052: uttaṃkopākhyāne kṛṣṇottaṃkasamāgamaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

aśvamedhika parva

aśvamedhika parva

adhyāya 52

sāra

mārgadalli dòrakida muni uttaṃkanu kuru-pāṃḍavara naḍuvè saṃdhiyu yaśasviyāyite èṃdu kṛṣṇanalli kel̤uvudu (1-14). kṛṣṇanu yuddhadalli sarva dhārtarāṣṭrarū nāśavādudannu hel̤alu uttaṃkanu avanigè śāpavannu kòḍalu muṃdādudu (15-26).

14052001 vaiśaṃpāyana uvāca
14052001a tathā prayāṃtaṃ vārṣṇeyaṃ dvārakāṃ bharatarṣabhāḥ|
14052001c pariṣvajya nyavartaṃta sānuyātrāḥ paraṃtapāḥ||

vaiśaṃpāyananu hel̤idanu: “hīgè vārṣṇeyanu dvārakègè hòraḍuvāga paraṃtapa bharatarṣabharu avanannu gāḍhavāgi ālaṃgisi bīl̤kòṭṭu sevakaròḍanè hiṃdirugidaru.

14052002a punaḥ punaśca vārṣṇeyaṃ paryaṣvajata phalgunaḥ|
14052002c ā cakṣurviṣayāccainaṃ dadarśa ca punaḥ punaḥ||

phalgunanu vārṣṇeyanannu punaḥ punaḥ tabbikòṃḍanu. avanu kāṇuvavarègè punaḥ punaḥ avana kaḍè noḍuttale iddanu.

14052003a kṛccreṇaiva ca tāṃ pārtho goviṃde viniveśitām|
14052003c saṃjahāra tadā dṛṣṭiṃ kṛṣṇaścāpyaparājitaḥ||

goviṃdananne noḍuttidda pārthanu avanu kāṇadaṃtādāga kaṣṭadiṃdale tanna dṛṣṭiyannu hiṃdè tègèdukòṃḍanu. aparājita kṛṣṇanū kūḍa hāgèye māḍidanu.

14052004a tasya prayāṇe yānyāsannimittāni mahātmanaḥ|
14052004c bahūnyadbhutarūpāṇi tāni me gadataḥ śṛṇu||

ā mahātmanu prayāṇisuvāga aneka adbhuta nimittagal̤u kaṃḍubaṃdavu. avugal̤a kuritu hel̤uttenè. kel̤u.

14052005a vāyurvegena mahatā rathasya purato vavau|
14052005c kurvanniḥśarkaraṃ mārgaṃ virajaskamakaṃṭakam||

bhirugāl̤iyu vegadiṃda rathada muṃdè bīsi mārgadalli kallu, dhūl̤u mattu mul̤l̤ugal̤u iradaṃtè māḍitu.

14052006a vavarṣa vāsavaścāpi toyaṃ śuci sugaṃdhi ca|
14052006c divyāni caiva puṣpāṇi purataḥ śārṅradhanvanaḥ||

iṃdranū kūḍa śāṃṅradhanviya èdiru śubhravū sugaṃdhayuktavū āda mal̤èyannū divya puṣpagal̤annū surisidanu.

14052007a sa prayāto mahābāhuḥ sameṣu marudhanvasu|
14052007c dadarśātha muniśreṣṭhamuttaṃkamamitaujasam||

ā mahābāhuvu samapradeśagal̤alli mattu marubhūmigal̤alli prayāṇisuttiddāga alli amitaujasa muniśreṣṭha uttaṃkanannu kaṃḍanu.

14052008a sa taṃ saṃpūjya tejasvī muniṃ pṛthulalocanaḥ|
14052008c pūjitastena ca tadā paryapṛccadanāmayam||

viśālākṣanu ā tejasvī muniyannu pūjisidanu. avaniṃda pratipūjèyannu paḍèdu kṛṣṇanu avana yogakṣemavannu vicārisidanu.

