005: श्रीकृष्णस्य स्वलोकगमनः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

मौसल पर्व

मौसल पर्व

अध्याय 5

सार

अर्जुननन्नु बरहेळि कृष्णनु दारुकनन्नु हस्तिनापुरक्कॆ कळुहिसिदुदु; स्त्रीयरन्नु रक्षिसलु द्वारकॆगॆ कळुहिसिद बभ्रुवू हतनागलु ताने द्वारकॆगॆ होगि वसुदेवनिगॆ अर्जुननु बरुवव वरॆगॆ कायलु हेळिदुदु (1-11). बलरामनु महानागन रूपवन्नु तळॆदु समुद्रवन्नु सेरिदुदु (12-15). जरनॆंब व्याधनिंद हॊडॆयल्पट्ट कृष्णनु दिववन्नु सेरिदुदु (16-25).

16005001 वैशंपायन उवाच।
16005001a ततो ययुर्दारुकः केशवश्च बभ्रुश्च रामस्य पदं पतंतः।
16005001c अथापश्यन्राममनंतवीर्यं वृक्षे स्थितं चिंतयानं विविक्ते।।

वैशंपायननु हेळिदनु: “अनंतर दारुक, बभ्रु मत्तु केशवरु बलरामन हॆज्जॆय गुरुतन्ने हिडिदुकॊंडु हॊरटरु. अवरु अल्लि ऒंदु वृक्षदडियल्लि चिंतामग्ननागि निंतिरुव अनंतवीर्य रामनन्नु कंडरु.

16005002a ततः समासाद्य महानुभावः कृष्णस्तदा दारुकमन्वशासत्।
16005002c गत्वा कुरून्शीघ्रमिमं महांतं पार्थाय शंसस्व वधं यदूनाम्।।

अवन बळिहोदनंतर महानुभाव कृष्णनु दारुकनिगॆ आज्ञापिसिदनु: “शीघ्रवे कुरुगळल्लिगॆ होगि यदुगळ वधॆयन्नू ई महा अंत्यवन्नू पार्थनिगॆ तिळिसु.

16005003a ततोऽर्जुनः क्षिप्रमिहोपयातु श्रुत्वा मृतान्यादवान्ब्रह्मशापात्।
16005003c इत्येवमुक्तः स ययौ रथेन कुरूंस्तदा दारुको नष्टचेताः।।

ब्राह्मणर शापदिंद यादवरु मृतरादुदन्नु केळि कूडले अर्जुननु इल्लिगॆ बरलि!” इदन्नु केळिद दारुकनु चेतनवन्ने कळॆदुकॊंडंथवनागि रथदल्लि कुरुगळ कडॆ नडॆदनु.

16005004a ततो गते दारुके केशवोऽथ दृष्ट्वांतिके बभ्रुमुवाच वाक्यम्।
16005004c स्त्रियो भवान्रक्षतु यातु शीघ्रं नैता हिंस्युर्दस्यवो वित्तलोभात्।।

दारुकनु हॊरटुहोगलु केशवनु हत्तिरदल्लिद्द बभ्रुवन्नु नोडि हेळिदनु: “नीनु शीघ्रवागि होगि स्त्रीयरन्नु रक्षिसु. वित्तलोभदिंद दस्युगळु अवरन्नु हिंसिसदिरलि!”

16005005a स प्रस्थितः केशवेनानुशिष्टो मदातुरो ज्ञातिवधार्दितश्च।
16005005c तं वै यांतं संनिधौ केशवस्य त्वरंतमेकं सहसैव बभ्रुम्।
16005005e ब्रह्मानुशप्तमवधीन्महद्वै कूटोन्मुक्तं मुसलं लुब्धकस्य।।

केशवन निर्देशनदंतॆ आ बांधवर वधॆयिंद आर्दितनागिद्द मत्तु कुडिदु अमलेरिद्द बभ्रुवु हॊरटनु. केशवन सन्निधियिंद अवनु हॊरटिद्दष्टे ऒम्मॆले आ गुंपिनिंद यारो ऎसॆद मुसुलवॊंदु अवनिगॆ हॊडॆदु ब्राह्मणर शापक्कॆ गुरियागिद्द बभ्रुवू मरणहॊंदिदनु.

