praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
mausala parva
mausala parva
adhyāya 8
sāra
vasudevanòṃdigè mātanāḍi arjunanu sudharma sabhèyalli baṃdu serida vṛṣṇivīrara amātyarigè tāne vṛṣṇi-aṃdhaka janarannu iṃdraprasthakkè kòṃḍòyyuttenèṃdu hel̤idudu (1-13). vasudevana nidhana; tarpaṇa (14-27). mṛtarāda yādava vīrara pretasaṃskāragal̤annu pūraisi arjunanu yādava strīyaru mattu purajanaròṃdigè iṃdraprasthada kaḍè prayāṇisidudu; avaru dvārakèyiṃda hòraḍuttiddale samudravu dvārakèyannu mul̤ugisidudu (28-43). dāriyalli daroḍèkora abhīraru pārthanannu ākramaṇisidudu (44-52). arjunana parābhava (53-64). vajra nannu iṃdraprasthadalli abhiṣekisi arjunanu śokadiṃda vyāsāśramakkè tèral̤idudu (65-74).
16008001 vaiśaṃpāyana uvāca|
16008001a evamuktaḥ sa bībhatsurmātulena paraṃtapaḥ|
16008001c durmanā dīnamanasaṃ vasudevamuvāca ha||
vaiśaṃpāyananu hel̤idanu: “dīnamanaskanāda sodaramāvanu hīgè hel̤alu paraṃtapa bībhatsuvu durmanassiniṃda vasudevanigè hel̤idanu:
16008002a nāhaṃ vṛṣṇipravīreṇa madhubhiścaiva mātula|
16008002c vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaściramiha prabho||
“prabho! māva! vṛṣṇipravīraru mattu madhugal̤iṃda vihīnavāda ī bhūmiyannu nānu hèccu kāla noḍalu śaktanilla.
16008003a rājā ca bhīmasenaśca sahadevaśca pāṃḍavaḥ|
16008003c nakulo yājñasenī ca ṣaḍekamanaso vayam||
rājā yudhiṣṭhira, bhīmasena, pāṃḍava sahadeva, nakula mattu yājñasenī ī nāvu āru maṃdi òṃde manassul̤l̤avaru.
16008004a rājñaḥ saṃkramaṇe cāpi kālo'yaṃ vartate dhruvam|
16008004c tamimaṃ viddhi saṃprāptaṃ kālaṃ kālavidāṃ vara||
rājanū kālāvatītanāguva samayavu baṃdidèyènnuvudu niścayavènisuttadè. kālavannu aritavaralli śreṣṭhanāda ninagè baṃdiruva kālada kuritu til̤ide idè.
16008005a sarvathā vṛṣṇidārāṃstu bālavṛddhāṃstathaiva ca|
16008005c nayiṣye parigṛhyāhamiṃdraprasthamariṃdama||
ariṃdama! vṛṣṇi strīyarannū, bāla-vṛddharannū nānu iṃdraprasthakkè karèdukòṃḍu hoguttenè.”
16008006a ityuktvā dārukamidaṃ vākyamāha dhanaṃjayaḥ|
16008006c amātyānvṛṣṇivīrāṇāṃ draṣṭumiccāmi māciram||
16008007a ityevamuktvā vacanaṃ sudharmāṃ yādavīṃ sabhām|
16008007c praviveśārjunaḥ śūraḥ śocamāno mahārathān||
hīgè hel̤i dhanaṃjayanu dārukanigè “kūḍale vṛṣṇivīrara amātyarannu kāṇalu bayasuttenè” èṃdanu. hīgè hel̤i mahārathara kuritu śokisuttā ā śūra arjunanu yādavara sudharma sabhèyannu praveśisidanu.
16008008a tamāsanagataṃ tatra sarvāḥ prakṛtayastathā|
16008008c brāhmaṇā naigamāścaiva parivāryopatasthire||
avanu āsana grahaṇa māḍalu avana suttalū prajègal̤u, brāhmaṇaru, maṃtrigal̤u mattu vartakaru kul̤itukòṃḍaru.
