praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
āśramavāsika parva
āśramavāsa parva
adhyāya 14
sāra
paurajanaralli dhṛtarāṣṭrana nivedanè (1-17).
15014001 dhṛtarāṣṭra uvāca|
15014001a śaṃtanuḥ pālayāmāsa yathāvatpṛthivīmimām|
15014001c tathā vicitravīryaśca bhīṣmeṇa paripālitaḥ|
15014001e pālayāmāsa vastāto viditaṃ vo nasaṃśayaḥ||
dhṛtarāṣṭranu hel̤idanu: “śaṃtanuvu ī bhūmiyannu yathāvattāgi āl̤ikòṃḍiddanu. hāgèye vicitravīrya mattu bhīṣmaru paripālisidaru. nanna taṃdèyu tattvajñanāgiye rājyavāl̤idanènnuvudaralli saṃśayavilla.
15014002a yathā ca pāṃḍubhrātā me dayito bhavatāmabhūt|
15014002c sa cāpi pālayāmāsa yathāvattacca vettha ha||
anaṃtara nanagè atyaṃta priyanāgidda sahodara pāṃḍuvu kūḍa yathāvattāgi rājyavannu pālisidanu. idu nimagè til̤ide idè.
15014003a mayā ca bhavatāṃ samyakśuśrūṣā yā kṛtānaghāḥ|
15014003c asamyagvā mahābhāgāstatkṣaṃtavyamataṃdritaiḥ||
anaghare! anaṃtara nānū kūḍa nimma sevèyannu cènnāgiye māḍiddenè. mahābhāgare! nānenādarū sariyāgi naḍèdukòl̤l̤ade iddiddarè ālasyarahitarāda nīvu nannannu kṣamisabeku.
15014004a yacca duryodhanenedaṃ rājyaṃ bhuktamakaṃṭakam|
15014004c api tatra na vo maṃdo durbuddhiraparāddhavān||
kaṃṭakarahitavāda ī rājyavannu duryodhananu āl̤uttiddāgalū, avanu maṃdanū durbuddhiyū āgiddarū nimma kuritu yāva aparādhavannū èsagiralilla.
15014005a tasyāparādhāddurbuddherabhimānānmahīkṣitām|
15014005c vimardaḥ sumahānāsīdanayānmatkṛtādatha||
avana aparādhadiṃda, durbuddhi-abhimānagal̤iṃda mattu nannade kṛtyadiṃda asaṃkhyāta rājara saṃhāravāyitu!
15014006a tanmayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam|
15014006c tadvo hṛdi na kartavyaṃ māmanujñātumarhatha||
āga nānu òl̤l̤èyadanne māḍirabahudu athavā kèṭṭaddanne māḍirabahudu. avugal̤annu hṛdayakkè tègèdukòl̤l̤ade nanagè anujñèyannu nīḍabeku.
15014007a vṛddho'yaṃ hataputro'yaṃ duḥkhito'yaṃ janādhipaḥ|
15014007c pūrvarājñāṃ ca putro'yamiti kṛtvānujānata||
ivanu vṛddhanāgiddānè. ivanu putrarannu kal̤èdukòṃḍavanāgiddānè. ivanu duḥkhitanāgiddānè. hiṃdina rājara maganāgi janādhipanāgiddānè èṃdu til̤idukòṃḍu nanagè anumatiyannu nīḍi!
15014008a iyaṃ ca kṛpaṇā vṛddhā hataputrā tapasvinī|
15014008c gāṃdhārī putraśokārtā tulyaṃ yācati vo mayā||
kṛpaṇèyū, vṛddhèyū āgiruva, nannaṃtèye putrarannu kal̤èdukòṃḍu putraśokārtal̤āgiruva ī tapasvinī gāṃdhāriyū kūḍa beḍikòl̤l̤uttiddāl̤è.
