḥ ।। 1-20-37

bhīṣmanu hēḷidanu: “ajamīḍhana putranu vidvān rājā yavinaranu. dhr̥timānanu avana putra mattu satyadhr̥tiyu dhr̥timānana putra.

jajñē satyadhr̥tēḥ putrō dhr̥ḍhanēmiḥ pratāpavān ।
dhr̥ḍhanēmisutaścāpi sudharmā nāma pārthivaḥ ।। 1-20-38

satyadr̥tanige pratāpavān dhr̥ḍhanēmiyu putranāgi janisidanu. dhr̥ḍhanēmiya sutanu sudharmā eṁba hesarina pārthivanu.

āsītsudharmaṇaḥ putraḥ sārvabhaumaḥ prajēśvaraḥ ।
sārvabhauma iti khyātaḥ pr̥thivyāmēkarāḍvibhuḥ ।। 1-20-39

sudharmana putranu sārvabhauma prajēśvara sārvabhauma eṁdu khyātanādanu. iḍī bhūmige avanē prabhuvāgiddanu.

tasyānvavāyē mahati mahānpauravanaṁdana ।
mahataścāpi putrastu rājā rukmarathaḥ smr̥taḥ ।। 1-20-40

avana mahanīya vaṁśadalli pauravarannu ānaṁdagoḷisuva mahān eṁba rājanādanu. mahānana putranu rājā rukmarathaneṁdu hēḷuttāre.

putrō rukmarathasyāpi supārśvō nāma pārthivaḥ ।
supārśvatanayaścāpi sumatirnāma dhārmikaḥ ।। 1-20-41

rukmarathana putranu supārśva eṁba hesarina pārthivanu. supārśvana tanayanu sumati eṁba hesarina dhārmikanu.

sumatērapi dharmātmā sannatirnāma vīryavān ।
tasya vai sannatēḥ putraḥ kr̥tō nāma mahābalaḥ ।। 1-20-42

sumatiya putranu sannati eṁba hesarina dharmātmā vīryavānanu. sannatiya putranu kr̥ta eṁba hesarina mahābalanu.

śiṣyō hiraṇyanābhasya kauśalasya mahātmanaḥ ।
caturviṁśatidhā tēna saprācyāḥ sāmasaṁhitāḥ ।। 1-20-43

avanu kōsala dēśada mahātma hiraṇyanābhana śiṣyanāgiddanu. avanu prācīna sāmasaṁhiteyannu ippatnālku bhāgagaḷannāgi viṁgaḍisiddanu.

smr̥tāstē prācyasāmānaḥ kārtayō nāma sāmagāḥ ।
kārtirugrāyudhaḥ sō'tha vīraḥ pauravanaṁdanaḥ ।। 1-20-44

avugaḷannu prācyasāmagagaḷeṁdū adannu paṭhisuvavaru sāmagareṁdū kareyalpaṭṭiddāre. adē kr̥tana putranu pauravanaṁdana vīra ugrāyudhanāgiddanu.

babhūva yēna vikramya pr̥ṣatasya pitāmahaḥ ।
nīpō nāma mahatējāḥ pāṁcālādhipatirhataḥ ।। 1-20-45

avanē vikramadiṁda pāṁcālādhipati pr̥ṣatana pitāmaha nīpa eṁba hesarina mahātējasviyannu saṁharisiddanu.

ugrāyudhasya dāyādaḥ kṣēmyō nāma mahāyaśāḥ ।
kṣēmyātsuvīrō nr̥patiḥ suvīrāttu nr̥paṁjayaḥ ।। 1-20-46

ugrāyudhana putranu mahāyaśasvī kṣēma eṁba hesarinavanu. kṣēmaniṁda suvīranādanu mattu suvīraniṁda nr̥pati nr̥paṁjayanādanu.

nr̥paṁjayādbahuratha ityētē pauravāḥ smr̥tāḥ ।
sa cāpyugrāyudhastāta durbuddhirabhavattadā ।। 1-20-47

nr̥paṁjayaniṁda bahurathanādanu. ivarellarannū pauravareṁdu hēḷuttāre. ayyā! avaralli ugrāyudhanu durbuddhiyavanāgiddanu.

pravr̥ddhacakrō balavānnīpāṁtakaraṇō mahān ।
sa darpapūrṇō hatvā''jau nīpānanyāṁśca pārthivān ।। 1-20-48

ā balavānana mahā cakravu calisuttittu. avanu nīpara ghōra saṁhāravannu naḍesidanu. nīparannū mattu itara pārthivarannū saṁharisida avanu darpadiṁda tuṁbihōgiddanu.

pitaryuparatē mahyaṁ śrāvayāmāsa kilbiṣam ।
māmamātyaiḥ parivr̥taṁ śayānaṁ dharaṇītalē ।। 1-20-49

nanna taṁdeya maraṇānaṁtara nānu amātyariṁda parivr̥tanāgi dharaṇītaladalli malaguttiddāga avana ati kilbiṣavāda mātannu kēḷuvaṁtāyitu.

ugrāyudhasya rājēṁdra dūtō'bhyētya vacō'bravīt ।
adya tvaṁ jananīṁ bhīṣma gaṁdhakālīṁ yaśasvinīm ।
strīratnaṁ mama bhāryārthē prayaccha kurupuṁgava ।। 1-20-50

rājēṁdra! ugrāyudhanu dūtana mūlaka nanage ī mātannu hēḷi kaḷuhisidanu: “bhīṣma! kurupuṁgava! iṁdu ninna janani strīratna yaśasvinī gaṁdhakāliyannu nanna bhāryeyāgalu kaḷuhisu!