16008009a tāndīnamanasaḥ sarvānnibhṛtāngatacetasaḥ|
16008009c uvācedaṃ vacaḥ pārthaḥ svayaṃ dīnatarastadā||
òḍèyarigāgi cetanavanne kal̤èdukòṃḍu dīnamanaskarāgidda avarèllarigè svayaṃ dīnanāgidda pārthanu ī mātannāḍidanu:
16008010a śakraprasthamahaṃ neṣye vṛṣṇyaṃdhakajanaṃ svayam|
16008010c idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati||
“svayaṃ nāne vṛṣṇi-aṃdhaka janarannu iṃdraprasthakkè kòṃḍòyyuttenè. ī nagaravèllavannū samudravu mul̤ugisalikkidè.
16008011a sajjīkuruta yānāni ratnāni vividhāni ca|
16008011c vajro'yaṃ bhavatāṃ rājā śakraprasthe bhaviṣyati||
rathagal̤annū, vividharatnagal̤annū sajjugòl̤isi. ī vajranu iṃdraprasthadalli nimmèllara rājanāguttānè.
16008012a saptame divase caiva ravau vimala udgate|
16008012c bahirvatsyāmahe sarve sajjībhavata māciram||
iṃdiniṃda el̤ane divasadaṃdu vimala raviyu udayisuvāga nāvèllarū illiṃda hòraḍoṇa! sajjugòl̤isi! taḍamāḍabeḍi!”
16008013a ityuktāstena te paurāḥ pārthenākliṣṭakarmaṇā|
16008013c sajjamāśu tataścakruḥ svasiddhyarthaṃ samutsukāḥ||
akliṣṭakarmi pārthanu hīgè hel̤alu pauraru tammade el̤gègāgi utsāhadiṃda tayāri naḍèsidaru.
16008014a tāṃ rātrimavasatpārthaḥ keśavasya niveśane|
16008014c mahatā śokamohena sahasābhipariplutaḥ||
ā rātriyannu pārthanu keśavana manèyalli kal̤èdanu. alli avanu òmmèle śokamohagal̤alli mul̤ugihodanu.
16008015a śvobhūte'tha tataḥ śaurirvasudevaḥ pratāpavān|
16008015c yuktvātmānaṃ mahātejā jagāma gatimuttamām||
marudina bèl̤iggè pratāpavān mahātejasvi śauri vasudevanu tannannu yogadalli tòḍagisikòṃḍu uttama gatiyannu hòṃdidanu.
16008016a tataḥ śabdho mahānāsīdvasudevasya veśmani|
16008016c dāruṇaḥ krośatīnāṃ ca rudatīnāṃ ca yoṣitām||
16008017a prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ|
16008017c urāṃsi pāṇibhirghnaṃtyo vyalapankaruṇaṃ striyaḥ||
āga vasudevana manèyalli strīyara dāruṇa kūgu mattu rodanagal̤a mahā śabdhavu kel̤ibaṃditu. ā èlla strīyarū talègūdalannu kèdarikòṃḍu, ābharaṇa-hāragal̤annu kal̤acikòṃḍu, kaigal̤iṃda èdègal̤annu hòḍèdukòl̤l̤uttā dīnarāgi vilapisuttiddaru.
16008018a taṃ devakī ca bhadrā ca rohiṇī madirā tathā|
16008018c anvāroḍhuṃ vyavasitā bhartāraṃ yoṣitāṃ varāḥ||
strīśreṣṭharāda devakī, bhadrā, rohiṇī mattu madirèyaru patiya citèyannu eruva manassumāḍidaru.
16008019a tataḥ śauriṃ nṛyuktena bahumālyena bhārata|
16008019c yānena mahatā pārtho bahirniṣkrāmayattadā||
bhārata! āga pārthanu manuṣyaru èttikòṃḍu hoguva bahumālègal̤iṃda alaṃkṛtagòṃḍa dòḍḍa yānadalli śauriya mṛtaśarīravannu hòratarisidanu.
16008020a tamanvayustatra tatra duḥkhaśokasamāhatāḥ|
16008020c dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha||
nararṣabha! duḥkha śoka samāhatarāda dvārakāvāsī paurarèllarū avanannu anusarisidaru.