14052009a sa pṛṣṭaḥ kuśalaṃ tena saṃpūjya madhusūdanam|
14052009c uttaṃko brāhmaṇaśreṣṭhastataḥ papracca mādhavam||

kuśala praśnèyannu kel̤ida madhusūdananannu pūjisi brāhmaṇaśreṣṭha uttaṃkanu mādhavanannu praśnisidanu:

14052010a kacciccaure tvayā gatvā kurupāṃḍavasadma tat|
14052010c kṛtaṃ saubhrātramacalaṃ tanme vyākhyātumarhasi||

“śaure! nīnu kuru-pāṃḍavara sadanagal̤igè hogi èraḍū paṃgaḍagal̤alli uttama bhrātṛbhāvavannu uṃṭumāḍisi baṃdèyā? adara kuritu nīnu nanagè hel̤abeku.

14052011a abhisaṃdhāya tānvīrānupāvṛtto'si keśava|
14052011c saṃbaṃdhinaḥ sudayitānsatataṃ vṛṣṇipuṃgava||

keśava! vṛṣṇipuṃgava! satatavū ninna saṃbaṃdhigal̤ū prītipātrarū āda ā vīrara naḍuvè saṃdhiyannu naḍèsikòṭṭu baṃdèyā?

14052012a kaccitpāṃḍusutāḥ paṃca dhṛtarāṣṭrasya cātmajāḥ|
14052012c lokeṣu vihariṣyaṃti tvayā saha paraṃtapa||

paraṃtapa! aivaru pāṃḍusutaru mattu dhṛtarāṣṭrana makkal̤u ninnòḍanè lokagal̤alli viharisuttiddārè tāne?

14052013a svarāṣṭreṣu ca rājānaḥ kaccitprāpsyaṃti vai sukham|
14052013c kauraveṣu praśāṃteṣu tvayā nāthena mādhava||

mādhava! nāthanāda nīnu kauravaralli śāṃtiyannu erpaḍisida naṃtara rājaru tamma tamma rāṣṭragal̤alli sukhadiṃda iruvaru tāne?

14052014a yā me saṃbhāvanā tāta tvayi nityamavartata|
14052014c api sā saphalā kṛṣṇa kṛtā te bharatānprati||

kṛṣṇa! magū! nīnu hāgèye māḍuttīyè èṃdu nanagè saṃpūrṇavāda bharavasèyidditu. ekèṃdarè bhāratara prati ninagiruva prītiyiṃdāgi saṃdhiyu saphalavāgale bekittu!”

14052015 vāsudeva uvāca
14052015a kṛto yatno mayā brahmansaubhrātre kauravānprati|
14052015c na cāśakyaṃta saṃdhātuṃ te'dharmarucayo mayā||

vāsudevanu hel̤idanu: “brahman! kauravaralli paraspara saubhrātṛtvavannuṃṭumāḍalu nānu prayatnisidè. ādarè adharmadalliye āsaktarāda avaru saṃdhimāḍikòl̤l̤uvaṃtè māḍalu nanagè śakyavāgalilla.

14052016a tataste nidhanaṃ prāptāḥ sarve sasutabāṃdhavāḥ|
14052016c na diṣṭamabhyatikrāṃtuṃ śakyaṃ buddhyā balena vā|
14052016e maharṣe viditaṃ nūnaṃ sarvametattavānagha||

anaṃtara avarèllarū makkal̤u-bāṃdhavaròṃdigè nidhanahòṃdidaru. buddhi athavā balagal̤iṃda daivavannu atikramisalu śakyavilla. maharṣe! anagha! ivèllavū ninagè til̤ididde āgivè!

14052017a te'tyakrāmanmatiṃ mahyaṃ bhīṣmasya vidurasya ca|
14052017c tato yamakṣayaṃ jagmuḥ samāsādyetaretaram||

mahāmati bhīṣma mattu vidurara salahègal̤annu atikramisi avaru parasparararòḍanè horāḍi yamakṣayakkè hodaru.

14052018a paṃca vai pāṃḍavāḥ śiṣṭā hatamitrā hatātmajāḥ|
14052018c dhārtarāṣṭrāśca nihatāḥ sarve sasutabāṃdhavāḥ||

makkal̤annū mitrarannu kal̤èdukòṃḍa aivaru pāṃḍavaru mātra ul̤idukòṃḍiddārè. dhārtarāṣṭrarèllarū makkal̤u-bāṃdhavaròḍanè hatarāgiddārè.”

