praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
aśvamedhika parva
aśvamedhika parva
adhyāya 68
sāra
mūrchèyiṃda èccèdda uttarèyu punaḥ rodisidudu (1-15). kṛṣṇanu brahmāstravannu upaśamanagòl̤isi parikṣitanannu badukisidudu (16-24).
14068001 vaiśaṃpāyana uvāca
14068001a saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī|
14068001c uttarā nyapatadbhūmau kṛpaṇā putragṛddhinī||
vaiśaṃpāyananu hel̤idanu: “putrapriyal̤ū śocanīyal̤u āgidda tapasvinī uttarèyu ī rīti karuṇājanakavāgi vilapisuttā huccuhiḍidaval̤aṃtè bhūmiya melè biddubiṭṭal̤u.
14068002a tāṃ tu dṛṣṭvā nipatitāṃ hatabaṃdhupariccadām|
14068002c cukrośa kuṃtī duḥkhārtā sarvāśca bharatastriyaḥ||
baṃdhugal̤annū putranannū kal̤èdukòṃḍa aval̤u biddudannu noḍi duḥkhārtarāda kuṃtī mattu bharatastrīyarèllarū gaṭṭiyāgi gol̤iṭṭaru.
14068003a muhūrtamiva tadrājanpāṃḍavānāṃ niveśanam|
14068003c aprekṣaṇīyamabhavadārtasvaranināditam||
rājan! òṃdu muhūrtakāla pāṃḍavara ā niveśanavu ārtasvara gol̤āṭada dhvaniyiṃda pratidhvanigòṃḍu aprekṣaṇīyavāgittu.
14068004a sā muhūrtaṃ ca rājeṃdra putraśokābhipīḍitā|
14068004c kaśmalābhihatā vīra vairāṭī tvabhavattadā||
rājeṃdra! vīra! putraśokadiṃda pīḍital̤āgidda vairāṭiyu muhūrtakāla mūrchital̤āgiye biddiddal̤u.
14068005a pratilabhya tu sā saṃjñāmuttarā bharatarṣabha|
14068005c aṃkamāropya taṃ putramidaṃ vacanamabravīt||
bharatarṣabha! anaṃtara uttarèyu èccèttu tanna putranannu tòḍèyamelirisikòṃḍu ī mātugal̤annāḍidal̤u:
14068006a dharmajñasya sutaḥ saṃstvamadharmamavabudhyase|
14068006c yastvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam||
“dharmajñana maganāgiruva nīnu īga adharmavannu māḍuttiddīyè èṃdu til̤iyadavanāgiruvè! ādudariṃdale nīnu vṛṣṇipravīranigè namaskarisuttilla!
14068007a putra gatvā mama vaco brūyāstvaṃ pitaraṃ tava|
14068007c durmaraṃ prāṇināṃ vīra kāle prāpte kathaṃ cana||
putra! hogi ninna taṃdègè nanna ī mātugal̤annu hel̤u: “vīra! kālavu sannihitavāgade prāṇigal̤igè èṃdū maraṇavuṃṭāguvudilla!
14068008a yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha|
14068008c martavye sati jīvāmi hatasvastirakiṃcanā||
patiyāda ninniṃda mattu īga ī maganiṃdalū vihīnal̤āgi mṛtal̤āgabekāgidda nānu innū badukiye iddenallā!”
14068009a atha vā dharmarājñāhamanujñātā mahābhuja|
14068009c bhakṣayiṣye viṣaṃ tīkṣṇaṃ pravekṣye vā hutāśanam||
mahābhuja! athavā dharmarājana anujñèyannu paḍèdu tīkṣṇa viṣavannādarū kuḍiyuttenè athavā agniyannādarū praveśisuttenè.
14068010a atha vā durmaraṃ tāta yadidaṃ me sahasradhā|
14068010c patiputravihīnāyā hṛdayaṃ na vidīryate||
magū! athavā maraṇavu kaṣṭasādhyavènisuttadè. pati-putrarannu kal̤èdukòṃḍu nanna ī hṛdayavu sāvira cūrugal̤āgi ekè òḍèyuttilla?
14068011a uttiṣṭha putra paśyemāṃ duḥkhitāṃ prapitāmahīm|
14068011c ārtāmupaplutāṃ dīnāṃ nimagnāṃ śokasāgare||
putra! melel̤u! śokasāgaradalli mul̤ugi duḥkhital̤āgiruva ī ninna dīna ārta muttajjiyannu noḍu!
14068012a āryāṃ ca paśya pāṃcālīṃ sātvatīṃ ca tapasvinīm|
14068012c māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīmiva||
vyādhanu hòḍèda jiṃkèyaṃtè atyaṃta duḥkhārtarāgiruva āryè pāṃcālī, tapasvinī sātvatī mattu nannannū noḍu!
