004: kr̥tavarmādīnāṁ parasparahananaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

mausala parva

mausala parva

adhyāya 4

sāra

balarāma kr̥ṣṇara āyudha-dhvaja-ratha-kuduregaḷu adr̥śyavādudu (1-5). samudratīradalli yādavara surāpāna kūṭa (6-15). sātyakiyu kr̥tavarmana śiravannu kattarisidudu (16-27). bhōja-aṁdhakariṁda sātyaki-pradyumnara vadhe (28-34). erakada hullu musalavāgi, adariṁdalē vr̥ṣṇi-aṁdhaka-bhōja-yādavaru paraspararannu hoḍedu saṁharisidudu (35-46).

16004001 vaiśaṁpāyana uvāca।
16004001a kālī strī pāṁḍurairdaṁtaiḥ praviśya hasatī niśi।
16004001c striyaḥ svapnēṣu muṣṇaṁtī dvārakāṁ paridhāvati।।

vaiśaṁpāyananu hēḷidanu: “dvārakeyalli ōḍāḍikoṁḍidda kappu baṇṇada biḷiya hallugaḷa strīyobbaḷu rātrivēḷeyalli naguttā strīyara svapnadalli avara vastugaḷannu kadiyuttiddaḷu.

16004002a alaṁkārāśca catraṁ ca dhvajāśca kavacāni ca।
16004002c hriyamāṇānyadr̥śyaṁta rakṣōbhiḥ subhayānakaiḥ।।

bhayānaka rākṣasaru alaṁkāragaḷannū, catra-dhvaja-kavacagaḷannū apaharisikoṁḍu hōguvudu kāṇuttittu.

16004003a taccāgnidattaṁ kr̥ṣṇasya vajranābhamayasmayam।
16004003c divamācakramē cakraṁ vr̥ṣṇīnāṁ paśyatāṁ tadā।।

kr̥ṣṇanige agniyu koṭṭidda lōhada vajranābha cakravu vr̥ṣṇigaḷu nōḍuttiddaṁteyē ākāśakke hārihōyitu.

16004004a yuktaṁ rathaṁ divyamādityavarṇaṁ hayāharan paśyatō dārukasya।
16004004c tē sāgarasyōpariṣṭhādavartan manōjavāścaturō vājimukhyāḥ।।

dārukanu nōḍuttiddaṁteyē siddhagoḷisidda āditya varṇada divya rathavannu kuduregaḷu apaharisikoṁḍu hōdavu. manōvēgadalli hōgaballa ā nālku mukhya kuduregaḷu sāgarada mēleyē ōḍi horaṭu hōdavu.

16004005a tālaḥ suparṇaśca mahādhvajau tau supūjitau rāmajanārdanābhyām।
16004005c uccairjahrurapsarasō divāniśaṁ vācaścōcurgamyatāṁ tīrthayātrā।।

balarāma mattu janārdanaru pūjisuttidda ā eraḍu mahādhvajagaḷannu – tāla mattu garuḍa dhvajagaḷannu – “nīvū tīrthayātrege hōgabēku” eṁdu hagalū rātriyū jōrāgi kūgikoḷḷuttidda apsareyaru apaharisikoṁḍu hōdaru.

16004006a tatō jigamiṣaṁtastē vr̥ṣṇyaṁdhakamahārathāḥ।
16004006c sāṁtaḥpurāstadā tīrthayātrāmaiccannararṣabhāḥ।।

āga vr̥ṣṇi-aṁdhaka mahāratha nararṣabharu mattu avara strīyaru tīrthayātrege hōgalu niścayisidaru.

16004007a tatō bhōjyaṁ ca bhakṣyaṁ ca pēyaṁ cāṁdhakavr̥ṣṇayaḥ।
16004007c bahu nānāvidhaṁ cakrurmadyaṁ māṁsamanēkaśaḥ।।

anaṁtara aṁdhaka-vr̥ṣṇigaḷu anēka vidhada bhōjanagaḷannū, bhakṣyagaḷannū, pānīyagaḷannū mattu anēka māṁsa padārthagaḷannū tayārisidaru.