16005006a ततो दृष्ट्वा निहतं बभ्रुमाह कृष्णो वाक्यं भ्रातरमग्रजं तु।
16005006c इहैव त्वं मां प्रतीक्षस्व राम यावत् स्त्रियो ज्ञातिवशाः करोमि।।

बभ्रुवु हतनादुदन्नु नोडि कृष्णनु अग्रज अण्णनिगॆ हीगॆंदनु: “राम! स्त्रीयरन्नु यारादरू नम्म बांधवरिगॆ ऒप्पिसि बरुववरॆगू इल्लिये नन्न प्रतीक्षॆयिंदिरु!”

16005007a ततः पुरीं द्वारवतीं प्रविश्य जनार्दनः पितरं प्राह वाक्यम्।
16005007c स्त्रियो भवान्रक्षतु नः समग्रा धनंजयस्यागमनं प्रतीक्षन्।
16005007e रामो वनांते प्रतिपालयन्माम् आस्तेऽद्याहं तेन समागमिष्ये।।

अनंतर द्वारकापुरियन्नु प्रवेशिसि जनार्दननु तन्न तंदॆगॆ हेळिदनु: “धनंजयन आगमनवन्नु प्रतीक्षिसुत्ता नीनु नम्म स्त्रीयरन्नु रक्षिसबेकु! बलरामनु वनदल्लि ननगागि कायुत्तिद्दानॆ. नानु अवनन्नु सेरुत्तेनॆ.

16005008a दृष्टं मयेदं निधनं यदूनां राज्ञां च पूर्वं कुरुपुंगवानाम्।
16005008c नाहं विना यदुभिर्यादवानां पुरीमिमां द्रष्टुमिहाद्य शक्तः।।

नानु इल्लि यदुगळ ई निधनवन्नू हिंदॆ कुरुपुंगव राजर निधनवन्नू नोडिदॆ. यादवरिल्लद ई पुरियन्नु नानु इंदु नोडलु शक्यनिल्ल.

16005009a तपश्चरिष्यामि निबोध तन्मे रामेण सार्धं वनमभ्युपेत्य।
16005009c इतीदमुक्त्वा शिरसास्य पादौ संस्पृश्य कृष्णस्त्वरितो जगाम।।

रामनॊंदिगॆ वनवन्नु सेरि तपस्सन्नाचरिसुत्तेनॆ!” हीगॆ हेळि शिरसा अवन पादगळन्नु स्पर्शिसि नमस्करिसि कृष्णनु त्वरॆमाडि हॊरटुहोदनु.

16005010a ततो महान्निनदः प्रादुरासीत् सस्त्रीकुमारस्य पुरस्य तस्य।
16005010c अथाब्रवीत्केशवः संनिवर्त्य शब्दं श्रुत्वा योषितां क्रोशतीनाम्।।

आग पुरदल्लिद्द स्त्री-कुमारर महा कूगु केळिबंदितु. रोदिसुत्तिरुव स्त्रीयर शब्धवन्नु केळि केशवनु अवरन्नु हिंदिरुगलु हेळिदनु.

16005011a पुरीमिमामेष्यति सव्यसाची स वो दुःखान्मोचयिता नराग्र्यः।
16005011c ततो गत्वा केशवस्तं ददर्श रामं वने स्थितमेकं विविक्ते।।

“ई पुरक्कॆ सव्यसाचियु बरुत्तानॆ मत्तु आ नराग्र्यनु निम्मन्नु दुःखदिंद बिडुगडॆगॊळिसुत्तानॆ.” अनंतर केशवनु होगि वनद पक्कदल्लि एकांगियागि योचनामग्ननागि निंतिद्द बलरामनन्नु नोडिदनु.

16005012a अथापश्यद्योगयुक्तस्य तस्य नागं मुखान्निःसरंतं महांतम्।
16005012c श्वेतं ययौ स ततः प्रेक्ष्यमाणो महार्णवो येन महानुभावः।।

योगयुक्तनागिद्द अवन मुखदिंद महानागवॊंदु हॊरबरुत्तिरुवुदन्नु अवनु नोडिदनु. अवनु नोडुत्तिद्दंतॆये श्वेतवर्णद आ महा सर्पवु समुद्रद कडॆ हरिदु होयितु.

