pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
āśramavāsika parva
āśramavāsa parva
adhyāya 6
sāra
duḥkhitanāda yudhiṣṭhiranu dhr̥tarāṣṭranige sarvavannū samarpisi tānē vanakke hōguvaneṁdu hēḷidudu (1-15). mūrchitanāda dhr̥tarāṣṭranannu yudhiṣṭhiranu maisavari eccarisidudu (16-28).
15006001 yudhiṣṭhira uvāca।
15006001a na māṁ prīṇayatē rājyaṁ tvayyēvaṁ duḥkhitē nr̥pa।
15006001c dhigmāmastu sudurbuddhiṁ rājyasaktaṁ pramādinam।।
yudhiṣṭhiranu hēḷidanu: “nr̥pa! nīnu hīge duḥkhadiṁdiruvāga nanage ī rājyadalli yāva saṁtōṣavū illa. atyaṁta durbuddhiyāda, rājyāsaktiyiṁda pramattanāgiruva nanage dhikkāra!
15006002a yō'haṁ bhavaṁtaṁ duḥkhārtamupavāsakr̥śaṁ nr̥pa।
15006002c yatāhāraṁ kṣitiśayaṁ nāviṁdaṁ bhrātr̥bhiḥ saha।।
nr̥pa! nīnu duḥkhārtanāgiruvudāgalī, upavāsadiṁda kr̥śanāgiruvudāgalī, alpāhāravannu sēvisi nelada mēle malagikoḷḷuttiruvudāgalī sahōdararoṁdige nanage tiḷidē iralilla!
15006003a ahō'smi vaṁcitō mūḍhō bhavatā gūḍhabuddhinā।
15006003c viśvāsayitvā pūrvaṁ māṁ yadidaṁ duḥkhamaśnuthāḥ।।
gūḍhabuddhiya ninniṁda mūḍhanāda nānu vaṁcitanāgiddēne. modalu nannalli viśvāsavannu huṭṭisi iṁdu nanage ī duḥkhavannu nīḍiddīye!
15006004a kiṁ mē rājyēna bhōgairvā kiṁ yajñaiḥ kiṁ sukhēna vā।
15006004c yasya mē tvaṁ mahīpāla duḥkhānyētānyavāptavān।।
mahīpāla! nīnē ī rītiya duḥkhavannu anubhavisuttiruvāga nanage ī rājyabhōgadiṁda athavā yajñagaḷiṁda yāva sukhavide?
15006005a pīḍitaṁ cāpi jānāmi rājyamātmānamēva ca।
15006005c anēna vacasā tubhyaṁ duḥkhitasya janēśvara।।
janēśvara! duḥkhitanāgiruva ninna ī mātiniṁda nanna rājyavē pīḍitavāgideyeṁdu bhāvisuttēne.
15006006a bhavānpitā bhavānmātā bhavānnaḥ paramō guruḥ।
15006006c bhavatā viprahīṇā hi kva nu tiṣṭhāmahē vayam।।
nīnē nanna pita. nīnē namma māte mattu parama guru. ninnannu agalida nāvu elli tānē nillōṇa?
15006007a aurasō bhavataḥ putrō yuyutsurnr̥pasattama।
15006007c astu rājā mahārāja yaṁ cānyaṁ manyatē bhavān।।
nr̥pasattama! mahārāja! ninna aurasa putra yuyutsuvāgalī athavā nīnu abhiprāyapaṭṭa bēre yārādarū rājanāgali!
15006008a ahaṁ vanaṁ gamiṣyāmi bhavānrājyaṁ praśāstvidam।
15006008c na māmayaśasā dagdhaṁ bhūyastvaṁ dagdhumarhasi।।
nānu vanakke hōguttēne. ī rājyavannu nīnē āḷu. ayaśassiniṁda suṭṭuhōgiruva nannannu innū suḍuvudu sariyalla!
15006009a nāhaṁ rājā bhavānrājā bhavatā paravānaham।
15006009c kathaṁ guruṁ tvāṁ dharmajñamanujñātumihōtsahē।।
nānu rājanalla! nīnē rāja! nānu ninna ājñādhārakanāgiddēne. dharmajñanū guruvū āda ninage kāḍige hōgalu nānu hēge tānē anumatinīḍali?