16008021a tasyāśvamedhikaṃ catraṃ dīpyamānāśca pāvakāḥ|
16008021c purastāttasya yānasya yājakāśca tato yayuḥ||
ā yānada muṃdè aśvamedhada catra, uriyuttiruva agni, mattu yājakaru naḍèdaru.
16008022a anujagmuśca taṃ vīraṃ devyastā vai svalaṃkṛtāḥ|
16008022c strīsahasraiḥ parivṛtā vadhūbhiśca sahasraśaḥ||
sahasrāru sòsèyaru mattu sahasrāru itara strīyariṃda parivṛtarāgi alaṃkṛtarāda deviyaru ā vīranannu hiṃbālisi hodaru.
16008023a yastu deśaḥ priyastasya jīvato'bhūnmahātmanaḥ|
16008023c tatrainamupasaṃkalpya pitṛmedhaṃ pracakrire||
jīvaṃtavāgiruvāga ā mahātmanigè yāva pradeśavu priyavāgitto ade pradeśadalli saṃkalpisi pitṛmedhavannu nèraverisidaru.
16008024a taṃ citāgnigataṃ vīraṃ śūraputraṃ varāṃganāḥ|
16008024c tato'nvāruruhuḥ patnyaścatasraḥ patilokagāḥ||
avana nālvaru varāṃganè patniyarū citāgnigatanāda ā vīra śūraputrana citèyannu eri patiyu hoda lokavannu seridaru.
16008025a taṃ vai catasṛbhiḥ strībhiranvitaṃ pāṃḍunaṃdanaḥ|
16008025c adāhayaccaṃdanaiśca gaṃdhairuccāvacairapi||
pāṃḍunaṃdananu hiṃbālisi hoda ā nālvaru strīyarannū caṃdana-gaṃdhagal̤iṃda dahanamāḍidanu.
16008026a tataḥ prādurabhūcchabdhaḥ samiddhasya vibhāvasoḥ|
16008026c sāmagānāṃ ca nirghoṣo narāṇāṃ rudatāmapi||
āga agniyu samittannu suḍuttiruva śabdha, sāmagānada nirghoṣa mattu manuṣyara rodanagal̤u mātra kel̤ibaruttiddavu.
16008027a tato vajrapradhānāste vṛṣṇivīrakumārakāḥ|
16008027c sarva evodakaṃ cakruḥ striyaścaiva mahātmanaḥ||
anaṃtara vajrana nāyakatvadalli vṛṣṇivīra kumāraru mattu strīyaru èllarū mahātma vasudevanigè tarpaṇa kriyègal̤annu naḍèsidaru.
16008028a aluptadharmastaṃ dharmaṃ kārayitvā sa phalgunaḥ|
16008028c jagāma vṛṣṇayo yatra vinaṣṭā bharatarṣabha||
bharatarṣabha! dharmadiṃda luptanāgada phalgunanu ā dharmakāryavannu èsagi vṛṣṇiyaru nāśavāda sthal̤akkè hodanu.
16008029a sa tāndṛṣṭvā nipatitānkadane bhṛśaduḥkhitaḥ|
16008029c babhūvātīva kauravyaḥ prāptakālaṃ cakāra ca||
kadanadalli hatarāgi biddidda avarannu noḍi kauravyanu tuṃbā duḥkhitanādanu. samayakkè takka kāryavannèsagalu anuvādanu.
16008030a yathāpradhānataścaiva cakre sarvāḥ kriyāstadā|
16008030c ye hatā brahmaśāpena musalairerakodbhavaiḥ||
hiriyariṃda mòdalgòṃḍu ā brāhmaṇa śāpadiṃda udbhavisidda èrakagal̤iṃda hatarāda avarèllara kriyègal̤annū naḍèsidanu.
16008031a tataḥ śarīre rāmasya vāsudevasya cobhayoḥ|
16008031c anviṣya dāhayāmāsa puruṣairāptakāribhiḥ||
anaṃtara rāma mattu vāsudeva ibbara śarīragal̤annū huḍukisi āptajanariṃda dahanasaṃskāravannu māḍisidanu.
16008032a sa teṣāṃ vidhivatkṛtvā pretakāryāṇi pāṃḍavaḥ|
16008032c saptame divase prāyādrathamāruhya satvaraḥ|
avara pretakāryagal̤annu vidhivattāgi pūraisi satvara pāṃḍavanu el̤anèya divasa rathavanneri hòraṭanu.
