014: dhṛtarāṣṭraprārthanaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

āśramavāsika parva

āśramavāsa parva

adhyāya 14

sāra

paurajanaralli dhṛtarāṣṭrana nivedanè (1-17).

15014001 dhṛtarāṣṭra uvāca|
15014001a śaṃtanuḥ pālayāmāsa yathāvatpṛthivīmimām|
15014001c tathā vicitravīryaśca bhīṣmeṇa paripālitaḥ|
15014001e pālayāmāsa vastāto viditaṃ vo nasaṃśayaḥ||

dhṛtarāṣṭranu hel̤idanu: “śaṃtanuvu ī bhūmiyannu yathāvattāgi āl̤ikòṃḍiddanu. hāgèye vicitravīrya mattu bhīṣmaru paripālisidaru. nanna taṃdèyu tattvajñanāgiye rājyavāl̤idanènnuvudaralli saṃśayavilla.

15014002a yathā ca pāṃḍubhrātā me dayito bhavatāmabhūt|
15014002c sa cāpi pālayāmāsa yathāvattacca vettha ha||

anaṃtara nanagè atyaṃta priyanāgidda sahodara pāṃḍuvu kūḍa yathāvattāgi rājyavannu pālisidanu. idu nimagè til̤ide idè.

15014003a mayā ca bhavatāṃ samyakśuśrūṣā yā kṛtānaghāḥ|
15014003c asamyagvā mahābhāgāstatkṣaṃtavyamataṃdritaiḥ||

anaghare! anaṃtara nānū kūḍa nimma sevèyannu cènnāgiye māḍiddenè. mahābhāgare! nānenādarū sariyāgi naḍèdukòl̤l̤ade iddiddarè ālasyarahitarāda nīvu nannannu kṣamisabeku.

15014004a yacca duryodhanenedaṃ rājyaṃ bhuktamakaṃṭakam|
15014004c api tatra na vo maṃdo durbuddhiraparāddhavān||

kaṃṭakarahitavāda ī rājyavannu duryodhananu āl̤uttiddāgalū, avanu maṃdanū durbuddhiyū āgiddarū nimma kuritu yāva aparādhavannū èsagiralilla.

15014005a tasyāparādhāddurbuddherabhimānānmahīkṣitām|
15014005c vimardaḥ sumahānāsīdanayānmatkṛtādatha||

avana aparādhadiṃda, durbuddhi-abhimānagal̤iṃda mattu nannade kṛtyadiṃda asaṃkhyāta rājara saṃhāravāyitu!

15014006a tanmayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam|
15014006c tadvo hṛdi na kartavyaṃ māmanujñātumarhatha||

āga nānu òl̤l̤èyadanne māḍirabahudu athavā kèṭṭaddanne māḍirabahudu. avugal̤annu hṛdayakkè tègèdukòl̤l̤ade nanagè anujñèyannu nīḍabeku.

15014007a vṛddho'yaṃ hataputro'yaṃ duḥkhito'yaṃ janādhipaḥ|
15014007c pūrvarājñāṃ ca putro'yamiti kṛtvānujānata||

ivanu vṛddhanāgiddānè. ivanu putrarannu kal̤èdukòṃḍavanāgiddānè. ivanu duḥkhitanāgiddānè. hiṃdina rājara maganāgi janādhipanāgiddānè èṃdu til̤idukòṃḍu nanagè anumatiyannu nīḍi!

15014008a iyaṃ ca kṛpaṇā vṛddhā hataputrā tapasvinī|
15014008c gāṃdhārī putraśokārtā tulyaṃ yācati vo mayā||

kṛpaṇèyū, vṛddhèyū āgiruva, nannaṃtèye putrarannu kal̤èdukòṃḍu putraśokārtal̤āgiruva ī tapasvinī gāṃdhāriyū kūḍa beḍikòl̤l̤uttiddāl̤è.