16004008a tataḥ sīdhuṣu saktāśca niryayurnagarādbahiḥ।
16004008c yānairaśvairgajaiścaiva śrīmaṁtastigmatējasaḥ।।

atiyāgi kuḍiyaballa ā tigmatējasvigaḷu śrīmaṁtikeyiṁda ratha-kudure-ānegaḷa mēle kuḷitu nagaradiṁda hora horaṭaru.

16004009a tataḥ prabhāsē nyavasanyathōddēśaṁ yathāgr̥ham।
16004009c prabhūtabhakṣyapēyāstē sadārā yādavāstadā।।

prabhāsa kṣētrakke baṁdu alli tamagāgiyē nirmisikoṁḍidda manegaḷalli yādavaru tamma bhakṣya-pānīyagaḷu mattu patniyaroṁdige bīḍubiṭṭaru.

16004010a niviṣṭāṁstānniśamyātha samudrāṁtē sa yōgavit।
16004010c jagāmāmaṁtrya tānvīrānuddhavō'rthaviśāradaḥ।।

avaru samudratīradalli bīḍu biṭṭiddāreṁdu kēḷida yōgavidu arthaviśārada uddhavanu avarannu bīḷkoḍalu allige hōdanu.

16004011a taṁ prasthitaṁ mahātmānamabhivādya kr̥tāṁjalim।
16004011c jānanvināśaṁ vr̥ṣṇīnāṁ naiccadvārayituṁ hariḥ।।

alliṁda kaimugidukoṁḍu horaṭa ā mahātmanannu abhivaṁdisida hariyu vr̥ṣṇigaḷa vināśavāguttadeyeṁdu tiḷididdarū adannu taḍeyalilla.

16004012a tataḥ kālaparītāstē vr̥ṣṇyaṁdhakamahārathāḥ।
16004012c apaśyannuddhavaṁ yāṁtaṁ tējasāvr̥tya rōdasī।।

kālavu mugiduhōda vr̥ṣṇi-aṁdhaka mahāratharu bhūmyākāśagaḷannu tanna tējassiniṁda tuṁbikoḷḷuttā hōguttidda uddhavanannu nōḍidaru.

16004013a brāhmaṇārthēṣu yatsiddhamannaṁ tēṣāṁ mahātmanām।
16004013c tadvānarēbhyaḥ pradaduḥ surāgaṁdhasamanvitam।।

ā mahātmaru brāhmaṇarigāgi siddhapaḍisidda āhāravannu sureyoṁdige kalasi allidda maṁgagaḷige tinnisidaru.

16004014a tatastūryaśatākīrṇaṁ naṭanartakasaṁkulam।
16004014c prāvartata mahāpānaṁ prabhāsē tigmatējasām।।

āga prabhāsadalli ā mahātējasvigaḷa atidoḍḍa surāpāna kūṭavu prāraṁbhavāyitu. nūrāru tūryagaḷu moḷagidavu, nāṭaka-nartanagaḷu naḍeyuttiddavu.

16004015a kr̥ṣṇasya sannidhau rāmaḥ sahitaḥ kr̥tavarmaṇā।
16004015c apibadyuyudhānaśca gadō babhrustathaiva ca।।

kr̥ṣṇana sannidhiyalli balarāmanu kuḍiya toḍagidanu, mattu avanoḍane kr̥tavarma, yuyudhāna sātyaki, gada, babhrugaḷū kuḍiya toḍagidaru.

16004016a tataḥ pariṣadō madhyē yuyudhānō madōtkaṭaḥ।
16004016c abravītkr̥tavarmāṇamavahasyāvamanya ca।।

āga ā pariṣattinalli amalēridda yuyudhānanu kr̥tavarmanannu hīyāḷisi naguttā hīge hēḷidanu:

16004017a kaḥ kṣatriyō manyamānaḥ suptān hanyānmr̥tāniva।
16004017c na tanmr̥ṣyaṁti hārdikya yādavā yattvayā kr̥tam।।

“mr̥taraṁte malagiddavarannu saṁharisida yāru tānē tannannu kṣatriyaneṁdu karedukoḷḷuttāne? hārdikya! ninna ā kr̥tyavannu yādavaru eṁdū kṣamisuvudilla!”