16008032e aśvayuktai rathaiścāpi gokharoṣṭrayutairapi||
16008033a striyastā vṛṣṇivīrāṇāṃ rudatyaḥ śokakarśitāḥ|
16008033c anujagmurmahātmānaṃ pāṃḍuputraṃ dhanaṃjayam||
kudurègal̤u, èttugal̤u, mattu kattègal̤annu hūḍida rathagal̤a melè śokakarśita vṛṣṇivīrara strīyaru rodisuttā pāṃḍuputra mahātma dhanaṃjayanannu anusarisi hodaru.
16008034a bhṛtyāstvaṃdhakavṛṣṇīnāṃ sādino rathinaśca ye|
16008034c vīrahīnaṃ vṛddhabālaṃ paurajānapadāstathā|
16008034e yayuste parivāryātha kalatraṃ pārthaśāsanāt||
pārthana ājñèyaṃtè vīrarannu kal̤èdukòṃḍa vṛṣṇi-aṃdhakara sevakaru, aśvārohigal̤u, rathārūḍharu, vṛddha-bālaka paurajanaru èllarū strīyarannu suttuvarèdu naḍèdaru.
16008035a kuṃjaraiśca gajārohā yayuḥ śailanibhaistathā|
16008035c sapādarakṣaiḥ saṃyuktāḥ sottarāyudhikā yayuḥ||
parvatadaṃtidda ānègal̤anneri, pādarakṣakaròṃdigè gajārohigal̤ū mīsalu paḍègal̤ū naḍèdavu.
16008036a putrāścāṃdhakavṛṣṇīnāṃ sarve pārthamanuvratāḥ|
16008036c brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva mahādhanāḥ||
aṃdhaka-vṛṣṇiyara makkal̤èllarū, śrīmaṃta brāhmaṇa-kṣatriya-vaiśya- śūdrarū pārthanannu anusarisi hodaru.
16008037a daśa ṣaṭca sahasrāṇi vāsudevāvarodhanam|
16008037c puraskṛtya yayurvajraṃ pautraṃ kṛṣṇasya dhīmataḥ||
vāsudevana hadināru sāvira patniyaru dhīmata kṛṣṇana mòmmaga vajranannu muṃdirisikòṃḍu hodaru.
16008038a bahūni ca sahasrāṇi prayutānyarbudāni ca|
16008038c bhojavṛṣṇyaṃdhakastrīṇāṃ hatanāthāni niryayuḥ||
nātharannu kal̤èdukòṃḍa aneka sāvira, aneka koṭi, aneka arbuda bhoja-vṛṣṇi-aṃdhaka strīyaru hiṃbālisi hodaru.
16008039a tatsāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat|
16008039c uvāha rathināṃ śreṣṭhaḥ pārthaḥ parapuraṃjayaḥ||
mahā sāgaradaṃtidda ā vṛṣṇicakravannū, mahā saṃpattannū rathigal̤alli śreṣṭha, parapuraṃjaya pārthanu karèdukòṃḍu hodanu.
16008040a niryāte tu jane tasminsāgaro makarālayaḥ|
16008040c dvārakāṃ ratnasaṃpūrṇāṃ jalenāplāvayattadā||
ā janaru hòraṭuhoda kūḍale makarālaya sāgaravu ratnagal̤iṃda tuṃbidda dvārakèyannu tanna nīriniṃda mul̤ugisitu.
16008041a tadadbhutamabhiprekṣya dvārakāvāsino janāḥ|
16008041c tūrṇāttūrṇataraṃ jagmuraho daivamiti bruvan||
ā adbhutavannu noḍida dvārakāpuravāsī janaru ayyo daivave ènnuttā jorujorāgi muṃduvarèdaru.
16008042a kānaneṣu ca ramyeṣu parvateṣu nadīṣu ca|
16008042c nivasannānayāmāsa vṛṣṇidārāndhanaṃjayaḥ||
dhanaṃjayanu kānanagal̤alli, ramya parvatagal̤alli mattu nadī tīragal̤alli taṃguttā vṛṣṇistrīyarannu karèdukòṃḍu hodanu.