ēvaṁ rājyaṁ ca tē sphītaṁ dhanāni ca na saṁśayaḥ ।
pradāsyāmi yathākāmamahaṁ vai ratnabhāgbhuvi ।। 1-20-51

hīge māḍidare ninage ī samr̥ddha rājyavannū dhanavannū nīḍuttēne ennuvudaralli saṁśayavilla. āga nānu kāmisidaṁte ā strīratnavannu bhuviyalli bhōgisuttēne.

mama prajvalitaṁ cakraṁ niśamyēdaṁ sudurjayam ।
śatravō vidravaṁtyājau darśanādēva bhārata ।। 1-20-52

bhārata! prajvalisuttiruva ī sudurjaya cakravannu nōḍu! idara darśanadiṁdalē śatrugaḷu palāyanamāḍuttāre.

rāṣṭrasyēcchasi cētsvasti prāṇānāṁ vā kulasya vā ।
śāsanē mama tiṣṭhasva na hi tē śāṁtiranyathā ।। 1-20-53

nīnu ninna ī rāṣṭra, prāṇa athavā kulavannu bayasuveyādare nanna śāsanadaḍiyalli nillu. anyathā ninage śāṁtiyiruvudilla.”

adhaḥ prastāraśayanē śayānastēna cōditaḥ ।
dūtāṁtarhitamētadvai vākyamagniśikhōpamam ।। 1-20-54

nānu neladalli darbegaḷa hāsigeya mēle malaguttiruvāga avanu dūtana mūlaka nanage ī agniya jvālegaḷaṁtidda mātugaḷannu āḍiddanu.

tatō'haṁ tasya durbuddhērvijñāya matamacyuta ।
ājñāpayaṁ vai saṁgrāmē sēnādhyakṣāṁśca sarvaśaḥ ।। 1-20-55

acyuta! āga nānu ā durbuddhiyannu arthamāḍikoṁḍu ella sēnādhyakṣarigū saṁgrāmagaiyalu ājñāpisidenu.

vicitravīryaṁ bālaṁ ca madupāśrayamēva ca ।
dr̥ṣṭvā krōdhaparītātmā yuddhāyaiva manō dadhē ।। 1-20-56

nanna upāśrayadalliyē idda bālaka vicitravīryanannu nōḍi krōdhaparītātmanāgi nānē yuddhamāḍuva manassu māḍidenu.

nigr̥hītastadāhaṁ taiḥ sacivairmaṁtrakōvidaiḥ ।
r̥tvidbhirvēdakalpaiśca suhr̥dbhiścārthadarśibhiḥ ।। 1-20-57
snigdhaiśca śāstravidbhiśca saṁyugasya nivartanē ।
kāraṇaṁ śrāvitaścāsmi yuktarūpaṁ tadānagha ।। 1-20-58

ajagha! ā samayadalli maṁtrakōvida sacivarū, vēdakalpa r̥tvijarū mattu arthadarśī suhr̥dayarū hāgū śāstravidu mitrarū yuktavāgi kāṇuttidda kāraṇagaḷannu hēḷi nannannu yuddhadiṁda taḍedaru.

maṁtriṇa ūcuḥ ।
pravr̥ttacakraḥ pāpō'sau tvaṁ cāśaucagataḥ prabhō ।
na caiṣa prathamaḥ kalpō yuddhaṁ nāma kadācana ।। 1-20-59

maṁtrigaḷu hēḷidaru: “prabhō! ā pāpiya cakravu calisuttide mattu ninage aśaucavāgide. ādudariṁda yāva kāraṇakkū īga yuddhavu prathama āykeyāguvudilla.

tē vayaṁ sāmapūrvaṁ vai dānaṁ bhēdaṁ tathaiva ca ।
prayōkṣyāmastataḥ śuddhō daivatānyabhivādya ca ।। 1-20-60
kr̥tasvastyayanō viprairhutvāgnīnarcya ca dvijān ।
brāhmaṇairabhyanujñātaḥ prayāsyasi jayāya vai ।। 1-20-61

modalu nāvu avana mēle sāma, dāna mattu bhēda upāyagaḷannu baḷasuttēve. aṣṭaralli nīnu śuddhanāguttīye. naṁtara nīnu dēvategaḷi abhivaṁdisi, brāhmaṇariṁda svastivācanagaḷannu māḍisikoṁḍu, agni mattu brāhmaṇarannu arcisi, brāhmaṇara anujñeyannu paḍedu vijayakkāgi horaḍu.

astrāṇi ca prayōjyāni na pravēśyaśca saṁgaraḥ ।
āśaucē vartamānē tu vr̥ddhānāmiti śāsanam ।। 1-20-62

aśaucavu naḍeyuttiruvāga astragaḷannu prayōgisabāradu mattu saṁgaravannu pravēśisabāradu eṁdu vr̥ddhara śāsanavide.

sāmadānādibhiḥ pūrṇamapi bhēdēna vā tataḥ ।
tāṁ haniṣyasi vikramya śaṁbaraṁ maghavāniva ।। 1-20-63

sāma-dāna-bhēdagaḷiṁdalū avanannu vaśapaḍisikoḷḷalu āgadiddare naṁtara nīnu maghavānanu śaṁbaranannu hēgō hāge vikramadiṁda avanannu saṁharisu.”