16005013a सहस्रशीर्षः पर्वताभोगवर्ष्मा रक्ताननः स्वां तनुं तां विमुच्य।
16005013c सम्यक्च तं सागरः प्रत्यगृह्णान् नागा दिव्याः सरितश्चैव पुण्याः।।

आ देहवन्नु बिट्टु हॊरबंद पर्वतदष्टे ऎत्तर हॆडॆयन्नु ऎत्तिद्द आ साविर हॆडॆगळ, कॆंपु बायिय नागवन्नु दिव्य पुण्य नदिगळॊडनॆ समुद्रवु स्वागतिसितु.

16005014a कर्कोटको वासुकिस्तक्षकश्च पृथुश्रवा वरुणः कुंजरश्च।
16005014c मिश्री शंखः कुमुदः पुंडरीकस् तथा नागो धृतराष्ट्रो महात्मा।।
16005015a ह्रादः क्राथः शितिकंठोऽग्रतेजास् तथा नागौ चक्रमंदातिषंडौ।
16005015c नागश्रेष्ठो दुर्मुखश्चांबरीषः स्वयं राजा वरुणश्चापि राजन्।
16005015e प्रत्युद्गम्य स्वागतेनाभ्यनंदंस् तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः।।

राजन्! कार्कोटक, वासुकि, तक्षक, पृथुश्रवा, वरुण, कुंजर, मिश्री, शंख, कुमुद, पुंडरीक, हागॆये महात्म नाग धृतराष्ट्र, ह्राद, क्राथ, उग्रतेजस्वि शितिकंठ, मत्तु स्वयं राजा वरुणनु मेलॆद्दु अवनन्नु अभिनंदिसि स्वागतिसि अर्घ्यपाद्यगळिंद पूजिसिदरु.

16005016a ततो गते भ्रातरि वासुदेवो जानन्सर्वा गतयो दिव्यदृष्टिः।
16005016c वने शून्ये विचरंश्चिंतयानो भूमौ ततः संविवेशाग्र्यतेजाः।।

अण्णनु हॊरटुहोगलु दिव्यदृष्टियॆल्लवू हॊरटुहोयितॆंदु तिळिदु वासुदेवनु शून्य वनदल्लि चिंतिसुत्ता तिरुगाडुत्तिद्दनु. अनंतर, आ अग्र्यतेजस्वियु भूमिय मेलॆ मलगिकॊंडनु.

16005017a सर्वं हि तेन प्राक्तदा वित्तमासीद् गांधार्या यद्वाक्यमुक्तः स पूर्वम्।
16005017c दुर्वाससा पायसोच्चिष्टलिप्ते यच्चाप्युक्तं तच्च सस्मार कृष्णः।।

ऎल्लवू हीगॆये आगुत्तदॆ ऎंदु अवनिगॆ मॊदले तिळिदित्तु. हिंदॆ गांधारियु हेळिद मातुगळन्नू, दुर्वासनु ऎंजलु पायसवन्नु मैगॆ हच्चिकॊळ्ळलु हेळिदुदन्नू कृष्णनु नॆनपिसिकॊंडनु.

16005018a स चिंतयानोऽंधकवृष्णिनाशं कुरुक्षयं चैव महानुभावः।
16005018c मेने ततः संक्रमणस्य कालं ततश्चकारेंद्रियसंनिरोधम्।।

अंधक-वृष्णिगळ विनाश मत्तु कुरुक्षयद कुरितु चिंतिसुत्तिद्द आ महानुभावनु संक्रमण1 कालवु बंदितॆंदु तिळिदु इंद्रियगळन्नु नियंत्रिसिकॊंडनु.

16005019a स संनिरुद्धेंद्रियवाङ्मनास्तु शिश्ये महायोगमुपेत्य कृष्णः।
16005019c जराथ तं देशमुपाजगाम लुब्धस्तदानीं मृगलिप्सुरुग्रः।।

इंद्रियगळु, मातु, मत्तु मनस्सुगळन्नु नियंत्रिसिकॊंडु महायोगदल्लि कृष्णनु मलगिकॊंडनु. आग उग्र बेटॆगार जरनु जिंकॆयन्नु अरसुत्ता अल्लिगॆ बंदनु.