16008043a sa paṃcanadamāsādya dhīmānatisamṛddhimat|
16008043c deśe gopaśudhānyāḍhye nivāsamakarotprabhuḥ||
aidu nadigal̤a pradeśavannu talupi dhīmān prabhu arjunanu gopaśugal̤u mattu dhana samṛddhavāgidda ā pradeśadalli bīḍubiṭṭanu.
16008044a tato lobhaḥ samabhavaddasyūnāṃ nihateśvarāḥ|
16008044c dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata||
bhārata! patigal̤annu kal̤èdukòṃḍa strīyarannu pārthanòbbane karèdukòṃḍu hoguttiddānènnuvudannu noḍi dasyugal̤igè lobhavuṃṭāyitu.
16008045a tataste pāpakarmāṇo lobhopahatacetasaḥ|
16008045c ābhīrā maṃtrayāmāsuḥ sametyāśubhadarśanāḥ||
āga lobhadiṃda buddhiyanne kal̤èdukòṃḍu aśubharaṃtè kāṇuttidda ā pāpakarmi abhīraru òṃdāgi samālocanèmāḍidaru:
16008046a ayameko'rjuno yoddhā vṛddhabālaṃ hateśvaram|
16008046c nayatyasmānatikramya yodhāśceme hataujasaḥ||
“ī yodha arjunanòbbane gaṃḍasarannu kal̤èdukòṃḍiruva vṛddhabālarannu karèdukòṃḍu, namma ī pradeśavannu dāṭi, hoguttiddānè! avanallidda yodharū kūḍa tamma tejassannu kal̤èdukòṃḍiddārè!”
16008047a tato yaṣṭipraharaṇā dasyavaste sahasraśaḥ|
16008047c abhyadhāvaṃta vṛṣṇīnāṃ taṃ janaṃ loptrahāriṇaḥ||
āga daṃḍagal̤annu hiḍida sahasrāru daroḍèkora dasyugal̤u vṛṣṇigal̤a janarannu akramaṇisidaru.
16008048a mahatā siṃhanādena drāvayaṃtaḥ pṛthagjanam|
16008048c abhipeturdhanārthaṃ te kālaparyāyacoditāḥ||
kālada badalāvaṇèyiṃda preritarāda avaru mahāsiṃhanādadòṃdigè oḍibaṃdu, daroḍè māḍuva saluvāgi, sāmānya janara ā guṃpina melè èragidaru.
16008049a tato nivṛttaḥ kauṃteyaḥ sahasā sapadānugaḥ|
16008049c uvāca tānmahābāhurarjunaḥ prahasanniva||
kūḍale mahābāhu kauṃteya arjunanu tanna anuyāyigal̤òṃdigè hiṃdirugi naguttā avarigè hel̤idanu:
16008050a nivartadhvamadharmajñā yadi stha na mumūrṣavaḥ|
16008050c nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā||
“adharmajñare! sāvannu bayasadiddarè hiṃdè sariyiri! nanna ī śaragal̤iṃda gāyagòṃḍu śokadiṃda hatarāgabeḍi!”
16008051a tathoktāstena vīreṇa kadarthīkṛtya tadvacaḥ|
16008051c abhipeturjanaṃ mūḍhā vāryamāṇāḥ punaḥ punaḥ||
vīra arjunanu hāgè hel̤idarū avana mātannu anādarisi, avanu punaḥ punaḥ taḍèyuttiddarū, ā mūḍhajanaru ākramaṇisidaru.
16008052a tato'rjuno dhanurdivyaṃ gāṃḍīvamajaraṃ mahat|
16008052c āropayitumārebhe yatnādiva kathaṃ cana||
āga arjunanu ajaravāgidda divya mahādhanussu gāṃḍīvakkè śiṃjiniyannu bigiyalu prayatnisidarū adu avanigè sādhyavāgalilla.
16008053a cakāra sajyaṃ kṛccreṇa saṃbhrame tumule sati|
16008053c ciṃtayāmāsa cāstrāṇi na ca sasmāra tānyapi||
ā tumula saṃbhramadalli kaṣṭapaṭṭu śiṃjiniyannu bigidu avanu astragal̤a kuritu yocisalu, avugal̤yāvuvū avana smaraṇègè baralilla.