prājñānāṁ vacanaṁ kālē vr̥ddhānāṁ ca viśēṣataḥ ।
śrōtavyamiti tacchrutvā nivr̥ttō'smi narādhipa ।। 1-20-64

narādhipa! samayabaṁdāga prājñara, adarallū viśēṣavāgi vr̥ddhara. mātannu kēḷabēkādudariṁda adannu kēḷi nānu yuddhadiṁda nivr̥ttanādenu.

tatastaiḥ saṁkramaḥ sarvaḥ prayuktaḥ śāstrakōvidaiḥ ।
tasminkālē kuruśrēṣṭha karma cārabdhamuttamam ।। 1-20-65

kuruśrēṣṭha! śāstrakōvidaru sāma-dana-bhēdōpāyagaḷannu prayōgisalu ā samayadalli kāryagaḷannu āraṁbhisidaru.

sa sāmādibhirēvādāvupāyaiḥ prājñaciṁtitaiḥ anunīyamānō durbuddhiranunētuṁ na śakyatē ।। 1-20-66

prājñaru yōcisidda sāmādi upāyagaḷiṁdalū a durbuddhiyannu nyāyamārgakke taralu sādhyavāgalilla.

pravr̥ttaṁ tasya taccakramadharmaniratasya vai ।
paradārābhilāṣēṇa sadyastāta nivartitam ।। 1-20-67

ayyā! adē samayadalli paradāreyannu bayasida ā adharmaniratana cakravu muṁduvareyadē niṁtubiṭṭitu.

na tvahaṁ tasya jānē tannivr̥ttaṁ cakramuttamam ।
hataṁ svakarmaṇā taṁ tu pūrvaṁ sadbhiśca niṁditam।। 1-20-68

avana uttama cakravu niṁtuhōgide mattu adara hiṁdeyē satpuruṣariṁda niṁditanāda avanu tannadē karmagaḷiṁda hatanāgibiṭṭiddannu ennuvudu nanage tiḷidiralilla.

kr̥taśaucaḥ śarī cāpī rathī niṣkramya vai purāt ।
kr̥tasvastyayanō vipraiḥ prāyōdhayamahaṁ ripum ।। 1-20-69

śaucavannu māḍikoṁḍu, viprarariṁda svastivācanagaḷannu māḍisikoṁḍu dhanussu bāṇagaḷannu hiḍidu rathavannēri puradiṁda horaṭu nānu śatruvinoṁdige yuddhamāḍidenu.

tataḥ saṁsargamāgamya balēnāstrabalēna ca ।
tryahamunmattavadyuddhaṁ dēvāsuramivābhavat ।। 1-20-70

avana saṁsargakke baṁdu śarīra bala mattu astrabalagaḷiṁda dēvāsurara yuddhadaṁthaha mūru dinagaḷa unmatta yuddhavu naḍeyitu.

sa mayāstrapratāpēna nirdagdhō raṇamūrdhani ।
papāṭābhimukhaḥ śūrastyaktvā prāṇānariṁdama ।। 1-20-71

ariṁdama! nanna astrapratāpadiṁda ā śūranu dagdhanāgi raṇamūrdhaniyalli papāṭābhimukhanāgi prāṇagaḷannu toredanu.

ētasminnaṁtarē tāta kāṁpilyē pr̥ṣatō'bhyayāt ।
hatē nīpēśvarē caiva hatē cōgrāyudhē nr̥pē ।। 1-29-72

ayyā! nīpēśvaranu hatanāda mattu nr̥pa ugrāyudhanu hatanāda madhyadalli pr̥ṣatanu kāṁpilyavannu ākramaṇisidanu.

āhicchatraṁ svakaṁ rājyaṁ pitryaṁ prāpa mahādyutiḥ ।
drupadasya pitā rājanmamaivānumatē tadā ।। 1-20-73

rājan! āga drupadana taṁde mahādyuti pr̥ṣatanu nanna anumatiyaṁte tanna pitr̥ rājyavāda āhicchatravannu paḍedukoṁḍanu.

tatō'rjunēna tarasā nirjitya drupadaṁ raṇē ।
āhicchatraṁ sakāṁpilyaṁ drōṇāyāthāpavarjitam ।। 1-20-74

tadanaṁtara arjunanu raṇadalli balapūrvakavāgi drupadanannu sōlisi kāṁpilyadoṁdige āhicchatravannu drōṇanige samarpisidanu.

pratigr̥hya tatō drōṇa ubhayaṁ jayatāṁ varaḥ ।
kāṁpilyaṁ drupadāyaiva prāyacchadviditaṁ tava ।। 1-20-75

āga vijayigaḷalli śrēṣṭha drōṇanu averaḍannū svīkarisi kāṁpilyavannu drupadanige hiṁdirugisidanu. adu ninage tiḷidē ide.

ēṣa tē drupadasyādau brahmadattasya caiva ha ।
vaṁśaḥ kārtsyēna vai prōktō nīpasyōgrāyudhasya ca ।। 1-20-76

idō nānu ninage drupadana, brahmadattana, nīpana mattu ugrāyudhana vaṁśada kuritu saṁpūrṇavāgi hēḷiddēne.”

yudhiṣṭhira uvāca।
kimarthaṁ brahmadattasya pūjanīyā śakuṁtikā ।
aṁdhaṁ cakāra gāṁgēya jyēṣṭhaṁ putraṁ purā vibhō ।। 1-20-77

yudhiṣṭhiranu hēḷidanu: “vibhō! gāṁgēya! hiṁde yāva kāraṇakkāgi pūjanīyā pakṣiyu brahmadattana jyēṣṭha putranannu aṁdhanannāgisidaḷu?

