010: dhr̥tarāṣṭrōpadēśaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

āśramavāsika parva

āśramavāsa parva

adhyāya 10

sāra

yudhiṣṭhiranige dhr̥tarāṣṭrana upadēśa (1-16).

15010001 dhr̥tarāṣṭra uvāca।
15010001a vyavahārāśca tē tāta nityamāptairadhiṣṭhitāḥ।
15010001c yōjyāstuṣṭairhitai rājannityaṁ cārairanuṣṭhitāḥ।।

dhr̥tarāṣṭranu hēḷidanu: “vyavahāragaḷannu yāvāgalū āptarū, saṁtuṣṭarū āda hitaiṣigaḷige vahisikoḍabēku mattu cārara mūlaka avara vyavahāragaḷannu pariśīlisuttirabēku.

15010002a parimāṇaṁ viditvā ca daṁḍaṁ daṁḍēṣu bhārata।
15010002c praṇayēyuryathānyāyaṁ puruṣāstē yudhiṣṭhira।।

bhārata! yudhiṣṭhira! nīnu niyōjisida puruṣaru yathānyāyavāgi aparādhada pariṇāmavannu cennāgi pariśīlisi daṁḍārharige śikṣeyannu vidhisuvavarāgirabēku.

15010003a ādānarucayaścaiva paradārābhimarśakāḥ।
15010003c ugradaṁḍapradhānāśca mithyā vyāhāriṇastathā।।
15010004a ākrōṣṭāraśca lubdhāśca haṁtāraḥ sāhasapriyāḥ।
15010004c sabhāvihārabhēttārō varṇānāṁ ca pradūṣakāḥ।
15010004e hiraṇyadaṁḍā vadhyāśca kartavyā dēśakālataḥ।।

yāva adhikārigaḷu laṁcavannu tegedukoḷḷuvudaralli abhiruciyuḷḷavarō, parastrīyaroḍane saṁparkavanniṭṭukoṁḍiruvarō, ugraśikṣeyannu koḍuva svabhāvavuḷḷavarō, suḷḷutīrpannu koḍuvarō, sāhasakāryagaḷalli abhiruciyuḷḷavarō, sabhāmaṁdiragaḷannū vihārasthānagaḷannū nāśagoḷisuvarō, varṇāśrama dharmagaḷannu dūṣisuvarō aṁthavarannu dēśa-kālagaḷannanusarisi suvarṇadaṁḍada athavā prāṇadaṁḍada mūlaka śikṣisabēku.

15010005a prātarēva hi paśyēthā yē kuryurvyayakarma tē।
15010005c alaṁkāramathō bhōjyamata ūrdhvaṁ samācarēḥ।।

beḷiggeyē modalu ādāya-veccagaḷa adhikārigaḷannu nōḍabēku. adara naṁtaravē alaṁkāra mattu bhōjanagaḷa kuritu gamanakoḍabēku.

15010006a paśyēthāśca tatō yōdhānsadā tvaṁ pariharṣayan।
15010006c dūtānāṁ ca carāṇāṁ ca pradōṣastē sadā bhavēt।।

anaṁtara yōdharannu kāṇabēku. avarannu nīnu sadā harṣagoḷisuttalē irabēku. dūtarannu mattu cārarannu sadā sāyaṁkālada samayadalli kāṇabēku.

15010007a sadā cāpararātraṁ tē bhavētkāryārthanirṇayē।
15010007c madhyarātrē vihārastē madhyāhnē ca sadā bhavēt।।

rātriya kaḍeya bhāgadalli athavā beḷagina jāvadalli marudinada kāryakramagaḷannu niścayisabēku. madhyarātriyalli athavā madhyāhnadalli viharisabēku.

15010008a sarvē tvātyayikāḥ kālāḥ kāryāṇāṁ bharatarṣabha।
15010008c tathaivālaṁkr̥taḥ kālē tiṣṭhēthā bhūridakṣiṇaḥ।
15010008e cakravatkarmaṇāṁ tāta paryāyō hyēṣa nityaśaḥ।।

bharatarṣabha! kāryamāḍalu ella samayagaḷū upayuktavāgiyē iruttave. ādudariṁda āyāyā kālagaḷalli alaṁkr̥tanāgi kāryagaiyalu siddhanāgirabēku. cakradōpādiyalli kāryagaḷu oṁdāda mēle oṁdaraṁte niraṁtaravāgi naḍeyuttalē irabēku.

