043: janamejayasya svapitṛdarśanaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

āśramavāsika parva

putradarśana parva

adhyāya 43

sāra

vyāsanu janamejayanigè parikṣitanannu torisidudu (1-18).

15043001 vaiśaṃpāyana uvāca|
15043001a adṛṣṭvā tu nṛpaḥ putrāndarśanaṃ pratilabdhavān|
15043001c ṛṣiprasādātputrāṇāṃ svarūpāṇāṃ kurūdvaha||

vaiśaṃpāyananu hel̤idanu: “kurūdvaha! ī hiṃdè èṃdū noḍirada makkal̤annu nṛpa dhṛtarāṣṭranu ṛṣiya anugrahadiṃda darśanamāḍidanu. putrara svarūpagal̤annu kaṃḍanu.

15043002a sa rājā rājadharmāṃśca brahmopaniṣadaṃ tathā|
15043002c avāptavānnaraśreṣṭho buddhiniścayameva ca||

naraśreṣṭha rāja dhṛtarāṣṭranu rājadharmagal̤annu, brahmopaniṣadagal̤annū, buddhiniścayavannū paḍèdukòṃḍiddanu.

15043003a viduraśca mahāprājño yayau siddhiṃ tapobalāt|
15043003c dhṛtarāṣṭraḥ samāsādya vyāsaṃ cāpi tapasvinam||

mahāprājña viduranu tapobaladiṃda siddhiyannu paḍèdanu. dhṛtarāṣṭranu tapasvi vyāsana anugrahadiṃda siddhiyannu paḍèdanu.”

15043004 janamejaya uvāca|
15043004a mamāpi varado vyāso darśayetpitaraṃ yadi|
15043004c tadrūpaveṣavayasaṃ śraddadhyāṃ sarvameva te||

janamejayanu hel̤idanu: “varada vyāsanu nanagū nanna taṃdèya rūpa-veṣa-vayassugal̤òḍanè torisidde ādarè nīvu hel̤iruva viṣayagal̤alli nānu viśvāsavanniḍuttenè.

15043005a priyaṃ me syātkṛtārthaśca syāmahaṃ kṛtaniścayaḥ|
15043005c prasādādṛṣiputrasya mama kāmaḥ samṛdhyatām||

idariṃda nānu kṛtārthanū saṃtuṣṭanū āgi dṛḍhavāda nirṇayakkū baruttenè. ṛṣiputrana anugradiṃda nanna ī kāmanèyanu pūrṇagòl̤l̤ali!”"

15043006 sūta uvāca|
15043006a ityuktavacane tasminnṛpe vyāsaḥ pratāpavān|
15043006c prasādamakaroddhīmānānayacca parikṣitam||

sūtanu hel̤idanu: “ā nṛpanu hīgè hel̤alu pratāpavān dhīmān vyāsanu prasannanāgi parikṣitanannu karèyisidanu.

15043007a tatastadrūpavayasamāgataṃ nṛpatiṃ divaḥ|
15043007c śrīmaṃtaṃ pitaraṃ rājā dadarśa janamejayaḥ||

ade rūpa-vayassiniṃda kūḍi svargadiṃda āgamisida śrīmaṃta taṃdèyannu rājā janamejayanu noḍidanu.

15043008a śamīkaṃ ca mahātmānaṃ putraṃ taṃ cāsya śṛṃgiṇam|
15043008c amātyā ye babhūvuśca rājñastāṃśca dadarśa ha||

avanòḍanè mahātma śamīkanannū, avana maga śṛṃgiyannū, mattu rājanòḍanidda maṃtrigal̤annū avanu noḍidanu.

15043009a tataḥ so'vabhṛthe rājā mudito janamejayaḥ|
15043009c pitaraṃ snāpayāmāsa svayaṃ sasnau ca pārthivaḥ||

anaṃtara saṃtoṣagòṃḍa rājā pārthiva janamejayanu yajñada avabhṛtadalli taṃdègè snānavannu māḍisi anaṃtara tānu snānamāḍidanu.