cirōṣitā gr̥hē cāpi kimarthaṁ caiva yasya sā ।
cakāra vipriyamidaṁ tasya rājñō mahātmanaḥ ।। 1-20-78

avaḷu yāra maneyalli bahaḷa kāladiṁda vāsisuttiddaḷu? mattu avaḷu ēke ā mahātma rājanige vipriyavādudannu māḍidaḷu?

pūjanīyā cakārāsau kiṁ sakhyaṁ tēna caiva ha ।
ētanmē saṁśayaṁ chiṁdhi sarvamuktvā yathātatham ।। 1-20-79

ā pūjanīyaḷu avanoṁdige ēke sakhyavannu beḷesiddaḷu? naḍedahāge ellavannū hēḷi nanna ī saṁśayavannu hōgalāḍisu.”

bhīṣma uvāca।
śr̥ṇu sarvaṁ mahārāja yathāvr̥ttamabhūtpurā ।
brahmadattasya bhavanē tannibōdha yudhiṣṭhira ।। 1-20-80

bhīṣmanu hēḷidanu: “mahārāja! yudhiṣṭhira! hiṁde brahmadattana bhavanadalli ēnu naḍeyitō avellavannū kēḷu.

kācicchakuṁtikā rājanbrahmadattasya vai sakhī ।
śitipakṣā śōṇaśirāḥ śitipr̥ṣṭhā śitōdarī ।। 1-20-81

kappu rekkegaḷa, keṁpu taleya, kappu pucchada mattu kappu hoṭṭeya yāvudō oṁdu pakṣiyu brahmadattana sakhiyāgittu.

sakhī sā brahmadattasya sudr̥ḍhaṁ baddhasauhr̥dā ।
tasyāḥ kulāyamabhavadgēhē tasya narōttama ।। 1-20-82

ā sakhiyu tanna suhārdateyiṁda brahmadattanannu sudr̥ḍhavāgi baṁdhisibiṭṭiddaḷu. narōttama! ādudariṁda avaḷa gūḍu avana bhavanadalliyē āgiddittu.

sā sadāhani nirgatya tasya rājñō gr̥hōttamāt ।
cacārāṁbhōdhitīrēṣu palvalēṣu sarassu ca ।। 1-20-83

ā pakṣiyu pratidinavū rājana uttama gr̥hadiṁda horaṭu samudratīragaḷalli, kere-sarōvaragaḷalli saṁcarisuttittu.

nadīparvatakuṁjēṣu vanēṣūpavanēṣu ca ।
praphullēṣu taḍāgēṣu kahlārēṣu sugaṁdhiṣu ।। 1-20-84
kumudōtpalakiṁjalkasurabhīkr̥tavāyuṣu ।
haṁsasārasaghuṣṭēṣu kāraṁḍavarutēṣu ca ।। 1-20-85
caritvā tēṣu sā rājanniśi kāṁpilyamāgamat ।

rājan! adu sugaṁdhita kamalagaḷu araḷiruva, gāḷiyu kumuda, utpala mattu kiṁjalkagaḷa suṁgaṁdhagaḷiṁda tuṁbiruva , mattu haṁsa, sāasa, kāraṁḍagaḷa kalaravagaḷiṁda guṁjisuttidda nadī, parvata, kuṁja, vana mattu upavanagaḷalli suttāḍi adu rātrivēḷe kāṁpilyanagarakke hiṁdiruguttittu.

nr̥patērbhavanaṁ prāpya brahmadattasya dhīmataḥ ।। 1-20-86
rājñā tēna sadā rājan kathāyōgaṁ cakāra sā ।
āścaryāṇi ca dr̥ṣṭāni yāni vr̥ttāni kānicit ।। 1-20-87
caritvā vividhāṁdēśānkathayāmāsa sā niśi ।

rājan! dhīmaṁta nr̥pati brahmadattana bhavanavannu sēri adu sadā naḍeda āścaryagaḷannu, nōḍida yāvudē vr̥ttāṁtagaḷannu, vividhadēśagaḷalli naḍedudannu rājanige prati rātri hēḷuttittu.

kadācittasya nr̥patērbrahmadattasya kaurava ।। 1-20-88
putrō'bhūdrājaśārdūla sarvasēnēti viśrutaḥ ।
pūjanīyā'tha sā tasminprāsūtāṁḍamathāpi ca ।। 1-20-89

kaurava! rājaśārdūla! omme nr̥pati brahmadattanige sarvasēna eṁdu viśrutanāda putranu janisidanu. adē samayadalli pūjanīyaḷū kūḍa oṁdu aṁḍavannittaḷu.

tasminnīḍē purā hyēkaṁ tatkila prāsphuṭattadā ।
sphuṭitō māṁsapiṁḍastu bāhupādāsyasaṁyutaḥ ।। 1-20-90

oṁdu dina ā aṁḍavu gūḍiniṁda keḷage biddu oḍeyalu, adariṁda mukha mattu kaikālugaḷannu hoṁdidda māṁsada piṁḍavoṁdu horabidditu.

babhruvaktraścakṣurhīnō babhūva pr̥thivīpatē ।
cakṣuṣmānapyabhūtpaścādīṣatpakṣōtthitaśca ha ।। 1-20-91

pr̥thivīpatē! adara mukhavu keṭṭa baṇṇaddāgittu, kaṇṇugaḷiralilla. kelavu samayada naṁtara adara kaṇṇugaḷu teredukoṁḍavu mattu saṇṇa saṇṇa reppegaḷū mūḍibaṁdavu.

atha sā pūjanīyā vai rājaputrasvaputrayōḥ ।
tulyasnēhātprītimatī divasē divasē'bhavat ।। 1-20-92

pūjanīyaḷādarō rājaputra mattu tanna putraralli samāna snēhavanniṭṭukoṁḍu avaribbarannū samanāgi prītisuttiddaḷu. hīge dinagaḷu kaḷedavu.