15010009a kōśasya saṁcayē yatnaṁ kurvīthā nyāyataḥ sadā।
15010009c dvividhasya mahārāja viparītaṁ vivarjayēḥ।।

mahārāja! sadā nyāyasammatavāgi kōśavannu tuṁbisuva prayatnamāḍuttirabēku. ādare dvividhā bhāvavannū viparīta bhāvavannū parityajisabēku.

15010010a cārairviditvā śatrūṁśca yē tē rājyāṁtarāyiṇaḥ।
15010010c tānāptaiḥ puruṣairdūrādghātayēthāḥ parasparam।।

rājara naḍuve paraspara bhēdavannuṁṭumāḍuvavaru yārennuvudannu gūḍhacārariṁda tiḷidu aṁthavarannu āptapuruṣara mūlaka dūradiṁdalē nigrahisabēku.

15010011a karmadr̥ṣṭyātha bhr̥tyāṁstvaṁ varayēthāḥ kurūdvaha।
15010011c kārayēthāśca karmāṇi yuktāyuktairadhiṣṭhitaiḥ।।

kurūdvaha! sēvakara kelasagaḷannu modalu nōḍi naṁtara avarannu nīnu ārisikoḷḷabēku. omme avarannu sēvakarannāgi niyamisikoṁḍa naṁtara avaru yōgyarāgirali ayōgyarāgirali avariṁda kāryagaḷannu māḍisikoḷḷabēku.

15010012a sēnāpraṇētā ca bhavēttava tāta dr̥ḍhavrataḥ।
15010012c śūraḥ klēśasahaścaiva priyaśca tava mānavaḥ।।

magū! ninna sēnāpatiyu dr̥ḍhavratanāgirabēku, śūranāgirabēku, klēśagaḷannu sahisikoḷḷuvavanāgirabēku mattu ninage priyanādavanū āgirabēku.

15010013a sarvē jānapadāścaiva tava karmāṇi pāṁḍava।
15010013c paurōgavāśca sabhyāśca kuryuryē vyavahāriṇaḥ।।

pāṁḍava! grāmīṇa, nagarada mattu sabhegaḷige saṁbaṁdhisida ninna karmagaḷellavannū vyavahārigaḷiṁda māḍisabēku.

15010014a svaraṁdhraṁ pararaṁdhraṁ ca svēṣu caiva parēṣu ca।
15010014c upalakṣayitavyaṁ tē nityamēva yudhiṣṭhira।।

yudhiṣṭhira! nityavū nīnu ninnalliruva dōṣagaḷannu mattu śatrugaḷalliruva dōṣagaḷannu ninnavariṁda mattu śatrugaḷiṁda tiḷidukoḷḷuttā irabēku.

15010015a dēśāṁtarasthāśca narā vikrāṁtāḥ sarvakarmasu।
15010015c mātrābhiranurūpābhiranugrāhyā hitāstvayā।।

ninna dēśada tamma tamma karmagaḷalli kuśalarāgiruva, ninage hitarāgiruva puruṣarannu avarige anurūpa jīvikegaḷannu kalpisikoṭṭu anugrahisabēku.

15010016a guṇārthināṁ guṇaḥ kāryō viduṣāṁ tē janādhipa।
15010016c avicālyāśca tē tē syuryathā mērurmahāgiriḥ।।

janādhipa! guṇārthi viduṣarige guṇayukta kāryagaḷannu vahisikoḍabēku. avaru yāvāgalū mēru mahāgiriyaṁte niścalarāgiruttāre.””

samāpti

iti śrīmahābhāratē āśramavāsikē parvaṇi āśramavāsaparvaṇi dhr̥tarāṣṭrōpadēśē daśamō'dhyāyaḥ।।
idu śrīmahābhāratadalli āśramavāsikaparvadalli āśramavāsaparvadalli dhr̥tarāṣṭrōpadēśa ennuva hattanē adhyāyavu.