15043010a snātvā ca bharataśreṣṭhaḥ so'stīkamidamabravīt|
15043010c yāyāvarakulotpannaṃ jaratkārusutaṃ tadā||

snānamāḍida naṃtara ā bharataśreṣṭhanu yāyāvarakuladalli huṭṭidda jaratkārusuta āstīkanigè hīgè hel̤idanu:

15043011a āstīka vividhāścaryo yajño'yamiti me matiḥ|
15043011c yadadyāyaṃ pitā prāpto mama śokapraṇāśanaḥ||

“āstīka! nanna ī yajñavu vividha āścaryagal̤annu torisikòṭṭidè èṃdu bhāvisuttenè. iṃdu nanna taṃdèyannu kaṃḍu nanna śokavu nāśavāgihoyitu!”

15043012 āstīka uvāca|
15043012a ṛṣirdvaipāyano yatra purāṇastapaso nidhiḥ|
15043012c yajñe kurukulaśreṣṭha tasya lokāvubhau jitau||

āstīkanu hel̤idanu: “kurukulaśreṣṭha! yāra yajñadalli purāṇa tapassina nidhiyāgiruva ṛṣi dvaipāyananu iruvano avanu iha-para èraḍū lokagal̤annū gèddaṃtèye!

15043013a śrutaṃ vicitramākhyānaṃ tvayā pāṃḍavanaṃdana|
15043013c sarpāśca bhasmasānnītā gatāśca padavīṃ pituḥ||

pāṃḍavanaṃdana! nīnu vicitravāda ākhyānavannu kel̤idè. bhasmavāda sarpagal̤ū kūḍa pitṛgal̤a padaviyannu paḍèdavu.

15043014a kathaṃ cittakṣako muktaḥ satyatvāttava pārthiva|
15043014c ṛṣayaḥ pūjitāḥ sarve gatiṃ dṛṣṭvā mahātmanaḥ||

pārthiva! ninna satyadiṃdāgi takṣakanu hego muktanādanu. èlla ṛṣigal̤annū pūjisiruva. mahātma vyāsana tapogatiyannū kaṃḍè.

15043015a prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam|
15043015c vimukto hṛdayagraṃthirudārajanadarśanāt||

pāpavināśaka ī mahābhāratavannu kel̤i vipula dharmavannu gal̤isiruvè. satpuruṣara darśanadiṃda ninna hṛdayadallidda gaṃṭugal̤u biccihogivè.

15043016a ye ca pakṣadharā dharme sadvṛttarucayaśca ye|
15043016c yāndṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaskriyāḥ||

yāru dharmada pakṣapātigal̤o, sadācārada pālanèyalli abhiruciyul̤l̤avaro, mattu yāra darśanamātradiṃda pāpagal̤èllavū nāśavāguvavo aṃtaha mahātmarigè anudinavu namaskarisabeku!””

15043017 sūta uvāca|
15043017a etacchṛtvā dvijaśreṣṭhātsa rājā janamejayaḥ|
15043017c pūjayāmāsa tamṛṣimanumānya punaḥ punaḥ||

sūtanu hel̤idanu: “dvijaśreṣṭhaniṃda idannu kel̤ida rājā janamejayanu ā ṛṣi vyāsanannu punaḥ punaḥ gauravisi pūjisidanu.

15043018a papracca tamṛṣiṃ cāpi vaiśaṃpāyanamacyutam|
15043018c kathāvaśeṣaṃ dharmajño vanavāsasya sattama||

sattama! anaṃtara dharmajña janamejayanu dhṛtarāṣṭrana vanavāsada kathāvaśeṣavannu hel̤uvaṃtè acyuta vaiśaṃpāyananalli kel̤ikòṃḍanu.

samāpti

iti śrīmahābhārate āśramavāsike parvaṇi putradarśanaparvaṇi janamejayayasya svapitṛdarśane tricatvāriṃśo'dhyāyaḥ||
idu śrīmahābhāratadalli āśramavāsikaparvadalli putradarśanaparvadalli janamejayasya svapitṛdarśana ènnuva nalvatmūrane adhyāyavu.