16004018a ityuktē yuyudhānēna pūjayāmāsa tadvacaḥ।
16004018c pradyumnō rathināṁ śrēṣṭhō hārdikyamavamanya ca।।

yuyudhānanu hīge hēḷalu rathigaḷalli śrēṣṭha pradyumnanu avana mātannu gauravisidanu mattu hārdikyanannu apamānisidanu.

16004019a tataḥ paramasaṁkruddhaḥ kr̥tavarmā tamabravīt।
16004019c nirdiśanniva sāvajñaṁ tadā savyēna pāṇinā।।

āga parama saṁkruddhanāda kr̥tavarmanu tanna eḍagaiyannu cāci tōrisi hīyāḷisuttā hēḷidanu:

16004020a bhūriśravāścinnabāhuryuddhē prāyagatastvayā।
16004020c vadhēna sunr̥śaṁsēna kathaṁ vīrēṇa pātitaḥ।।

“vīranādavanu hēge tānē yuddhadalli bāhugaḷu kattarisalpaṭṭu prāyōpavēśamāḍidda bhūriśravanannu hiṁsātmakavāgi koṁdu keḷaguruḷisidanu?”

16004021a iti tasya vacaḥ śrutvā kēśavaḥ paravīrahā।
16004021c tiryaksarōṣayā dr̥ṣṭyā vīkṣāṁ cakrē sa manyumān।।

avana ī mātannu kēḷi paravīraha kēśavanu tīvra rōṣadiṁda kōpadr̥ṣṭiyalli avanannu nōḍidanu.

16004022a maṇiḥ syamaṁtakaścaiva yaḥ sa satrājitō'bhavat।
16004022c tāṁ kathāṁ smārayāmāsa sātyakirmadhusūdanam।।

āga sātyakiyu madhusūdananige satrājitana syamaṁtaka maṇiya prakaraṇadalli kr̥tavarmanu naḍedukoṁḍa rītiya kuritu naḍedudannu nenapisikoṭṭanu.

16004023a tacchr̥tvā kēśavasyāṁkamagamadrudatī tadā।
16004023c satyabhāmā prakupitā kōpayaṁtī janārdanam।।

adannu kēḷi kupitaḷāda satyabhāmeyu rōdisutta baṁdu kēśavana toḍeya mēle kuḷitukoṁḍu kr̥tavarmana mēle janārdanana kōpavannu innū heccisidaḷu.

16004024a tata utthāya sakrōdhaḥ sātyakirvākyamabravīt।
16004024c paṁcānāṁ draupadēyānāṁ dhr̥ṣṭadyumnaśikhaṁḍinōḥ।।
16004025a ēṣa gaccāmi padavīṁ satyēna ca tathā śapē।
16004025c sauptikē yē ca nihatāḥ suptānēna durātmanā।।
16004026a drōṇaputrasahāyēna pāpēna kr̥tavarmaṇā।
16004026c samāptamāyurasyādya yaśaścāpi sumadhyamē।।

āga sātyakiyu krōdhadiṁda mēleddu hīge hēḷidanu: “ā rātri pāpi drōṇaputrana sahāyadiṁda malagiddavarannu saṁharisida ī durātma kr̥tavarmanannu ā aivaru draupadēyara mattu dhr̥ṣṭadyumna-śikhaṁḍiyara padavige kaḷuhisuttēneṁdu satya śapathamāḍuttēne! sumadhyamē satyabhāmā! iṁdu ivana yaśassu mattu āyassu mugiduhōyitu!”

