069: pāṃḍavāgamanaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

aśvamedhika parva

aśvamedhika parva

adhyāya 69

sāra

hastināpuradalli saṃtasa samāraṃbha (1-11). parikṣitanu huṭṭida òṃdu tiṃgal̤a naṃtara pāṃḍavaru nagarakkè hiṃdiruguttiddārèṃdu til̤idu avarannu svāgatisalu hastināpuravu śṛṃgāragòṃḍidudu (12-20).

14069001 vaiśaṃpāyana uvāca
14069001a brahmāstraṃ tu yadā rājankṛṣṇena pratisaṃhṛtam|
14069001c tadā tadveśma te pitrā tejasābhividīpitam||

vaiśaṃpāyananu hel̤idanu: “rājan! kṛṣṇanu brahmāstravannu upaśamanagòl̤isida kūḍale ā prasūtigṛhavu ninna taṃdèya tejassiniṃda bèl̤agatòḍagitu.

14069002a tato rakṣāṃsi sarvāṇi neśustyaktvā gṛhaṃ tu tat|
14069002c aṃtarikṣe ca vāgāsītsādhu keśava sādhviti||

āga rākṣasarèllarū ā prasūtigṛhavannu biṭṭu hòraṭuhodaru. aṃtarikṣadalli kūḍa “sādhu keśava! sādhu!” èṃba dhvaniyāyitu.

14069003a tadastraṃ jvalitaṃ cāpi pitāmahamagāttadā|
14069003c tataḥ prāṇānpunarlebhe pitā tava janeśvara|
14069003e vyaceṣṭata ca bālo'sau yathotsāhaṃ yathābalam||

uriyuttidda ā astravū kūḍa pitāmaha brahmana bal̤i hoyitu. janeśvara! āga ninna taṃdèyu punaḥ prāṇagal̤annu paḍèdanu. ā bālakanu yathotsāhadalli yathābalanāgi kālu-kaigal̤annu allāḍisatòḍagidanu.

14069004a babhūvurmuditā rājaṃstatastā bharatastriyaḥ|
14069004c brāhmaṇānvācayāmāsurgoviṃdasya ca śāsanāt||

rājan! āga allidda bharatastrīyaru atyaṃta muditarādaru. goviṃdana ājñèyaṃtè brāhmaṇariṃda svastivācanagal̤annu māḍisalāyitu.

14069005a tatastā muditāḥ sarvāḥ praśaśaṃsurjanārdanam|
14069005c striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ||

muditarāda èlla bharatasiṃhara strīyarū pārāgalu dòrakida doṇiyaṃtidda janārdananannu praśaṃsisidaru.

14069006a kuṃtī drupadaputrī ca subhadrā cottarā tathā|
14069006c striyaścānyā nṛsiṃhānāṃ babhūvurhṛṣṭamānasāḥ||

kuṃtī, drupadaputrī, subhadrā mattu uttarè hāgèye itara naranāyakara strīyaru hṛṣṭamānasarādaru.

14069007a tatra mallā naṭā jhallā graṃthikāḥ saukhaśāyikāḥ|
14069007c sūtamāgadhasaṃghāścāpyastuvan vai janārdanam|
14069007e kuruvaṃśastavākhyābhirāśīrbhirbharatarṣabha||

bharatarṣabha! bal̤ika alli mallarū, naṭarū, jyotiṣigal̤ū, sukhasamācāragal̤annu hel̤uva dūtarū, sūta-māgadha gaṇagal̤ū kuruvaṃśada stuti-āśīrvādagal̤òṃdigè janārdananannu stutisidaru.

14069008a utthāya tu yathākālamuttarā yadunaṃdanam|
14069008c abhyavādayata prītā saha putreṇa bhārata|
14069008e tatastasyai dadau prīto bahuratnaṃ viśeṣataḥ||

yathākāladalli uttarèyu èddu maganannu èttikòṃḍu yadunaṃdananigè namaskarisidal̤u. āga kṛṣṇanu prītiyiṃda avaribbarigū aneka viśeṣa ratnagal̤annu uḍugòrèyannāgittanu.

14069009a tathānye vṛṣṇiśārdūlā nāma cāsyākarotprabhuḥ|
14069009c pitustava mahārāja satyasaṃdho janārdanaḥ||

hāgèye anya vṛṣṇiśārdūlarū uḍugòrègal̤annittaru. mahārāja! anaṃtara prabhu satyasaṃdha janārdananu ninna taṃdègè nāmakaraṇa māḍidanu.