16005020a स केशवं योगयुक्तं शयानं मृगाशंकी लुब्धकः सायकेन।
16005020c जराविध्यत्पादतले त्वरावांस् तं चाभितस्तज्जिङृक्षुर्जगाम।
16005020e अथापश्यत्पुरुषं योगयुक्तं पीतांबरं लुब्धकोऽनेकबाहुम्।।

योगयुक्तनागि मलगिद्द केशवनन्नु जिंकॆयॆंदु शंकिसिद आ बेटॆगार जरनु तिळियदॆ सायकदिंद अवन पादद हिम्मडिगॆ हॊडॆदु, तानु हॊडॆद बेटॆयन्नु हिडियलु त्वरॆमाडि मुंदॆ होदनु. अल्लि आ लुब्धकनु पीतांबरवन्नु धरिसिद्द अनेक बाहुगळन्नु हॊंदिद्द योगयुक्त पुरुषनन्नु कंडनु.

16005021a मत्वात्मानमपराद्धं स तस्य जग्राह पादौ शिरसा चार्तरूपः।
16005021c आश्वासयत्तं महात्मा तदानीं गच्चन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या।।

महा अपराधवन्नॆसगिदॆनॆंदु तिळिदु आर्तरूपनाद अवनु कृष्णन पादगळन्नु शिरसा समस्करिसि हिडिदुकॊंडनु. अवनन्नु समाधानपडिसि महात्म कृष्णनु तन्न कांतियिंद भूम्याकाशगळन्नु बॆळगिसुत्ता मेलेरिदनु.

16005022a दिवं प्राप्तं वासवोऽथाश्विनौ च रुद्रादित्या वसवश्चाथ विश्वे।
16005022c प्रत्युद्ययुर्मुनयश्चापि सिद्धा गंधर्वमुख्याश्च सहाप्सरोभिः।।

स्वर्गवन्नु सेरिद अवनन्नु वासव इंद्र, अश्विनी देवतॆगळु, रुद्र-आदित्यरु, वसवरु, विश्वेदेवरु, मुनिगळु, सिद्धरु, गंधर्वमुख्यरु मत्तु जॊतॆगॆ अप्सरॆयरु स्वागतिसिदरु.

16005023a ततो राजन्भगवानुग्रतेजा नारायणः प्रभवश्चाव्ययश्च।
16005023c योगाचार्यो रोदसी व्याप्य लक्ष्म्या स्थानं प्राप स्वं महात्माप्रमेयम्।।

राजन्! अनंतर आ उग्रतेजस्वी, ऎल्लवक्कू मूलनू अंत्यनू आद, योगाचार्य भगवान् नारायणनु तन्न कांतियिंद भूम्याकाशगळन्नु बॆळगिसुत्ता तन्न महात्म अप्रमेय स्थानवन्नु अलंकरिसिदनु.

16005024a ततो देवैरृषिभिश्चापि कृष्णः समागतश्चारणैश्चैव राजन्।
16005024c गंधर्वाग्र्यैरप्सरोभिर्वराभिः सिद्धैः साध्यैश्चानतैः पूज्यमानः।।

राजन्! अल्लि कृष्णनु देव-ऋषिगळु मत्तु चारणरॊंदिगॆ सेरिदनु. गंधर्वाग्ररू, श्रेष्ठ अप्सरॆयरू, सिद्धरू, साध्यरू अवनिगॆ तलॆबागि पूजिसिदरु.

16005025a ते वै देवाः प्रत्यनंदंत राजन् मुनिश्रेष्ठा वाग्भिरानर्चुरीशम्।
16005025c गंधर्वाश्चाप्युपतस्थुः स्तुवंतः प्रीत्या चैनं पुरुहूतोऽभ्यनंदत्।।

राजन्! देवतॆगळु आनंददिंद अवनन्नु स्वागतिसिदरु. मुनिश्रेष्ठरु वेदमंत्रगळिंद आ ईशनन्नु अर्चिसिदरु. गंधर्वरु अवनन्नु स्तुतिसि, पूजिसिदरु. इंद्रनू कूड प्रीतियिंद अवनन्नु अभिनंदिसिदनु.”

समाप्ति

इति श्रीमहाभारते मौसलपर्वणि श्रीकृष्णस्य स्वलोकगमने पंचमोऽध्यायः।।
इदु श्रीमहाभारतदल्लि मौसलपर्वणि श्रीकृष्णस्य स्वलोकगमन ऎन्नुव ऐदने अध्यायवु.


  1. तानु कालातीतनागुव काल ↩︎