14068013a uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ|
14068013c puṃḍarīkapalāśākṣaṃ pureva capalekṣaṇam||
èddel̤u! hiṃdè nānu capalekṣaṇa abhimanyuvannu noḍuttiddaṃtèye iruva dhīmaṃta lokanātha puṃḍarīkapalākṣanannu noḍu!”
14068014a evaṃ vipralapaṃtīṃ tu dṛṣṭvā nipatitāṃ punaḥ|
14068014c uttarāṃ tāḥ striyaḥ sarvāḥ punarutthāpayaṃtyuta||
ī rīti rodisuttā punaḥ bidda uttarèyannu noḍi ā èlla strīyarū aval̤annu punaḥ èddu kul̤l̤irisidaru.
14068015a utthāya tu punardhairyāttadā matsyapateḥ sutā|
14068015c prāṃjaliḥ puṃḍarīkākṣaṃ bhūmāvevābhyavādayat||
matsyapatiya magal̤u melèddu dhairyataṃdukòṃḍu kul̤italliṃdale punaḥ puṃḍarīkākṣanigè kaimugidal̤u.
14068016a śrutvā sa tasyā vipulaṃ vilāpaṃ puruṣarṣabhaḥ|
14068016c upaspṛśya tataḥ kṛṣṇo brahmāstraṃ saṃjahāra tat||
aval̤a ā vipula vilāpavannu kel̤i puruṣarṣabha kṛṣṇanu ācamana māḍi brahmāstravannu upaśamanagòl̤isidanu.
14068017a pratijajñe ca dāśārhastasya jīvitamacyutaḥ|
14068017c abravīcca viśuddhātmā sarvaṃ viśrāvayanjagat||
viśuddhātmā dāśārha acyutanu maguvannu jīvitagòl̤isalosuga jagattèllavū kel̤uvaṃtè pratijñèmāḍi iṃtèṃdanu:
14068018a na bravīmyuttare mithyā satyametadbhaviṣyati|
14068018c eṣa saṃjīvayāmyenaṃ paśyatāṃ sarvadehinām||
“uttare! nānu sul̤l̤uhel̤uvavanalla. idu satyavāgiye naḍèyuttadè. sarvadehigal̤ū noḍuttiruvaṃtèye nānu ivanannu badukisuttenè!
14068019a noktapūrvaṃ mayā mithyā svaireṣvapi kadā cana|
14068019c na ca yuddhe parāvṛttastathā saṃjīvatāmayam||
ī mòdalu nānu parihāsakkāgiyū èṃdū sul̤l̤uhel̤irade iddarè mattu yuddhadiṃda parāṅmukhanāgade iddiddarè ivanu badukali!
14068020a yathā me dayito dharmo brāhmaṇāśca viśeṣataḥ|
14068020c abhimanyoḥ suto jāto mṛto jīvatvayaṃ tathā||
nanagè dharma mattu adarallū viśeṣavāgi brāhmaṇaru priyarāgiddārè èṃdādarè abhimanyuvina ī sattuhuṭṭiruva maganu jīvitanāgali!
14068021a yathāhaṃ nābhijānāmi vijayena kadā cana|
14068021c virodhaṃ tena satyena mṛto jīvatvayaṃ śiśuḥ||
vijaya arjunanigè èṃdū virodhavāgi nānu naḍèdukòṃḍidudu nènapilla. ā satyadiṃda ī mṛta śiśuvu jīvitagòl̤l̤ali!
14068022a yathā satyaṃ ca dharmaśca mayi nityaṃ pratiṣṭhitau|
14068022c tathā mṛtaḥ śiśurayaṃ jīvatāmabhimanyujaḥ||
satya-dharmagal̤u nityavū nannalli hegè pratiṣṭhitagòṃḍivèyo hāgè abhimanyuvina ī mṛta śiśuvu jīvitanāgali!
14068023a yathā kaṃsaśca keśī ca dharmeṇa nihatau mayā|
14068023c tena satyena bālo'yaṃ punarujjīvatāmiha||
kaṃsa-keśiyaru nanniṃda dharmapūrvakavāgiye hatarādarènnuva ā satyadiṃda ī bālakanu punaḥ jīvitanāgali!”
14068024a ityukto vāsudevena sa bālo bharatarṣabha|
14068024c śanaiḥ śanairmahārāja prāspaṃdata sacetanaḥ||
bharatarṣabha! mahārāja! vāsudevanu hīgè hel̤alu ā bālakanu mèlla mèllane cetanagòṃḍu avayavagal̤annu āḍisatòḍagidanu.”
samāpti
iti śrīmahābhārate aśvamedhikaparvaṇi parikṣitsaṃjīvane aṣṭaṣaṣṭitamo'dhyāyaḥ||
idu śrīmahābhāratadalli aśvamedhikaparvadalli parikṣitsaṃjīvana ènnuva aravattèṃṭane adhyāyavu.