14069010a parikṣīṇe kule yasmājjāto'yamabhimanyujaḥ|
14069010c parikṣiditi nāmāsya bhavatvityabravīttadā||

āga avanu “parikṣīṇisuttiruva kuladalli huṭṭiruvudariṃda ī abhimanyuvina magana hèsaru parikṣita èṃdāguttadè” èṃdanu.

14069011a so'vardhata yathākālaṃ pitā tava narādhipa|
14069011c manaḥprahlādanaścāsītsarvalokasya bhārata||

narādhipa! bhārata! kālakkè takkaṃtè ninna taṃdèyu vardhisidanu mattu sarvajanara managal̤igè āhlādavannuṃṭumāḍuttiddanu.

14069012a māsajātastu te vīra pitā bhavati bhārata|
14069012c athājagmuḥ subahulaṃ ratnamādāya pāṃḍavāḥ||

vīra! bhārata! ninna taṃdèyu huṭṭi òṃdu tiṃgal̤a naṃtara pāṃḍavaru bahuratnagal̤annu tègèdukòṃḍu hiṃdirugidaru.

14069013a tānsamīpagatānśrutvā niryayurvṛṣṇipuṃgavāḥ|
14069013c alaṃcakruśca mālyaughaiḥ puruṣā nāgasāhvayam||

avaru nagarada samīpadalliddārè èṃdu kel̤i vṛṣṇipuṃgavaru avarannu èdirugòl̤l̤alu hòraṭaru. purajanaru nāgasāhvayavannu puṣparāśigal̤iṃda alaṃkarisidaru.

14069014a patākābhirvicitrābhirdhvajaiśca vividhairapi|
14069014c veśmāni samalaṃcakruḥ paurāścāpi janādhipa||

janādhipa! vicitra patākègal̤iṃdalū. vividha dhvajagal̤iṃdalū pauraru aramanègal̤annu alaṃkarisidaru.

14069015a devatāyatanānāṃ ca pūjā bahuvidhāstathā|
14069015c saṃdideśātha viduraḥ pāṃḍuputrapriyepsayā||

pāṃḍuputrarigè priyavāgalèṃdu viduranu devatālayagal̤alli bahuvidhada pūjègal̤u naḍèyuvaṃtè saṃdeśavannittiddanu.

14069016a rājamārgāśca tatrāsansumanobhiralaṃkṛtāḥ|
14069016c śuśubhe tatpuraṃ cāpi samudraughanibhasvanam||

rājamārgagal̤annu puṣpagal̤iṃda alaṃkarisalāgittu. ā puravu āga bhorgarèyuttiruva samudradaṃtè śobhisuttittu.

14069017a nartakaiścāpi nṛtyadbhirgāyanānāṃ ca nisvanaiḥ|
14069017c āsīdvaiśravaṇasyeva nivāsastat puraṃ tadā||

nartakara nṛtyagal̤iṃdalū mattu gāyanagal̤a iṃpāda svaragal̤iṃdalū ā puravu kuberana nagariyaṃtèye toruttittu.

14069018a baṃdibhiśca narai rājan strīsahāyaiḥ sahasraśaḥ|
14069018c tatra tatra vivikteṣu samaṃtādupaśobhitam||

rājan! nagarada allalli sahasrāru baṃdigal̤u avara patniyaròṃdigè niṃtu śobhègòl̤isuttiddaru.

14069019a patākā dhūyamānāśca śvasatā mātariśvanā|
14069019c adarśayanniva tadā kurūnvai dakṣiṇottarān||

gāl̤iya rabhasadiṃda èllèḍèyalliyū patākègal̤u paṭapaṭanè hārāḍuttiddavu. hastināpuravu āga dakṣiṇa-uttara kurudeśagal̤igè ādarśaprāyavāgittu.

14069020a aghoṣayattadā cāpi puruṣo rājadhūrgataḥ|
14069020c sarvarātrivihāro'dya ratnābharaṇalakṣaṇaḥ||

rājapuruṣaru “iṃdina rātri sarvarū ratnābharaṇabhūṣitarāgi viharisi!” èṃba ghoṣaṇèyannū māḍidaru.”

samāpti

iti śrīmahābhārate aśvamedhikaparvaṇi pāṃḍavāgamane ekonasaptatitamo'dhyāyaḥ||
idu śrīmahābhāratadalli aśvamedhikaparvadalli pāṃḍavāgamana ènnuva aravattòṃbhattane adhyāyavu.