ājahāra sadā sāyaṁ caṁcvāmr̥taphaladvayam ।
amr̥tāsvādasadr̥śaṁ sarvasēnatanūjayōḥ ।। 1-20-93

adu sadā sāyaṁkāla eraḍu amr̥tadaṁte svādayuktavāda amr̥taphalagaḷannu sarvasēna mattu tanna marige kokkinalli kacci taruttittu.

sa bālō brahmadattasya pūjanīyāsutaśca ha ।
tē phalē bhakṣayitvā ca pr̥thukau prītamānasau ।। 1-20-94

brahmadattana bālaka mattu pūjanīyaḷa suta ibbarū ā phalagaḷannu tiṁdu tammadē rītiyalli prītarāguttiddaru.

abhūtāṁ nityamēvēha khādētāṁ tau ca tē phalē ।
tasyāṁ gatāyāmatha ca pūjanyāṁ vai sadāhani ।। 1-20-95
śiśunā caṭakēnātha dhātrī taṁ tu śiśuṁ nr̥pa ।
tēna prakrīḍayāmāsa brahmadattātmajaṁ sadā ।। 1-20-96
nīḍāttamākr̥ṣya tadā pūjanīyā kr̥tā tataḥ ।

hīge nityavū avaribbarū ā phalagaḷannu tinnuttiddaru. pratidina beḷigge pūjaniyu horaṭuhōda naṁtara sēvakiyaru gūḍiniṁda ā pakṣiya mariyannu horategedu brahmadattana maguvinoṁdige āḍisuttiddaru.

krīḍatā rājaputrēṇa kadāciccaṭakaḥ sa tu ।। 1-20-97
nigr̥hītaḥ kaṁdharāyāṁ śiśunā dr̥ḍhamuṣṭinā ।
durbhaṁgamuṣṭinā rājannasūnsadyastvajījahat ।। 1-20-98

omme rājaputranu āṭavāḍuttā tanna dr̥ḍhamuṣṭiyiṁda ā maripakṣiya kuttigeyannu hiḍidubiṭṭanu. rājan! avana muṣṭiyannu biḍisuvudaralliyē ā pakṣiyu jīvavannu toredubiṭṭitu.

taṁ tu paṁcatvamāpannaṁ vyāttāsyaṁ bālaghātitam ।
kathaṁcinmōcitaṁ dr̥ṣṭvā nr̥patirduḥkhitō'bhavat।। 1-20-99

hēgō māḍi ā bālakana muṣṭiyannu biḍisalu āgāgalē paṁcatvavannu hoṁdi bāyikaḷedu sattu biddidda pakṣiya mariyannu nr̥patiyu duḥkhitanādanu.

dhātrīṁ tasya jagarhē tāṁ tadā'śruparamō nr̥paḥ ।
tasthau śōkānvitō rājaṁśōcaṁstaṁ caṭakaṁ tadā ।। 1-20-100

aśrugaḷannu surisuttidda nr̥panu rājakumārana dhātriyannu niṁdisidanu. rājan! āga ā maripakṣigāgi rājanu śōkānvitanāgi śōkisuttā niṁtubiṭṭanu.

pūjanīyāpi tatkālē gr̥hītvā tu phaladvayam ।
brahmadattasya bhavanamājagāma vanēcarī ।। 1-20-101

ā samayadalli vanēcarī pūjanīyaḷu eraḍu phalagaḷannu hiḍidukoṁḍu brahmadattana bhavanakke āgamisidaḷu.

athāpaśyattamāgamya gr̥hē tasminnarādhipa ।
paṁcabhūtaparityaktaṁ śōcyaṁ taṁ svatanūdbhavam ।। 1-20-102

narādhipa! manege baṁdu alli paṁcabhūtagaḷannu parityajisi mr̥tavāgidda tanna mariyannu nōḍi śōkisidaḷu.

mumōha dr̥ṣṭvā taṁ putraṁ punaḥ saṁjñāmathālabhat ।
labdhasaṁjñā ca śā rājanvilalāpa tapasvinī ।। 1-20-103

rājan! ā putranannu nōḍi mūrchehōdaḷu. punaḥ saṁjñegaḷannu paḍedukoṁḍu eccettu ā tapasviniyu vilapisatoḍagidaḷu.

pūjanīyōvāca ।
na tu tvamāgatāṁ putra vāśaṁtīṁ parisarpasi ।
kurvaṁścāṭusahasrāṇi avyaktakalayā girā ।। 1-20-104

pūjanīyaḷu hēḷidaḷu: “putra! nānādarū ninna baḷi kū-kū eṁdu śabdhamāḍuttā baruttiddēne. nīnu ēke ninna madhura vāṇiyiṁda sahasrāru avyakta śabdhagaḷannu māḍuttā nanna baḷibaruttilla?

vyāditāsyaḥ kṣudhārtaśca pītēnāsyēna putraka ।
śōṇēna tālunā putra kathamadya na sarpasi ।। 1-20-105

putraka! putra! kṣudhārtanāgi haḷadī mukhada mattu keṁpu kokkina ninna bāyiyannu kaḷedu iṁdu nanna baḷi ēke baruttilla?