16008054a vaikṛtyaṃ tanmahaddṛṣṭvā bhujavīrye tathā yudhi|
16008054c divyānāṃ ca mahāstrāṇāṃ vināśādvrīḍito'bhavat||
yuddhada samayadallidda avana ā mahā bhujavīryavu mattu divya mahāstragal̤u asaphalavāgalu arjunanigè nācikèyāyitu.
16008055a vṛṣṇiyodhāśca te sarve gajāśvarathayāyinaḥ|
16008055c na śekurāvartayituṃ hriyamāṇaṃ ca taṃ janam||
ānè-kudurè-rathagal̤anneridda vṛṣṇiyodharu èllarū balātkāravāgi apaharisuttidda avarannu taḍèyalu śakyarāgalilla.
16008056a kalatrasya bahutvāttu saṃpatatsu tatastataḥ|
16008056c prayatnamakarotpārtho janasya parirakṣaṇe||
rakṣisalu allalli aneka strīyariddaru mattu saṃpattugal̤ittu. pārthanu ā janarannu rakṣisalu prayatnisidanu.
16008057a miṣatāṃ sarvayodhānāṃ tatastāḥ pramadottamāḥ|
16008057c samaṃtato'vakṛṣyaṃta kāmāccānyāḥ pravavrajuḥ||
sarva yodharu noḍuttiddaṃtèye dasyugal̤u èllakaḍègal̤iṃda baṃdu ā uttama strīyarannu èl̤èdukòṃḍu hodaru mattu anyaru bhayadiṃda èttalo oḍi hodaru.
16008058a tato gāṃḍīvanirmuktaiḥ śaraiḥ pārtho dhanaṃjayaḥ|
16008058c jaghāna dasyūnsodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ||
vṛṣṇisevakaròḍanè udvegagòṃḍa prabhu pārtha dhanaṃjayanu gāṃḍīvadiṃda prayogisida śaragal̤iṃda ā dasyugal̤annu saṃharisidanu.
16008059a kṣaṇena tasya te rājan kṣayaṃ jagmurajihmagāḥ|
16008059c akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ||
rājan! ādarè kṣaṇadalliye avanallidda jihmagagal̤u mugiduhodavu. mòdalu akṣayavāgidda ā raktavannu kuḍiyuva śaragal̤u īga mugiduhodavu.
16008060a sa śarakṣayamāsādya duḥkhaśokasamāhataḥ|
16008060c dhanuṣkoṭyā tadā dasyūnavadhītpākaśāsaniḥ||
śaragal̤u mugiduhogalu duḥkhaśokagal̤iṃda samāhatanāgi pākaśāsaniyu tanna dhanussina tudiyiṃdale dasyugal̤annu vadhisatòḍagidanu.
16008061a prekṣatastveva pārthasya vṛṣṇyaṃdhakavarastriyaḥ|
16008061c jagmurādāya te mleccāḥ samaṃtājjanamejaya||
janamejaya! ādarè pārthanu noḍuttiddaṃtèye mleccharu vṛṣṇi-aṃdhakara śreṣṭha strīyarannu èttikòṃḍu èlla kaḍègal̤alli oḍi hodaru.
16008062a dhanaṃjayastu daivaṃ tanmanasāciṃtayatprabhuḥ|
16008062c duḥkhaśokasamāviṣṭo niḥśvāsaparamo'bhavat||
prabhu dhanaṃjayanādaro adu daivavèṃdu manasā yocisidanu. parama duḥkha śoka samāviṣṭanāgi niṭṭusiru biṭṭanu.
16008063a astrāṇāṃ ca praṇāśena bāhuvīryasya saṃkṣayāt|
16008063c dhanuṣaścāvidheyatvāccarāṇāṃ saṃkṣayeṇa ca||
16008064a babhūva vimanāḥ pārtho daivamityanuciṃtayan|
16008064c nyavartata tato rājannedamastīti cābravīt||
astragal̤a vināśa, bāhuvīryada kuṃṭhita, dhanussina avidheyatè mattu śaragal̤u mugiduhodudu ivugal̤iṃda vimanaskanāda pārthanu idu daivavèṃde ālocisidanu. rājan! anaṃtara avanu “èllavū hoyitu!” èṃdu hel̤i hiṃdirugidanu.