14052019a ityuktavacane kṛṣṇe bhṛśaṃ krodhasamanvitaḥ|
14052019c uttaṃkaḥ pratyuvācainaṃ roṣādutphālya locane||

kṛṣṇanu hīgè hel̤alu uttaṃkanu atyaṃta krodhasamanvitanādanu. roṣadiṃda kaṇṇugal̤annu aral̤isikòṃḍu avanu ī mātugal̤annāḍidanu:

14052020a yasmāccaktena te kṛṣṇa na trātāḥ kurupāṃḍavāḥ|
14052020c saṃbaṃdhinaḥ priyāstasmāccapsye'haṃ tvāmasaṃśayam||

“kṛṣṇa! śaktanāgiddarū saṃbaṃdhigal̤ū priyarū āgidda kuru-pāṃḍavarannu nīnu rakṣisalilla. ādudariṃda ninnannīga śapisuttenè. idaralli saṃśayave illa!

14052021a na ca te prasabhaṃ yasmātte nigṛhya nivartitāḥ|
14052021c tasmānmanyuparītastvāṃ śapsyāmi madhusūdana||

madhusūdana! balavannu prayogisiyādarū nīnu avarannu taḍèyabahudāgittu. vināśadiṃda pārumāḍabahudāgittu. ādarè nīnu hāgè māḍalilla. idariṃda kupitanāgi nānu ninnannu śapisuttenè.

14052022a tvayā hi śaktena satā mithyācāreṇa mādhava|
14052022c upacīrṇāḥ kuruśreṣṭhā yastvetānsamupekṣathāḥ||

mādhava! taḍèyalu śaktanāgiddarū nīnu paraspararannu nāśagòl̤isida kuruśreṣṭharannu mithyācāradiṃda upekṣisidè!”

14052023 vāsudeva uvāca
14052023a śṛṇu me vistareṇedaṃ yadvakṣye bhṛgunaṃdana|
14052023c gṛhāṇānunayaṃ cāpi tapasvī hyasi bhārgava||

vāsudevanu hel̤idanu: “bhṛgunaṃdana! bhārgava! nīnu tapasviyāgiruvè! kopagòl̤l̤abeḍa! nānu hel̤uvudannu samagravāgi kel̤i nanna prārthanèyannu aṃgīkarisu.

14052024a śrutvā tvametadadhyātmaṃ muṃcethāḥ śāpamadya vai|
14052024c na ca māṃ tapasālpena śakto'bhibhavituṃ pumān||

nanniṃda ādhyātmatattvavannu kel̤idanaṃtara nīnu nanagè śāpavannu kòḍabahudu. alpa tapassiniṃda yāva puruṣanū nannannu tiraskarisalāranu.

14052025a na ca te tapaso nāśamiccāmi japatāṃ vara|
14052025c tapaste sumahaddīptaṃ guravaścāpi toṣitāḥ||

japigal̤alli śreṣṭhane! ninna tapassu nāśavāguvudannu nānu bayasuvudilla. guruvannu tṛptigòl̤isuruva ninna tapassu mahā dīptavādudu.

14052026a kaumāraṃ brahmacaryaṃ te jānāmi dvijasattama|
14052026c duḥkhārjitasya tapasastasmānneccāmi te vyayam||

dvijasattama! bālyadiṃdale nīnu brahmacaryavannu pālisuttiruvè èṃdu til̤ididdenè. ādudariṃda kaṣṭadiṃda saṃpādisida ninna ī tapassannu vyayagòl̤isalu nānu iṣṭapaḍuvudilla.”

samāpti

iti śrīmahābhārate aśvamedhikaparvaṇi uttaṃkopākhyāne kṛṣṇottaṃkasamāgame dvipaṃcāśattamo'dhyāyaḥ||
idu śrīmahābhāratadalli aśvamedhikaparvadalli uttaṃkopākhyāne kṛṣṇottaṃkasamāgama ènnuva aivattèraḍane adhyāyavu.