pakṣābhyāṁ tvāṁ pariṣvajya nanu vāśāmi cāpyaham ।
cicīkūcīti vāśaṁtaṁ tvāmadya na śr̥ṇōmi kim ।। 1-20-106

rekkegaḷiṁda nānu ninnannu bigidapputtiddarū iṁdu ninna cī cī kūgannu ēke kēḷuttilla?

manōrathō yastu mama paśyēyaṁ putrakaṁ kadā ।
vyāttāsyaṁ vāri yācaṁtaṁ sphuratpakṣaṁ mamāgrataḥ ।। 1-20-107
sa mē manōrathō bhagnastvayi paṁcatvamāgatē ।
vilapyaivaṁ bahuvidhaṁ rājānamatha sābravīt ।। 1-20-108

eṁdu nanna putranannu nōḍi bāyi kaḷedu nīru kēḷuttā nanneduru hārāḍuttiruvudannu yāvāga kāṇettēne eṁba nanna manōrathavittu. nīnu paṁcatvavannu hoṁdi nanna ā manōrathavu bhagnavāgi hōyitu!” hīge bahuvidhavāgi vilapisuttā avaḷu rājanige hēḷidaḷu:

nanu mūrdhābhiṣiktastvaṁ dharmaṁ vētsi sanātanam ।
adya kasmānmama sutaṁ dhātryā ghātitavānasi ।। 1-20-109
tava putrēṇa cākr̥ṣya kṣatriyādhama śaṁsa mē ।

“kṣatriyādhama! nīnādharō mūrdhābhiṣiktanāgiddīye. sanātana dharmavannu tiḷididdīye. ādarū iṁdu ī nanna maganannu dhātri mattu ninna putraniṁda eḷesi ēke kolliside? nanage hēḷu.

na ca nūnaṁ śrutā tē'bhūdiyadiyamāṁgīrasī śrutiḥ ।। 1-20-110
śaraṇāgataḥ kṣudhārtaśca śatrubhiścābhyupadrutaḥ cirōṣitaśca svagr̥hē pātavyaḥ sarvadā bhavēt ।। 1-20-111

śaraṇāgatarādavara, kṣudhārtarādavaru, śatruviniṁda bennaṭṭalpaṭṭavaru, mattu tanna maneyalli bahaḷa kāladiṁda vāsisuttiruvavarannu sadā rakṣisabēku ennuva āṁgīrasī śr̥tiyannu nīnu kēḷillavē?

apālayannarō yāti kuṁbhīpākamasaṁśayam ।
kathamasya havirdēvā gr̥hṇaṁti pitaraḥ svadhām ।। 1-20-112

ivarannu pālisadē idda naranu kuṁbhīpāka narakakke hōguttāne ennuvudaralli saṁśayavilla. aṁthavaniṁda hēge dēvategaḷu havissannū pitr̥gaḷu svadhāvannū svīkarisuttāre?”

ēvamuktvā mahārāja daśadharmagatā satī ।
śōkārtā tasya bālasya cakṣuṣī nirbibhēda sā।। 1-20-113
karābhyāṁ rājaputrasya tatastaccakṣurasphuṭat ।
kr̥tvā cāṁdhaṁ nr̥pasutamutpapāta tatō'ṁbaram ।। 1-20-114

mahārāja! hīge hēḷi śōkārtaḷāgi daśadharmavannu1 paḍeda avaḷu rājana bālakana eraḍū kaṇṇugaḷannu tanna eraḍu paṁjugaḷiṁda haridu, oḍeduhākidaḷu. ī rīti rājakumāranannu kuruḍanannāgi māḍi pūjanīyā ākāśakke hāridaḷu.

atha rājā sutaṁ dr̥ṣṭvā pūjanīyāmuvāca ha ।
viśōkā bhava kalyāṇi kr̥taṁ tē bhīru śōbhanam ।। 1-20-115

āga rājanu sutanannu nōḍi pūjanīyāḷige hēḷidanu: “kalyāṇī! bhīru! śōkarahitaḷāgu. nīnu śōbhanīyavādudannē māḍiddīye.

gataśōkā nivartasva ajaryaṁ sakhyamastu tē ।
purēva vasa bhadraṁ tē nivartasva ramasva ca ।। 1-20-116

īga nīnu śōkavannu toredu hiṁdirugi bā. ninna snēhavu sadr̥ḍhavāgirali. ninage maṁgaḷavāgali. hiṁdirugi bā mattu hiṁdinaṁteyē ānaṁdapūrvakavāgi illiyē vāsavāgiru.

putrapīḍōdbhavaścāpi na kōpaḥ paramastvayi ।
mamāsti sakhi bhadraṁ tē kartavyaṁ ca kr̥taṁ tvayā ।। 1-20-117

sakhī! ninage maṁgaḷavāgali! putranige pīḍeyannodagisidarū ninna mēle nanage svalpavū kōpavilla. yāvudannu māḍabēkāgittō adannē nīnu māḍiddīye.”

pūjanīyōvāca।
ātmaupamyēna jānāmi putrasnēhaṁ tavāpyaham ।
na cāhaṁ vastumicchāmi tava putramacakṣuṣam ।
kr̥tvā vai rājaśārdūla tvadgr̥hē kr̥takilbiṣā ।। 1-20-118

pūjanīyaḷu hēḷidaḷu: “rājaśardūla! nānu ninna putrasnēhavannu ariyaballe ēkeṁdare adu nannalliyū ide. ninna putranannu kuruḍanannāgi māḍida pāpakarmi nānu ninna maneyalli vāsisalu bayasuvudilla.

