praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
āśramavāsika parva
nāradāgamana parva
adhyāya 45
sāra
hastināpurakka nāradana āgamana; yudhiṣṭhiranu dhṛtarāṣṭrādigal̤a kuritu avanalli praśnisidudu (1-8). dhṛtarāṣṭra-gāṃdhārī-kuṃtiyaru dāvāgniyalli suṭṭuhodudannu nāradanu til̤isuvudu (9-38). yudhiṣṭhirādigal̤a śoka (39-44).
15045001 vaiśaṃpāyana uvāca|
15045001a dvivarṣopanivṛtteṣu pāṃḍaveṣu yadṛccayā|
15045001c devarṣirnārado rājannājagāma yudhiṣṭhiram||
vaiśaṃpāyananu hel̤idanu: “pāṃḍavaru hiṃdirugi èraḍu varṣagal̤ādanaṃtara devarṣi nāradanu rāja yudhiṣṭhiranalligè āgamisidanu.
15045002a tamabhyarcya mahābāhuḥ kururājo yudhiṣṭhiraḥ|
15045002c āsīnaṃ pariviśvastaṃ provāca vadatāṃ varaḥ||
mahābāhu kururāja yudhiṣṭhiranu avanannu arcisidanu. viśramisikòṃḍu āsanadalli kul̤itidda nāradanigè vāgmiśreṣṭha yudhiṣṭhiranu hel̤idanu:
15045003a cirasya khalu paśyāmi bhagavaṃtamupasthitam|
15045003c kaccitte kuśalaṃ vipra śubhaṃ vā pratyupasthitam||
15045004a ke deśāḥ paridṛṣṭāste kiṃ ca kāryaṃ karomi te|
15045004c tadbrūhi dvijamukhya tvamasmākaṃ ca priyo'tithiḥ||
“vipra! bahudinagal̤a naṃtara nimma āgamanavannu nānu kāṇuttiddenè. nīvu kuśalarāgiddīri tāne? èllavū śubhavāgidèyallave? illi baruva mòdalu yāva pradeśagal̤annu noḍiddiri? nimagè nānu yāva kāryavannu māḍali? dvijamukhya! adannu hel̤i. ekèṃdarè nīvu namagè atyaṃta priyarāda atithigal̤u!”
15045005 nārada uvāca|
15045005a ciradṛṣṭo'si me rājannāgato'smi tapovanāt|
15045005c paridṛṣṭāni tīrthāni gaṃgā caiva mayā nṛpa||
nāradanu hel̤idanu: “rājan! ninnannu noḍi bahal̤a samayavāyitèṃde tapovanadiṃda nānu baṃdènu. nṛpa! baruvāga tīrthagal̤annū gaṃgèyannū noḍidènu.”
15045006 yudhiṣṭhira uvāca|
15045006a vadaṃti puruṣā me'dya gaṃgātīranivāsinaḥ|
15045006c dhṛtarāṣṭraṃ mahātmānamāsthitaṃ paramaṃ tapaḥ||
yudhiṣṭhiranu hel̤idanu: “gaṃgātīra nivāsi puruṣaru mahātma dhṛtarāṣṭranu alli parama tapassinalli niratanāgiruvanèṃdu hel̤uttārè.
15045007a api dṛṣṭastvayā tatra kuśalī sa kurūdvahaḥ|
15045007c gāṃdhārī ca pṛthā caiva sūtaputraśca saṃjayaḥ||
nīvenādarū alli ā kurūdvahanannu kaṃḍire? dhṛtarāṣṭra, gāṃdhārī, pṛthè, mattu sūtaputra saṃjayaru kuśalarāgiruvare?
15045008a kathaṃ ca vartate cādya pitā mama sa pārthivaḥ|
15045008c śrotumiccāmi bhagavanyadi dṛṣṭastvayā nṛpaḥ||
bhagavan! iṃdu nanna taṃdè ā pārthivanu hegiddānè? nīvu ā nṛpanannu kaṃḍiddarè avana kuritu kel̤alu bayasuttenè.”
15045009 nārada uvāca|
15045009a sthirībhūya mahārāja śṛṇu sarvaṃ yathātatham|
15045009c yathā śrutaṃ ca dṛṣṭaṃ ca mayā tasmiṃstapovane||
nāradanu hel̤idanu: “mahārāja! ā tapovanadalli nānu noḍidudannu mattu kel̤idudannu èllavannū yathāvattāgi sthiracittanāgi kel̤u!