15006010a na manyurhr̥di naḥ kaścidduryōdhanakr̥tē'nagha।
15006010c bhavitavyaṁ tathā taddhi vayaṁ tē caiva mōhitāḥ।।
anagha! duryōdhanana kr̥tyagaḷiṁdāgi namma hr̥dayadalli svalpavū kōpavilla. adu āgābēkādditu eṁdu tiḷidukoṁḍiddēve. āga nāvū kūḍa mōhitarāgiddevu.
15006011a vayaṁ hi putrā bhavatō yathā duryōdhanādayaḥ।
15006011c gāṁdhārī caiva kuṁtī ca nirviśēṣē matē mama।।
duryōdhanādigaḷu hēgō hāge nāvū kūḍa ninna putrarē āgiddēve. gāṁdhārī mattu kuṁtiyaralli yāva vyatyāsavū illaveṁdu nanagannisuttide.
15006012a sa māṁ tvaṁ yadi rājēṁdra parityajya gamiṣyasi।
15006012c pr̥ṣṭhatastvānuyāsyāmi satyēnātmānamālabhē।।
rājēṁdra! oṁdu vēḷe nīnu nannannu parityajisi hōdare nānū kūḍa ninna hiṁdeyē baruvenu. nannannu muṭṭikoṁḍu ī satyavannāḍuttiddēne!
15006013a iyaṁ hi vasusaṁpūrṇā mahī sāgaramēkhalā।
15006013c bhavatā viprahīṇasya na mē prītikarī bhavēt।।
ninnannu agalida nanage sāgaravannē mēkhaleyannāgi hoṁdiruva ī saṁpadbharita bhūmiyū nanage prītiyannuṁṭumāḍalāradu!
15006014a bhavadīyamidaṁ sarvaṁ śirasā tvāṁ prasādayē।
15006014c tvadadhīnāḥ sma rājēṁdra vyētu tē mānasō jvaraḥ।।
rājēṁdra! śirasā ninage vaṁdisi hēḷuttiddēne. ī ellavū ninnadē. nāvellarū ninna adhīnarāgiddēve. ninna mānasika jvaravu dūravāgali!
15006015a bhavitavyamanuprāptaṁ manyē tvāṁ tajjanādhipa।
15006015c diṣṭyā śuśrūṣamāṇastvāṁ mōkṣyāmi manasō jvaram।।
janādhipa! nīnu paḍeyabēkāgiruvudannu paḍediruveyeṁdu nānu bhāvisuttēne. adr̥ṣṭadiṁda punaḥ ninna śuśrūṣeyannu māḍuva avakāśavu sikkidare ninna ī mānasika jvaravannu hōgalāḍisuttēne!”
15006016 dhr̥tarāṣṭra uvāca।
15006016a tāpasyē mē manastāta vartatē kurunaṁdana।
15006016c ucitaṁ hi kulē'smākamaraṇyagamanaṁ prabhō।।
dhr̥tarāṣṭranu hēḷidanu: “kurunaṁdana! prabhō! magū! nanna manassu tapassinalliyē magnavāgide. nāvu araṇyakke hōguvudu ī kulada saṁpradāyavū mattu ucitavū āgide.
15006017a ciramasmyuṣitaḥ putra ciraṁ śuśrūṣitastvayā।
15006017c vr̥ddhaṁ māmabhyanujñātuṁ tvamarhasi janādhipa।।
putra! janādhipa! bahaḷa kāladiṁda illiyē vāsavāgiddēve. bahaḷa kāladiṁda nīnu namma śuśrūṣeyannū māḍiddīye. vr̥ddhanāda nanage nīnu appaṇeyannu nīḍabēku!””
15006018 vaiśaṁpāyana uvāca।
15006018a ityuktvā dharmarājānaṁ vēpamānaḥ kr̥tāṁjalim।
15006018c uvāca vacanaṁ rājā dhr̥tarāṣṭrō'ṁbikāsutaḥ।।
15006019a saṁjayaṁ ca mahāmātraṁ kr̥paṁ cāpi mahāratham।
15006019c anunētumihēccāmi bhavadbhiḥ pr̥thivīpatim।।
vaiśaṁpāyananu hēḷidanu: “kaimugidu naḍuguttidda dharmarājanige hīge hēḷi aṁbikāsuta rājanu mahāmātra saṁjaya mattu mahāratha kr̥panige ī mātannāḍidanu: “nīvādarū ī pr̥thivīpatiyannu samādhānagoḷisireṁdu icchisuttēne.
