pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
aśvamēdhika parva
aśvamēdhika parva
adhyāya 96
sāra
muṁgusiya rūpadalliddavanu yāreṁdu janamējayanu kēḷalu vaiśaṁpāyananu krōdhanige muṁgusiyāgeṁba śāpavu dorakida mattu dharmanannu niṁdisidāga svarūpavannu paḍedukoḷḷuvaneṁba āśīrvādagaḷa katheyannu hēḷidudu (1-15).
14096001 janamējaya uvāca
14096001a kō'sau nakularūpēṇa śirasā kāṁcanēna vai।
14096001c prāha mānuṣavadvācamētatpr̥ṣṭō vadasva mē।।
janamējayanu hēḷidanu: “manuṣyanaṁte mātanāḍida kāṁcana śiravuḷḷa muṁgusiya rūpadallidda avanu yāru? kēḷuva nanage hēḷu!”
14096002 vaiśaṁpāyana uvāca
14096002a ētatpūrvaṁ na pr̥ṣṭō'haṁ na cāsmābhiḥ prabhāṣitam।
14096002c śrūyatāṁ nakulō yō'sau yathā vāgasya mānuṣī।।
vaiśaṁpāyananu hēḷidanu: “modalu nīnu nanage idara kuritu kēḷalilla. nānū kūḍa adara kuritu hēḷalilla. manuṣyanaṁte mātanāḍida ā muṁgusiyu yāreṁdu kēḷu.
14096003a śrāddhaṁ saṁkalpayāmāsa jamadagniḥ purā kila।
14096003c hōmadhēnustamāgācca svayaṁ cāpi dudōha tām।।
hiṁdomme jamadagniyu śrāddhada saṁkalpavannu māḍidanu. āga hōmadhēnuvu avana baḷibaralu, svayaṁ avanē adara hālannu karedanu.
14096004a tatkṣīraṁ sthāpayāmāsa navē bhāṁḍē dr̥ḍhē śucau।
14096004c tacca krōdhaḥ svarūpēṇa piṭharaṁ paryavartayat।।
ā hālannu dr̥ḍhavāda śuciyāda hosa pātreyalli irisidanu. ā pātreyalli krōdhanu svarūpadalli pravēśisidanu1.
14096005a jijñāsustamr̥ṣiśrēṣṭhaṁ kiṁ kuryādvipriyē kr̥tē।
14096005c iti saṁciṁtya durmēdhā dharṣayāmāsa tatpayaḥ।।
apriya kāryavannu māḍidare ā r̥ṣiśrēṣṭhanu ēnu māḍuttāneṁdu tiḷiyabēku eṁdu ālōcisi krōdhanu ā hālannu keḍisidanu.
14096006a tamājñāya muniḥ krōdhaṁ naivāsya cukupē tataḥ।
14096006c sa tu krōdhastamāhēdaṁ prāṁjalirmūrtimān sthitaḥ।।
krōdhanu hālannu keḍisidudannu tiḷida muniyu krōdhavaśanāgalu krōdhanu mūrtimattanāgi kaimugidu niṁtu avanige idannu hēḷidanu:
14096007a jitō'smīti bhr̥guśrēṣṭha bhr̥gavō hyatirōṣaṇāḥ।
14096007c lōkē mithyāpravādō'yaṁ yattvayāsmi parājitaḥ।।
“bhr̥guśrēṣṭha! nānu ninage sōtiddēne! bhr̥guvaṁśadavaru ati kupitaru eṁba mithya aparādhavu lōkadallittu. ādare nānu ninniṁda parājitanāgiddēne.
14096008a sō'haṁ tvayi sthitō hyadya kṣamāvati mahātmani।
14096008c bibhēmi tapasaḥ sādhō prasādaṁ kuru mē vibhō।।
mahātma! ninna muṁde niṁtiruva nannannu iṁdu kṣamisabēku. vibhō! sādhō! ninna patassige nānu hedariddēne. nanna mēle kr̥pe tōru!”