16004027a itīdamuktvā khaḍgēna kēśavasya samīpataḥ।
16004027c abhidrutya śiraḥ kruddhaściccēda kr̥tavarmaṇaḥ।।

hīge hēḷi kruddha sātyakiyu khaḍgadiṁda kēśavana samīpadallidda kr̥tavarmanannu ākramaṇisi avana śiravannu kattarisidanu.

16004028a tathānyānapi nighnaṁtaṁ yuyudhānaṁ samaṁtataḥ।
16004028c abhyadhāvaddhr̥ṣīkēśō vinivārayiṣustadā।।

hāgeyē suttalidda itararannū saṁharisuttidda yuyudhānanannu taḍeyalu hr̥ṣīkēśanu dhāvisidanu.

16004029a ēkībhūtāstataḥ sarvē kālaparyāyacōditāḥ।
16004029c bhōjāṁdhakā mahārāja śainēyaṁ paryavārayan।।

mahārāja! āga kālapallaṭadiṁda pracōdita bhōja-aṁdhakarellarū oṁdāgi śainēya sātyakiyannu suttuvaredaru.

16004030a tāndr̥ṣṭvā patatastūrṇamabhikruddhānjanārdanaḥ।
16004030c na cukrōdha mahātējā jānankālasya paryayam।।

kruddharāda avaru sātyakiya mēle bīḷuttiruvudannu nōḍiyū mahātējasvi janārdananu kālada badalāvaṇeyannu tiḷidu krōdhitanāgalilla.

16004031a tē tu pānamadāviṣṭāścōditāścaiva manyunā।
16004031c yuyudhānamathābhyaghnannucciṣṭairbhājanaistadā।।

pānamadadiṁda āviṣṭarāgidda avaru kōpadiṁda pracōditarāgi yuyudhānanannu eṁjalu āhāragaḷidda pātregaḷiṁdalē hoḍeyatoḍagidaru.

16004032a hanyamānē tu śainēyē kruddhō rukmiṇinaṁdanaḥ।
16004032c tadaṁtaramupādhāvanmōkṣayiṣyanśinēḥ sutam।।

śainēyanannu hāge hoḍeyuttiralu kruddhanāda rukmiṇīnaṁdana pradyumnanu ōḍi baṁdu śainiya maga sātyakiyannu biḍisalu prayatnisidanu.

16004033a sa bhōjaiḥ saha saṁyuktaḥ sātyakiścāṁdhakaiḥ saha।
16004033c bahutvānnihatau tatra ubhau kr̥ṣṇasya paśyataḥ।।

sātyaki-pradyumnaribbarū oṁdāgi bhōja-aṁdhakaroṁdige seṇesāḍidaru. ādare anēkaridda bhōja-aṁdhakaru avaribbarannū, kr̥ṣṇanu nōḍuttiddaṁteyē, saṁharisidaru.

16004034a hataṁ dr̥ṣṭvā tu śainēyaṁ putraṁ ca yadunaṁdanaḥ।
16004034c ērakāṇāṁ tadā muṣṭiṁ kōpājjagrāha kēśavaḥ।।

śainēyanū tanna maganū hatarādudannu nōḍida yadunaṁdana kēśavanu kōpadiṁda oṁdu muṣṭi eraka hullannu hiḍidukoṁḍanu.

16004035a tadabhūnmusalaṁ ghōraṁ vajrakalpamayōmayam।
16004035c jaghāna tēna kr̥ṣṇastānyē'sya pramukhatō'bhavan।।

adu lōhamayavāda vajradaṁthaha ghōra musalavāyitu. adariṁda kr̥ṣṇanu tanna eduridda anyarellarannū saṁharisidanu.

16004036a tatō'ṁdhakāśca bhōjāśca śainēyā vr̥ṣṇayastathā।
16004036c jaghnuranyōnyamākraṁdē musalaiḥ kālacōditāḥ।।

anaṁtara aṁdhakaru, bhōjaru, śainēyaru, mattu vr̥ṣṇigaḷu kālacōditarāgi musalagaḷiṁda anyōnyarannu ākramaṇisi saṁharisidaru.