16008065a tataḥ sa śeṣamādāya kalatrasya mahāmatiḥ|
16008065c hṛtabhūyiṣṭharatnasya kurukṣetramavātarat||
anaṃtara ā mahāmatiyu ul̤ididda strīyarannū, apaharisalpaḍade idda svalpa ratnagal̤annū kurukṣetrakkè baṃdu il̤isidanu.
16008066a evaṃ kalatramānīya vṛṣṇīnāṃ hṛtaśeṣitam|
16008066c nyaveśayata kauravyastatra tatra dhanaṃjayaḥ||
apaharisalpaḍade ul̤ididda vṛṣṇi strīyarannu karèdukòṃḍu baṃdu kauravya dhanaṃjayanu allalli nèlègòl̤isidanu.
16008067a hārdikyatanayaṃ pārtho nagaraṃ mārtikāvatam|
16008067c bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ||
narottama pārthanu apaharisadè ul̤ididda bhojarājana strīyarannu hārdikya kṛtavarmana magana jòtègè mārtikāvatakkè kal̤uhisidanu.
16008068a tato vṛddhāṃśca bālāṃśca striyaścādāya pāṃḍavaḥ|
16008068c vīrairvihīnānsarvāṃstānśakraprasthe nyaveśayat||
anaṃtara vīrariṃda vihīnarāgidda èlla vṛddharannū, bālakarannū, mattu strīyarannū pāṃḍavanu iṃdraprasthadalli vāsisuvaṃtè māḍidanu.
16008069a yauyudhāniṃ sarasvatyāṃ putraṃ sātyakinaḥ priyam|
16008069c nyaveśayata dharmātmā vṛddhabālapuraskṛtam||
sātyakiya priyaputra yauyudhāniyannu vṛddha-bālakaròṃdigè sarasvatī tīradalli dharmātma arjunanu nèlèsuvaṃtè māḍidanu.
16008070a iṃdraprasthe dadau rājyaṃ vajrāya paravīrahā|
16008070c vajreṇākrūradārāstu vāryamāṇāḥ pravavrajuḥ||
ā paravīrahanu iṃdraprasthavannu vajranigè kòṭṭanu. vajranu taḍèyalu prayatnisidarū akrūrana patniyaru vanavannu seridaru.
16008071a rukmiṇī tvatha gāṃdhārī śaibyā haimavatītyapi|
16008071c devī jāṃbavatī caiva viviśurjātavedasam||
rukmiṇī, gāṃdhārī, śaibyè, haimavatī, mattu devī jāṃbavatiyaru agnipraveśa māḍidaru.
16008072a satyabhāmā tathaivānyā devyaḥ kṛṣṇasya saṃmatāḥ|
16008072c vanaṃ praviviśū rājaṃstāpasye kṛtaniścayāḥ||
rājan! tapassina niścayavannu māḍida satyabhāmè mattu kṛṣṇana itara patniyaru vanavannu praveśisidaru.
16008073a dvārakāvāsino ye tu puruṣāḥ pārthamanvayuḥ|
16008073c yathārhaṃ saṃvibhajyainānvajre paryadadajjayaḥ||
pārthanannu anusarisi baṃdidda dvārakāvāsi puruṣarannu yathārhavāgi viṃgaḍisi jayanu vajranigè òppisidanu.
16008074a sa tatkṛtvā prāptakālaṃ bāṣpeṇāpihito'rjunaḥ|
16008074c kṛṣṇadvaipāyanaṃ rājandadarśāsīnamāśrame||
rājan! samayadòḍanè baṃdidda ā èlla kāryagal̤annū pūraisi kaṇṇīrutuṃbida arjunanu āśramadalli kul̤itidda kṛṣṇadvaipāyananannu kaṃḍanu.”
samāpti
iti śrīmahābhārate mausalaparvaṇi vṛṣṇikalatrādyānayane aṣṭamo'dhyāyaḥ||
idu śrīmahābhāratadalli mausalaparvaṇi vṛṣṇikalatrādyānayana ènnuva èṃṭane adhyāyavu.