gāthāścāpyuśanō gītā imāḥ śr̥ṇu mayēritāḥ ।
kumitraṁ ca kudēśaṁ ca kurājānaṁ kusauhr̥dam ।
kuputraṁ ca kubhāryāṁ ca dūrataḥ parivarjayēt ।। 1-20-119

nīnu nanniṁda uśana śukrācāryānu hāḍida ī gīteyannu kēḷu: “kumitranannu, kudēśavannu, kurājanannu, kusauhr̥danannu, kuputranannu. mattu kubhāryeyannu dūradiṁdalē parityajisabēku.

kumitrē sauhr̥daṁ nāsti kubhāryāyāṁ kutō ratiḥ ।
kutaḥ piṁḍaḥ kuputrē vai nāsti satyaṁ kurājani ।। 1-20-120

kumitranalli sauhārdateyiruvudilla. kubhāryeyiṁda sukhavu doreyuvudilla. kuputraniṁda piṁḍavu dorakuvudu kaṣṭa mattu kurājanalli satyaviruvudilla.

kusauhr̥dē kva viśvāsaḥ kudēśē na tu jīvyatē ।
kurājani bhayaṁ nityaṁ kuputrē sarvatō'sukham ।। 1-20-121

kusauhr̥danalli elliya viśvāsa? kudēśadalli jīvisabāradu. kurājaniṁda nityavū bhayaviruttade mattu kuputraniṁda elleḍeyū asukhavē uṁṭāguttade.

apakāriṇi visraṁbhaṁ yaḥ karōti narādhamaḥ ।
anāthō durbalō yadvanna ciraṁ sa tu jīvati ।। 1-20-122

apakāraṇiyoṁdige yāva narādhamanu viśvāsavanniḍuttānō avanu anātha durbalanaṁte bahukāla jīvisiruvudilla.

na viśvasēdaviśvastē viśvastē nātiviśvasēt ।
viśvāsādbhayamutpannaṁ mūlānyapi nikr̥ṁtati ।। 1-20-123

aviśvāsiyalli viśvāsavilladirali mattu viśvāsiyalliyū atiyāda viśvāsavilladirali. ēkeṁdare viśvāsadiṁda utpannavāguva bhayavu mūlavannē kattarisibiḍuttade.

rājasēviśu viśvāsaṁ garbhasaṁkaritēṣu ca ।
yaḥ karōti narō mūḍhō na ciraṁ sa tu jīvati ।। 1-20-124

rājasēvakaru mattu garbhasaṁkararalli viśvāsavanniḍuva mūḍha naranu bahukāla jīvisiruvudilla.

apyunnatiṁ prāpya naraḥ prāvāraḥ kīṭakō yathā ।
sa vinaśyatyasaṁdēhamāhaivamuśanā nr̥pa ।। 1-20-125

nr̥pa! mēle hāruttidda kīṭavu rekkegaḷu udurida naṁtara hēge mr̥tyuvina bāyiyalli bīḷuvudō adērīti iṁtaha puruṣaralli viśvāsavanniṭṭavanu nissaṁdēhavāgi vināśa hoṁduttāne.” hīge śukrācāryanu hēḷiddanu.

api mārdavabhāvēna gātraṁ saṁlīya buddhimān ।
ariṁ nāśayatē nityaṁ yathā vallirmahādrumam ।। 1-20-126

baḷḷiyu mahāvr̥kṣavannu hēge mr̥dubhāvadiṁda ālaṁgisikoṁḍiruttadeyō hāge buddhimānanū kūḍa śatruvannu nityavū mr̥dubhāvadiṁda nāśapaḍisabēku.

mr̥durārdraḥ kr̥śō bhūtvā śanaiḥ saṁlīyatē ripuḥ ।
valmīka iva vr̥kṣasya paścānmūlāni kr̥ṁtati ।। 1-20-127

oraleyu maravannu hēgō hāge mr̥duvū, tēvavuḷḷavanū, kr̥śanū āgi ripuvannu mellanē appikoḷḷuttā naṁtara mūlavannē kattarisabēku.

adrōhasamayaṁ kr̥tvā munīnāmagratō hariḥ ।
jaghāna namuciṁ paścādapāṁ phēnēna pārthiva ।। 1-20-128

pārthiva! iṁdranu edurinalli munigaḷige drōhavannesaguvudilla eṁdu oppaṁda māḍikoṁḍu hiṁdiniṁda nīrina noreya mūlaka namuciyannu saṁharisidanu.

suptaṁ mattaṁ pramattaṁ vā ghātayaṁti ripuṁ narāḥ ।
viṣēṇa vahninā vā'pi śastrēṇāpyatha māyayā।। 1-20-129

manuṣaru malagiruva, mattarāgiruva, athavā pramattarāgiruva śatrugaḷannū viṣadiṁdagālī beṁkiyiṁdāgalī śastradiṁdāgalī mōsadiṁda kolluttāre.

na ca śēṣaṁ prakurvaṁti punarvairabhayānnarāḥ ।
ghātayaṁti samūlaṁ hi śrutvēmāmupamāṁ nr̥pa ।। 1-20-130

nr̥pa! punaḥ vairavuṁṭāgabahudeṁba bhayadiṁda nararu śatrugaḷannu uḷisuvudilla. ī upameyannu kēḷi samūlavāgi śatrugaḷannu saṁharisuttāre.