16004037a yastēṣāmērakāṁ kaścijjagrāha ruṣitō nr̥pa।
16004037c vajrabhūtēva sā rājannadr̥śyata tadā vibhō।।

nr̥pa! vibhō! rājan! avaralli rōṣadiṁda yāru ā erakada hullannu hiḍidarō avara kaiyallellā ā hullu vajrāyudhadaṁte kāṇuttittu.

16004038a tr̥ṇaṁ ca musalībhūtamapi tatra vyadr̥śyata।
16004038c brahmadaṁḍakr̥taṁ sarvamiti tadviddhi pārthiva।।

pārthiva! hullū musalavādudu kaṁḍubaṁditeṁdare adellavū ā r̥ṣigaḷa śāpadiṁda āyiteṁdu tiḷidukō.

16004039a āvidhyāvidhya tē rājanprakṣipaṁti sma yattr̥ṇam।
16004039c tadvajrabhūtaṁ musalaṁ vyadr̥śyata tadā dr̥ḍham।।

rājan! ā hullannu esedāgalella adu vajradaṁthaha gaṭṭiyāda musala rūpavannu tāḷuttittu.

16004040a avadhītpitaraṁ putraḥ pitā putraṁ ca bhārata।
16004040c mattāḥ paripataṁti sma pōthayaṁtaḥ parasparam।।

bhārata! maganu taṁdeyannū, taṁdeyu maganannū mattarāgi paraspararannu hoḍedu uruḷisidaru.

16004041a pataṁgā iva cāgnau tē nyapatankukurāṁdhakāḥ।
16004041c nāsītpalāyanē buddhirvadhyamānasya kasya cit।।

beṁkiyalli bīḷuva pataṁgagaḷaṁte kukura-aṁdhakaru keḷaguruḷidaru. alli vadhisalpaḍuttidda yārū palāyanada kuritu yōcisalilla.

16004042a taṁ tu paśyanmahābāhurjānankālasya paryayam।
16004042c musalaṁ samavaṣṭabhya tasthau sa madhusūdanaḥ।।

kālada tiruvannu nōḍi tiḷidukoṁḍa mahābāhu madhusūdananu musalavannu tirugisuttā niṁtanu.

16004043a sāṁbaṁ ca nihataṁ dr̥ṣṭvā cārudēṣṇaṁ ca mādhavaḥ।
16004043c pradyumnaṁ cāniruddhaṁ ca tataścukrōdha bhārata।।

bhārata! sāṁba, cārudēṣṇa, pradyumna mattu aniruddharu hatarādudannu nōḍi mādhavanu kupitanādanu.

16004044a gadaṁ vīkṣya śayānaṁ ca bhr̥śaṁ kōpasamanvitaḥ।
16004044c sa niḥśēṣaṁ tadā cakrē śāṅracakragadādharaḥ।।

gadanū malagiddudannu nōḍi tuṁbā kōpasamanvitanāda śāṁṅracakragadādharanu ellarannū niḥśēṣarannāgi māḍidanu.

16004045a taṁ nighnaṁtaṁ mahātējā babhruḥ parapuraṁjayaḥ।
16004045c dārukaścaiva dāśārhamūcaturyannibōdha tat।।

avarannu saṁharisuttidda ā mahātējasvi dāśārhanannu parapuraṁjaya babhru mattu dārukaru nōḍi hīgeṁdaru:

16004046a bhagavansaṁhr̥taṁ sarvaṁ tvayā bhūyiṣṭhamacyuta।
16004046c rāmasya padamanvicca tatra gaccāma yatra saḥ।।

“bhagavan! nīnu heccāgi ellarannū saṁharisiddīye! īga balarāmanu hiḍida dāriyalliyē naḍedu avaniddallige hōgōṇa!””

samāpti

iti śrīmahābhāratē mausalaparvaṇi kr̥tavarmādīnāṁ parasparahananē caturthō'dhyāyaḥ।।
idu śrīmahābhāratadalli mausalaparvaṇi kr̥tavarmādīnāṁ parasparahanana ennuva nālkanē adhyāyavu.