14096009 jamadagniruvāca
14096009a sākṣāddr̥ṣṭō'si mē krōdha gacca tvaṁ vigatajvaraḥ।
14096009c na mamāpakr̥taṁ tē'dya na manyurvidyatē mama।।
jamadagniyu hēḷidanu: “krōdha! ninnannu sākṣāt nōḍidaṁtāyitu. niściṁtanāgi nīnu hōgu. iṁdu nīnu nanagēnū aparādhavannesagilla. ninna mēle nanna kōpavū illa.
14096010a yānuddiśya tu saṁkalpaḥ payasō'sya kr̥tō mayā।
14096010c pitarastē mahābhāgāstēbhyō budhyasva gamyatām।।
yārannu uddēśisi saṁkalpamāḍi ī hālannu irisiddenō ā mahābhāga pitr̥gaḷa baḷi hōgi avarige idannu tiḷisu!”
14096011a ityuktō jātasaṁtrāsaḥ sa tatrāṁtaradhīyata।
14096011c pitr̥̄ṇāmabhiṣaṁgāttu nakulatvamupāgataḥ।।
hīge kēḷida bhayapīḍita krōdhanu alliyē aṁtardhānanādanu. pitr̥gaḷa śāpadiṁda avanu muṁgusiyādanu.
14096012a sa tānprasādayāmāsa śāpasyāṁtō bhavēditi।
14096012c taiścāpyuktō yadā dharmaṁ kṣēpsyasē mōkṣyasē tadā।।
śāpada aṁtyavāgaleṁdu avanu avara kr̥peyannu kēḷidanu. “dharmanannu nīnu niṁdisidāga ninage śāpada vimōcaneyāguttade” eṁdu avaru avanige hēḷidaru.
14096013a taiścōktō yajñiyāndēśāndharmāraṇyāni caiva ha।
14096013c jugupsanparidhāvansa yajñaṁ taṁ samupāsadat।।
avaru hīge hēḷalu krōdhanu jugupsetāḷi yajñapradēśagaḷannū dharmāraṇyagaḷannū suttāḍikoṁḍu yudhiṣṭhirana yajñakke baṁdu talupidanu.
14096014a dharmaputramathākṣipya saktuprasthēna tēna saḥ।
14096014c muktaḥ śāpāttataḥ krōdhō dharmō hyāsīdyudhiṣṭhiraḥ।।
sēru hiṭṭina dānada mahimeyannu hēḷi dharmaputrana yajñavannu niṁdisi, śāpadiṁda biḍugaḍe hoṁdi krōdha dharmanu yudhiṣṭhiranalliyē sērihōdanu.
14096015a ēvamētattadā vr̥ttaṁ tasya yajñē mahātmanaḥ।
14096015c paśyatāṁ cāpi nastatra nakulō'ṁtarhitastadā।।
ā mahātmana yajñadalli ī vr̥ttāṁtavu naḍeyitu. ellarū nōḍuttiddaṁteyē alliyē ā muṁgusiyu aṁtardhānavāyitu.”
samāpti
iti śrīmahābhāratē aśvamēdhikaparvaṇi nakulōpākhyānē ṣaṭnavatitamō'dhyāyaḥ।।
idu śrīmahābhāratadalli aśvamēdhikaparvadalli nakulōpākhyāna ennuva toṁbhattāranē adhyāyavu.
idu śrī mahābhāratadalli aśvamēdhikaparvadalli aśvamēdhaparvavu।
iti śrī mahābhāratē aśvamēdhikaparvaḥ।।
idu śrī mahābhāratadalli aśvamēdhikaparvavu।।
idūvaregina oṭṭu mahāparvagaḷu – 14/18, upaparvagaḷu-89/100, adhyāyagaḷu-1931/1995, ślōkagaḷu-72149/73784
-
bhāratadarśanadalli “ā pātreyalli dharmanu krōdhada rūpadiṁda pravēśisidanu” eṁdide. ↩︎