15006020a glāyatē mē manō hīdaṁ mukhaṁ ca pariśuṣyati।
15006020c vayasā ca prakr̥ṣṭēna vāgvyāyāmēna caiva hi।।
nanna vr̥ddhāpyada kāraṇadiṁdalū mātanāḍida āyāsadiṁdalū nanna manassu durbalavāguttide. bāyiyu oṇagihōguttide.”
15006021a ityuktvā sa tu dharmātmā vr̥ddhō rājā kurūdvahaḥ।
15006021c gāṁdhārīṁ śiśriyē dhīmānsahasaiva gatāsuvat।।
hīge hēḷi dharmātma vr̥ddha rājā dhīmān kurūdvahanu ommelē prāṇabiṭṭavanaṁte gāṁdhāriyannoragi kuḷitukoṁḍanu.
15006022a taṁ tu dr̥ṣṭvā tathāsīnaṁ niścēṣṭaṁ kurupārthivam।
15006022c ārtiṁ rājā yayau tūrṇaṁ kauṁtēyaḥ paravīrahā।।
hāge niścēṣṭanāgi kuḷitukoṁḍa kurupārthivanannu nōḍi paravīraha kauṁtēyanige atīva saṁkaṭavuṁṭāyitu.
15006023 yudhiṣṭhira uvāca।
15006023a yasya nāgasahasrēṇa daśasaṁkhyēna vai balam।
15006023c sō'yaṁ nārīmupāśritya śētē rājā gatāsuvat।।
yudhiṣṭhiranu hēḷidanu: “oṁdu lakṣa ānegaḷa balaviruva ī rājanu nāriyōrvaḷannu āśrayisi maraṇahoṁdidavanaṁte kuḷitukoṁḍiddānalla!
15006024a āyasī pratimā yēna bhīmasēnasya vai purā।
15006024c cūrṇīkr̥tā balavatā sa balārthī śritaḥ striyam।।
hiṁde bhīmasēnana ukkina pratimeyannu tanna baladiṁda cūru cūrumāḍidda ivanē iṁdu balārthiyāgi strīyannu āśrayisiddānallā!
15006025a dhigastu māmadharmajñaṁ dhigbuddhiṁ dhikca mē śrutam।
15006025c yatkr̥tē pr̥thivīpālaḥ śētē'yamatathōcitaḥ।।
iṁtaha avasthege yōgyanallada pr̥thivīpālanu ī rīti malagiruvaṁte māḍiruva adharmajñanāda nanage dhikkāra! nanna buddhige dhikkāra! nanna śāstrajñānakke dhikkāra!
15006026a ahamapyupavatsyāmi yathaivāyaṁ gururmama।
15006026c yadi rājā na bhuṁktē'yaṁ gāṁdhārī ca yaśasvinī।।
guruvāda ī rājanū mattu yaśasvinī gāṁdhāriyū āhāravannu sēvisadē iddare nānū kūḍa avaraṁteyē upavāsadiṁdiruttēne!””
15006027 vaiśaṁpāyana uvāca।
15006027a tatō'sya pāṇinā rājā jalaśītēna pāṁḍavaḥ।
15006027c urō mukhaṁ ca śanakaiḥ paryamārjata dharmavit।।
vaiśaṁpāyananu hēḷidanu: “āga dharmavidu pāṁḍava rājanu taṇṇīriniṁda tanna kaiyannu oddemāḍikoṁḍu mellanē dhr̥tarāṣṭrana edeyannū mukhavannū savaridanu.
15006028a tēna ratnauṣadhimatā puṇyēna ca sugaṁdhinā।
15006028c pāṇisparśēna rājñastu rājā saṁjñāmavāpa ha।।
ratnauṣadhigaḷiṁda saṁpannannāgidda rājā yudhiṣṭhiranu pavitra sugaṁdhayukta kaiyiṁda muṭṭidoḍaneyē rāja dhr̥tarāṣṭranu eccaragoṁḍanu.
samāpti
iti śrīmahābhāratē āśramavāsikē parvaṇi āśramavāsaparvaṇi dhr̥tarāṣṭranirvēdē ṣaṣṭō'dhyāyaḥ।।
idu śrīmahābhāratadalli āśramavāsikaparvadalli āśramavāsaparvadalli dhr̥tarāṣṭranirvēda ennuva āranē adhyāyavu.