15045010a vanavāsanivṛtteṣu bhavatsu kurunaṃdana|
15045010c kurukṣetrātpitā tubhyaṃ gaṃgādvāraṃ yayau nṛpa||
15045011a gāṃdhāryā sahito dhīmānvadhvā kuṃtyā samanvitaḥ|
15045011c saṃjayena ca sūtena sāgnihotraḥ sayājakaḥ||
kurunaṃdana! nīvu vanavāsadiṃda hiṃdirugida naṃtara ninna taṃdè dhīmān nṛpanu gaṃdhārī, tammana patni kuṃti, sūta saṃjaya, yājakaru mattu agnihotragal̤òṃdigè kurukṣetradiṃda gaṃgādvārakkè hodanu.
15045012a ātasthe sa tapastīvraṃ pitā tava tapodhanaḥ|
15045012c vīṭāṃ mukhe samādhāya vāyubhakṣo'bhavanmuniḥ||
alli tapodhana muniyāda ninna taṃdèyu marada cūrugal̤annu bāyiyalliṭṭukòṃḍu gāl̤iyanne āhāravannāgi sevisuttā tīvravāda tapassannu ācarisidanu.
15045013a vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ|
15045013c tvagasthimātraśeṣaḥ sa ṣaṇmāsānabhavannṛpaḥ||
carma mattu mūl̤ègal̤u mātra ul̤ididda ā mahātapasvi nṛpanu vanadalli sarva munigal̤iṃdalū gauravisalpaṭṭiddanu. hāgè āru tiṃgal̤ugal̤u kal̤èdavu.
15045014a gāṃdhārī tu jalāhārā kuṃtī māsopavāsinī|
15045014c saṃjayaḥ ṣaṣṭhabhaktena vartayāmāsa bhārata||
bhārata! gāṃdhāriyu nīrannu mātra sevisuttiddal̤u. kuṃtiyu tiṃgal̤igòmmè āhāravannu tègèdukòl̤l̤uttiddal̤u. saṃjayanu āruhòttigòmmè (prati èraḍanèya rātrigòmmè) āhāra sevanè māḍuttiddanu.
15045015a agnīṃstu yājakāstatra juhuvurvidhivatprabho|
15045015c dṛśyato'dṛśyataścaiva vane tasminnṛpasya ha||
prabho! yājakaru agniyalli vidhivattāgi homamāḍuttiddaru. nṛpa dhṛtarāṣṭranu ā vanadalli kèlavòmmè kāṇisikòl̤l̤uttiddanu. innu kèlavòmmè adṛśyanāgibiḍuttiddanu.
15045016a aniketo'tha rājā sa babhūva vanagocaraḥ|
15045016c te cāpi sahite devyau saṃjayaśca tamanvayuḥ||
hīgè nèlèyillade ā rājanu vanadalli suttāḍuttiddanu. ā deviyaribbarū saṃjayanòṃdigè avananne anusarisi hoguttiddaru.
15045017a saṃjayo nṛpaternetā sameṣu viṣameṣu ca|
15045017c gāṃdhāryāstu pṛthā rājaṃścakṣurāsīdaniṃditā||
hal̤l̤atiṭṭugal̤alli saṃjayanu nṛpatiyannu kòṃḍòyyuttiddanu. rājan! aniṃditè pṛthèyu gāṃdhāriya kaṇṇāgiddal̤u.
15045018a tataḥ kadā cidgaṃgāyāḥ kacce sa nṛpasattamaḥ|
15045018c gaṃgāyāmāpluto dhīmānāśramābhimukho'bhavat||
gaṃgātīradalliruvāga òmmè ā dhīmān nṛpasattamanu gaṃgèyalli miṃdu āśramada kaḍè hoguttiddanu.
15045019a atha vāyuḥ samudbhūto dāvāgnirabhavanmahān|
15045019c dadāha tadvanaṃ sarvaṃ parigṛhya samaṃtataḥ||
āga bhirugāl̤iyu bīsi mahā kāḍgiccu hattikòṃḍitu. adu vanadallidda èllavannū suṭṭu bhasmamāḍitu.
15045020a dahyatsu mṛgayūtheṣu dvijihveṣu samaṃtataḥ|
15045020c varāhāṇāṃ ca yūtheṣu saṃśrayatsu jalāśayān||
ā dāvāgniyu vanadallidda mṛgasamūhagal̤annū, sarpagal̤annū bhasmamāḍitu. ānègal̤a hiṃḍugal̤u nīrinalli āśrayavannu paḍèyuttiddavu.
15045021a samāviddhe vane tasminprāpte vyasana uttame|
15045021c nirāhāratayā rājā maṃdaprāṇaviceṣṭitaḥ||
15045021e asamartho'pasaraṇe sukṛśau mātarau ca te||
vanavu hattikòṃḍu uriyuttiruva ā mahā saṃkaṭavādāga nirāhāriyāgidda rājana prāṇaśaktiyu kuṃdihogiddu enannū māḍalikkāgade hodanu. tuṃbā kṛśarāgidda ninna ibbaru tāyaṃdiru kūḍa ā dāvāgniyiṃda tappisikòṃḍu hogalu asamartharādaru.