15014009a hataputrāvimau vṛddhau viditvā duḥkhitau tathā|
15014009c anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ||

ī vṛddharīrvarū putrarannu kal̤èdukòṃḍu duḥkhitarāgiruvarèṃdu til̤idu namagè anumatiyannu nīḍi. nimagè maṃgal̤avāgali. nāvu nimagè śaraṇāgatarāgiddevè.

15014010a ayaṃ ca kauravo rājā kuṃtīputro yudhiṣṭhiraḥ|
15014010c sarvairbhavadbhirdraṣṭavyaḥ sameṣu viṣameṣu ca|

īga ī kaurava kuṃtīputra yudhiṣṭhiranu nimagèllarigè rājanāgiddānè. òl̤l̤èya samayadalliyāgalī kaṣṭada samayadallāgalī nīvu avana kuritu kṛpèyiṃdirabeku.

15014010e na jātu viṣamaṃ caiva gamiṣyati kadā cana||
15014011a catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ|
15014011c lokapālopamā hyete sarve dharmārthadarśinaḥ||

vipula tejassina lokapālaraṃtiruva dharmārthadarśigal̤āda avana nālvaru sahodararū maṃtrigal̤āgiruva ivanu èṃdū viṣama sthitiyannu hòṃduvudilla.

15014012a brahmeva bhagavāneṣa sarvabhūtajagatpatiḥ|
15014012c yudhiṣṭhiro mahātejā bhavataḥ pālayiṣyati||

sarvaprāṇigal̤igū jagatpatiyāgiruva pūjya brahmanaṃtè mahātejasviyāgiruva yudhiṣṭhiranu nimmèllarannū pālisuttānè.

15014013a avaśyameva vaktavyamiti kṛtvā bravīmi vaḥ|
15014013c eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ|
15014013e bhavaṃto'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ||

nānu idannu avaśyavāgi hel̤abekèṃdu hel̤uttiddenè. nānu yudhiṣṭhiranannu nyāsarūpadalli nimmòḍanè vahisikòḍuttiddenè. hāgèye nimmèllarannū nyāsarūpadalli ā vīrana bal̤i iḍuttiddenè.

15014014a yadyeva taiḥ kṛtaṃ kiṃ cidvyalīkaṃ vā sutairmama|
15014014c yadyanyena madīyena tadanujñātumarhatha||

nimagè nanna makkal̤iṃdāgalī athavā nanniṃdāgalī yāvude aparādhavu naḍèdiddarū adannu kṣamisi anumatiyannu nīḍabeku.

15014015a bhavadbhirhi na me manyuḥ kṛtapūrvaḥ kathaṃ cana|
15014015c atyaṃtagurubhaktānāmeṣo'ṃjaliridaṃ namaḥ||

hiṃdè èṃdū nīvu nanna melè kopagòṃḍiralilla. nīvèllarū atyaṃtagurubhaktiyul̤l̤avarāgiruviri. nimagè kaijoḍisi namaskarisuttiddenè.

15014016a teṣāmasthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām|
15014016c kṛte yācāmi vaḥ sarvāngāṃdhārīsahito'naghāḥ||

anaghare! asthirabuddhiya lubdharū kāmacārigal̤ū āgidda nanna makkal̤a kuritāgi gāṃdhāriya sahita nānu nimmèllara kṣamèyannu yācisuttiddenè.”

15014017a ityuktāstena te rājñā paurajānapadā janāḥ|
15014017c nocurbāṣpakalāḥ kiṃ cidvīkṣāṃ cakruḥ parasparam||

rājanu hīgè hel̤uttiralu paura-grāmīṇajanaru kaṃbaniduṃbida kaṇṇugal̤ul̤l̤avarāgi enannū hel̤alārade òbbarannòbbaru noḍuttiddaru.”

samāpti

iti śrīmahābhārate āśramavāsike parvaṇi āśramavāsaparvaṇi dhṛtarāṣṭraprārthane caturdaśo'dhyāyaḥ||
idu śrīmahābhāratadalli āśramavāsikaparvadalli āśramavāsaparvadalli dhṛtarāṣṭraprārthana ènnuva hadinālkane adhyāyavu.