śatruśēṣamr̥ṇācchēṣaṁ śēṣamagnēśca bhūmipa ।
punarvardhēta saṁbhūya tasmācchēṣaṁ na śēṣayēt ।। 1-20-131

bhūmipa! śatrugaḷu mattu agni ivugaḷalli svalpavē uḷidukoṁḍarū avu punaḥ oṭṭāgi heccāguttave. āduradiṁda ivugaḷalli ēnū uḷiyadaṁte nāśagoḷisabēku.

hasatē jalpatē vairī ēkapātrē bhunakti ca ।
ēkāsanaṁ cārōhati smaratē tacca kilbiṣam ।। 1-20-132

vairiyu oṭṭigē naguttiddarū, mātanāḍuttiddarū, oṁdē pātreyiṁda ūṭamāḍuttiddarū, mattu oṁdē āsanadalli kuḷitukoṁḍiddarū sadā avanu vairatvavannu smarisikoṁḍiruttāne.

kr̥tvā saṁbaṁdhakaṁ cāpi viśvasēcchatruṇā na hi ।
pulōmānaṁ jaghānājau jāmātā saṁśatakratuḥ ।। 1-20-33

śatruvannu saṁbaṁdhikanannāgi māḍikoṁḍarū avana mēle viśvāsavanniḍabāradu. ēkeṁdare aḷiyanāgiddarū śatakratuvu pulōmanannu yuddhadalli saṁharisidanu.

nidhāya manasā vairaṁ priyaṁ vaktīha yō naraḥ ।
upasarpēnna taṁ prājñaḥ kuraṁga iva lubdhakam ।। 1-20-134

manassinalli vairavanniṭṭukoṁḍu priyavāgi mātanāḍuva narana baḷi prājñanādavanu jiṁkeyu nariya baḷihōgadaṁte baḷisārabāradu.

na cāsannē nivastavyaṁ savairē vardhitē ripau ।
pātayēttaṁ samūlaṁ hi nadīraya iva drumam ।। 1-20-135

vairadiṁda vardhisuttiruva ripuvina baḷi vāsisabāradu. pravāhadiṁdiruva nadiyu samūlavāgi vr̥kṣavannu bīḷisuvaṁte śatruvū avanannu bīḷisuttāne.

amitrādunnatiṁ prāpya nōnnatō'smīti viśvasēt ।
tasmātprāpyōnnatiṁ naśyētprāvāra iva kīṭakaḥ ।। 1-20-136

amitranigiṁta unnatiyannu paḍedu nānu unnatanāgiddēne eṁdu viśvāsadiṁdirabāradu. avanu unnatiyannu paḍedukoṁḍiddarū rekkegaḷiruva kīṭadaṁte nāśahoṁduttāne.

ityētā hyuśanōgītā gāthā dhāryā vipaścitā ।
kurvatā cātmarakṣāṁ vai narēṇa pr̥thivīpatē ।। 1-20-137

pr̥thivīpatē! vidvāna naranu ātmarakṣaṇeyannu māḍikoḷḷuttā śukrācāryanu hāḍiruva ī gāthagaḷannu manassinalli smarisikoṁḍirabēku.

mayā sakilbiṣaṁ tubhyaṁ prayuktamatidāruṇam ।
putramaṁdhaṁ prakurvaṁtyā tasmānnō viśvasē tvayi ।। 1-20-138

nānu ninna putranannu aṁdhanannāgisi ati dāruṇa aparādhavannu māḍiddēne. ādudariṁda innu nānu ninna mēle viśvāsavanniḍuvudilla.”

ēvamuktvā pradudrāva tadā'kāśaṁ pataṁginī ।
ityētattē mayākhyātaṁ purābhūtamidaṁ nr̥pa ।। 1-20-139
brahmadattasya rājēṁdra yadvr̥ttaṁ pūjanīyayā ।
śrāddhaṁ ca pr̥cchasē yanmāṁ yudhiṣṭhira mahāmatē ।। 1-20-140

hīge hēḷi ā pataṁginiyu ākāśakke hārihōyitu. nr̥pa! rājēṁdra! yudhiṣṭhira! mahāmatē! nīnu śrāddhada kuritu kēḷidaṁte hiṁde naḍeda brahmadatta-pūjanīyara vr̥ttāṁtavannu ninage hēḷiddēne.

atastē vartayiṣyē'hamitihāsaṁ purātanam ।
gītaṁ sanatkumārēṇa mārkaṁḍēyāya pr̥cchatē ।। 1-20-141

īga nānu purātana itihāsavāda mārkaṁḍēyanu kēḷida sanatkumārana gīteyannu hēḷuttēne.

śrāddhasya phalamuddiśya niyataṁ sukr̥tasya ca ।
tannibōdha mahārāja saptajātiṣu bhārata ।। 1-20-142
sagālavasya caritaṁ kaṁḍarīkasya caiva hi ।
brahmadattatr̥tīyānāṁ yōgināṁ brahmacāriṇām ।। 1-20-143

bhārata! mahārāja! uttamavāgi naḍesida śrāddhada puṇyaphalagaḷannu lakṣyadalliṭṭukoṁḍu hēḷiruva gālava, kaṁḍarīka mattu mūraneya brahmadatta – ī brahmacāri yōgigaḷa ēḷu janmagaḷa caritreyannu sāvadhānacittadiṁda kēḷu.

samāpti

iti śrīmahābhāratē khilēṣu harivaṁśē harivaṁśaparvaṇi pūjanīyōpākhyānē caṭakākhyaṁ nāma viṁśō'dhyāyaḥ


  1. manuṣyanannu vyākula mattu vivēkahīnanannāgi māḍuva krōdhādigaḷa hattu daśegaḷannu daśadharmaveṁdu kareyuttāre. ↩︎