15045022a tataḥ sa nṛpatirdṛṣṭvā vahnimāyāṃtamaṃtikāt|
15045022c idamāha tataḥ sūtaṃ saṃjayaṃ pṛthivīpate||
pṛthivīpate! bèṃkiyu tanna hattira baruttiruvudannu kaṃḍu nṛpatiyu sūta saṃjayanigè iṃtèṃdanu:
15045023a gacca saṃjaya yatrāgnirna tvāṃ dahati karhi cit|
15045023c vayamatrāgninā yuktā gamiṣyāmaḥ parāṃ gatim||
“saṃjaya! hogu! agniyu ninnannu suḍadiruvalligè èlliyādarū hogu! nāvu illi agniyalli seri parama gatiyannu seruttevè!”
15045024a tamuvāca kilodvignaḥ saṃjayo vadatāṃ varaḥ|
15045024c rājanmṛtyuraniṣṭo'yaṃ bhavitā te vṛthāgninā||
atyaṃta udvignanāgidda mātugārararalli śreṣṭha saṃjayanu avanigè uttarisidanu: “rājan! vṛthā agniyalli suṭṭu mṛtyuvannu paḍèyuvudu ninagè aniṣṭavādudu.
15045025a na copāyaṃ prapaśyāmi mokṣaṇe jātavedasaḥ|
15045025c yadatrānaṃtaraṃ kāryaṃ tadbhavānvaktumarhati||
ādarè agniyiṃda tappisikòl̤l̤uva yāva upāyavannū kāṇuttilla. muṃdè enannu māḍabekèṃdu nīnu hel̤abeku!”
15045026a ityuktaḥ saṃjayenedaṃ punarāha sa pārthivaḥ|
15045026c naiṣa mṛtyuraniṣṭo no niḥsṛtānāṃ gṛhātsvayam||
saṃjayanu hīgè hel̤alu rājanu punaḥ hel̤idanu: “sva-icchèyiṃdale manèyiṃda hòrahòraṭa namagè ī mṛtyuvu aniṣṭavènisuvudilla.
15045027a jalamagnistathā vāyuratha vāpi vikarśanam|
15045027c tāpasānāṃ praśasyaṃte gacca saṃjaya māciram||
jala-agni-vāyu athavā upavāsa ivu tāpasigal̤igè praśastavādavugal̤u. ādudariṃda saṃjaya nīnu hòraṭuhogu! taḍamāḍabeḍa!”
15045028a ityuktvā saṃjayaṃ rājā samādhāya manastadā|
15045028c prāṅmukhaḥ saha gāṃdhāryā kuṃtyā copāviśattadā||
saṃjayanigè hīgè hel̤i rājanu manassannu ekāgragòl̤isi kuṃti mattu gāṃdhāriyaròḍanè pūrvābhimukhavāgi kul̤itukòṃḍanu.
15045029a saṃjayastaṃ tathā dṛṣṭvā pradakṣiṇamathākarot|
15045029c uvāca cainaṃ medhāvī yuṃkṣvātmānamiti prabho||
adannu noḍi medhāvī saṃjayanu avarigè pradakṣiṇè māḍi “prabho! manassannu ātmanalli saṃyojisu!” èṃdu hel̤idanu.
15045030a ṛṣiputro manīṣī sa rājā cakre'sya tadvacaḥ|
15045030c sannirudhyeṃdriyagrāmamāsītkāṣṭhopamastadā||
avana mātinaṃtè ṛṣiputra manīṣī rājā dhṛtarāṣṭranu iṃdriyagal̤annu nirodhisi manassannu ātmanalli līnagòl̤isi kaṭṭigèyaṃtè niśceṣṭanādanu.
15045031a gāṃdhārī ca mahābhāgā jananī ca pṛthā tava|
15045031c dāvāgninā samāyukte sa ca rājā pitā tava||
mahābhāgè gāṃdhāri, ninna janani pṛthè mattu ninna taṃdè rājanū kūḍa dāvāgniyalli òṃdādaru.
15045032a saṃjayastu mahāmātrastasmāddāvādamucyata|
15045032c gaṃgākūle mayā dṛṣṭastāpasaiḥ parivāritaḥ||
mahāmātra saṃjayanādaro dāvāgniyiṃda tappisikòṃḍanu. tāpasariṃda suttuvarèdu kul̤itidda avanannu nānu gaṃgākūladalli noḍidènu.
15045033a sa tānāmaṃtrya tejasvī nivedyaitacca sarvaśaḥ|
15045033c prayayau saṃjayaḥ sūto himavaṃtaṃ mahīdharam||
tejasvi sūta saṃjayanu ivèllavannū avarigè til̤isi hel̤i himavatparvatakkè hòraṭuhodanu.