15014009a hataputrāvimau vṛddhau viditvā duḥkhitau tathā|
15014009c anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ||
ī vṛddharīrvarū putrarannu kal̤èdukòṃḍu duḥkhitarāgiruvarèṃdu til̤idu namagè anumatiyannu nīḍi. nimagè maṃgal̤avāgali. nāvu nimagè śaraṇāgatarāgiddevè.
15014010a ayaṃ ca kauravo rājā kuṃtīputro yudhiṣṭhiraḥ|
15014010c sarvairbhavadbhirdraṣṭavyaḥ sameṣu viṣameṣu ca|
īga ī kaurava kuṃtīputra yudhiṣṭhiranu nimagèllarigè rājanāgiddānè. òl̤l̤èya samayadalliyāgalī kaṣṭada samayadallāgalī nīvu avana kuritu kṛpèyiṃdirabeku.
15014010e na jātu viṣamaṃ caiva gamiṣyati kadā cana||
15014011a catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ|
15014011c lokapālopamā hyete sarve dharmārthadarśinaḥ||
vipula tejassina lokapālaraṃtiruva dharmārthadarśigal̤āda avana nālvaru sahodararū maṃtrigal̤āgiruva ivanu èṃdū viṣama sthitiyannu hòṃduvudilla.
15014012a brahmeva bhagavāneṣa sarvabhūtajagatpatiḥ|
15014012c yudhiṣṭhiro mahātejā bhavataḥ pālayiṣyati||
sarvaprāṇigal̤igū jagatpatiyāgiruva pūjya brahmanaṃtè mahātejasviyāgiruva yudhiṣṭhiranu nimmèllarannū pālisuttānè.
15014013a avaśyameva vaktavyamiti kṛtvā bravīmi vaḥ|
15014013c eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ|
15014013e bhavaṃto'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ||
nānu idannu avaśyavāgi hel̤abekèṃdu hel̤uttiddenè. nānu yudhiṣṭhiranannu nyāsarūpadalli nimmòḍanè vahisikòḍuttiddenè. hāgèye nimmèllarannū nyāsarūpadalli ā vīrana bal̤i iḍuttiddenè.
15014014a yadyeva taiḥ kṛtaṃ kiṃ cidvyalīkaṃ vā sutairmama|
15014014c yadyanyena madīyena tadanujñātumarhatha||
nimagè nanna makkal̤iṃdāgalī athavā nanniṃdāgalī yāvude aparādhavu naḍèdiddarū adannu kṣamisi anumatiyannu nīḍabeku.
15014015a bhavadbhirhi na me manyuḥ kṛtapūrvaḥ kathaṃ cana|
15014015c atyaṃtagurubhaktānāmeṣo'ṃjaliridaṃ namaḥ||
hiṃdè èṃdū nīvu nanna melè kopagòṃḍiralilla. nīvèllarū atyaṃtagurubhaktiyul̤l̤avarāgiruviri. nimagè kaijoḍisi namaskarisuttiddenè.
15014016a teṣāmasthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām|
15014016c kṛte yācāmi vaḥ sarvāngāṃdhārīsahito'naghāḥ||
anaghare! asthirabuddhiya lubdharū kāmacārigal̤ū āgidda nanna makkal̤a kuritāgi gāṃdhāriya sahita nānu nimmèllara kṣamèyannu yācisuttiddenè.”
15014017a ityuktāstena te rājñā paurajānapadā janāḥ|
15014017c nocurbāṣpakalāḥ kiṃ cidvīkṣāṃ cakruḥ parasparam||
rājanu hīgè hel̤uttiralu paura-grāmīṇajanaru kaṃbaniduṃbida kaṇṇugal̤ul̤l̤avarāgi enannū hel̤alārade òbbarannòbbaru noḍuttiddaru.”
samāpti
iti śrīmahābhārate āśramavāsike parvaṇi āśramavāsaparvaṇi dhṛtarāṣṭraprārthane caturdaśo'dhyāyaḥ||
idu śrīmahābhāratadalli āśramavāsikaparvadalli āśramavāsaparvadalli dhṛtarāṣṭraprārthana ènnuva hadinālkane adhyāyavu.