15045034a evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ|
15045034c gāṃdhārī ca pṛthā caiva jananyau te narādhipa||
narādhipa! hīgè mahāmanasvi kururāja, gāṃdhārī mattu ninna janani pṛthèyaru nidhanahòṃdidaru.
15045035a yadṛccayānuvrajatā mayā rājñaḥ kalevaram|
15045035c tayośca devyorubhayordṛṣṭāni bharatarṣabha||
bharatarṣabha! nānu araṇyadalli saṃcarisuttiruvāga ākasmikavāgi rājana mattu ā ibbaru deviyara kal̤ebaragal̤annu noḍidènu.
15045036a tatastapovane tasminsamājagmustapodhanāḥ|
15045036c śrutvā rājñastathā niṣṭhāṃ na tvaśocangatiṃ ca te||
āga ā tapovanadallidda tapodhanaru alligè āgamisidaru. rājana kuritu kel̤ida ā niṣṭhāvaṃtaru avana maraṇada kuritu śokisalilla.
15045037a tatrāśrauṣamahaṃ sarvametatpuruṣasattama|
15045037c yathā ca nṛpatirdagdho devyau te ceti pāṃḍava||
puruṣasattama! pāṃḍava! alliye nānu rāja mattu ibbaru deviyara kuritu èllavannū kel̤idènu.
15045038a na śocitavyaṃ rājeṃdra svaṃtaḥ sa pṛthivīpatiḥ|
15045038c prāptavānagnisaṃyogaṃ gāṃdhārī jananī ca te||
rājeṃdra! ā rāja, gāṃdhārī mattu ninna jananiyaru svayaṃ tāve agniyalli serikòṃḍidudariṃda avara kuritu nīnu śokisabāradu.””
15045039 vaiśaṃpāyana uvāca|
15045039a etaccrutvā tu sarveṣāṃ pāṃḍavānāṃ mahātmanām|
15045039c niryāṇaṃ dhṛtarāṣṭrasya śokaḥ samabhavan mahān||
vaiśaṃpāyananu hel̤idanu: “dhṛtarāṣṭrana niryāṇada kuritu kel̤i ā èlla mahātma pāṃḍavarigū mahāśokavuṃṭāyitu.
15045040a aṃtaḥpurāṇāṃ ca tadā mahānārtasvaro'bhavat|
15045040c paurāṇāṃ ca mahārāja śrutvā rājñastadā gatim||
mahārāja! rājana maraṇavārtèyannu kel̤i aṃtaḥpuradalli mattu paurajanaralli mahā ārtanādavuṃṭāyitu.
15045041a aho dhigiti rājā tu vikruśya bhṛśaduḥkhitaḥ|
15045041c ūrdhvabāhuḥ smaranmātuḥ praruroda yudhiṣṭhiraḥ||
15045041e bhīmasenapurogāśca bhrātaraḥ sarva eva te||
atyaṃta duḥkhitanāda rājā yudhiṣṭhiranu tanna tāyiyannu smarisikòṃḍu bāhugal̤èraḍannū melakkètti “ayyo! nanagè dhikkāravirali!” èṃdu kūgikòl̤l̤uttā rodisidanu. bhīmasenane mòdalāda èlla sahodararū rodisidaru.
15045042a aṃtaḥpureṣu ca tadā sumahānruditasvanaḥ|
15045042c prādurāsīnmahārāja pṛthāṃ śrutvā tathāgatām||
mahārāja! pṛthèyu maraṇahòṃdidannu kel̤i aṃtaḥpuradalliyū mahā rodanavu kel̤ibaṃditu.
15045043a taṃ ca vṛddhaṃ tathā dagdhaṃ hataputraṃ narādhipam|
15045043c anvaśocaṃta te sarve gāṃdhārīṃ ca tapasvinīm||
putrarannu kal̤èdukòṃḍa vṛddha narādhipa mattu tapasvinī gāṃdhāriya kuritu èllarū śokisidaru.
15045044a tasminnuparate śabde muhūrtādiva bhārata|
15045044c nigṛhya bāṣpaṃ dhairyeṇa dharmarājo'bravīdidam||
bhārata! svalpa hòttu kal̤èdanaṃtara śokaśabdhavu kaḍimèyāgalu dharmarājanu dhairyadiṃda kaṇṇīrannu taḍèhiḍidu ī rīti hel̤idanu.
samāpti
iti śrīmahābhārate āśramavāsike parvaṇi nāradāgamanaparvaṇi dāvāgninā dhṛtarāṣṭrādidāhe paṃcacatvāriṃśo'dhyāyaḥ||
idu śrīmahābhāratadalli āśramavāsikaparvadalli nāradāgamanaparvadalli dāvāgninā dhṛtarāṣṭrādidāha ènnuva nalvattaidane adhyāyavu.