praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
aśvamedhika parva
aśvamedhika parva
adhyāya 52
sāra
mārgadalli dòrakida muni uttaṃkanu kuru-pāṃḍavara naḍuvè saṃdhiyu yaśasviyāyite èṃdu kṛṣṇanalli kel̤uvudu (1-14). kṛṣṇanu yuddhadalli sarva dhārtarāṣṭrarū nāśavādudannu hel̤alu uttaṃkanu avanigè śāpavannu kòḍalu muṃdādudu (15-26).
14052001 vaiśaṃpāyana uvāca
14052001a tathā prayāṃtaṃ vārṣṇeyaṃ dvārakāṃ bharatarṣabhāḥ|
14052001c pariṣvajya nyavartaṃta sānuyātrāḥ paraṃtapāḥ||
vaiśaṃpāyananu hel̤idanu: “hīgè vārṣṇeyanu dvārakègè hòraḍuvāga paraṃtapa bharatarṣabharu avanannu gāḍhavāgi ālaṃgisi bīl̤kòṭṭu sevakaròḍanè hiṃdirugidaru.
14052002a punaḥ punaśca vārṣṇeyaṃ paryaṣvajata phalgunaḥ|
14052002c ā cakṣurviṣayāccainaṃ dadarśa ca punaḥ punaḥ||
phalgunanu vārṣṇeyanannu punaḥ punaḥ tabbikòṃḍanu. avanu kāṇuvavarègè punaḥ punaḥ avana kaḍè noḍuttale iddanu.
14052003a kṛccreṇaiva ca tāṃ pārtho goviṃde viniveśitām|
14052003c saṃjahāra tadā dṛṣṭiṃ kṛṣṇaścāpyaparājitaḥ||
goviṃdananne noḍuttidda pārthanu avanu kāṇadaṃtādāga kaṣṭadiṃdale tanna dṛṣṭiyannu hiṃdè tègèdukòṃḍanu. aparājita kṛṣṇanū kūḍa hāgèye māḍidanu.
14052004a tasya prayāṇe yānyāsannimittāni mahātmanaḥ|
14052004c bahūnyadbhutarūpāṇi tāni me gadataḥ śṛṇu||
ā mahātmanu prayāṇisuvāga aneka adbhuta nimittagal̤u kaṃḍubaṃdavu. avugal̤a kuritu hel̤uttenè. kel̤u.
14052005a vāyurvegena mahatā rathasya purato vavau|
14052005c kurvanniḥśarkaraṃ mārgaṃ virajaskamakaṃṭakam||
bhirugāl̤iyu vegadiṃda rathada muṃdè bīsi mārgadalli kallu, dhūl̤u mattu mul̤l̤ugal̤u iradaṃtè māḍitu.
14052006a vavarṣa vāsavaścāpi toyaṃ śuci sugaṃdhi ca|
14052006c divyāni caiva puṣpāṇi purataḥ śārṅradhanvanaḥ||
iṃdranū kūḍa śāṃṅradhanviya èdiru śubhravū sugaṃdhayuktavū āda mal̤èyannū divya puṣpagal̤annū surisidanu.
14052007a sa prayāto mahābāhuḥ sameṣu marudhanvasu|
14052007c dadarśātha muniśreṣṭhamuttaṃkamamitaujasam||
ā mahābāhuvu samapradeśagal̤alli mattu marubhūmigal̤alli prayāṇisuttiddāga alli amitaujasa muniśreṣṭha uttaṃkanannu kaṃḍanu.
14052008a sa taṃ saṃpūjya tejasvī muniṃ pṛthulalocanaḥ|
14052008c pūjitastena ca tadā paryapṛccadanāmayam||
viśālākṣanu ā tejasvī muniyannu pūjisidanu. avaniṃda pratipūjèyannu paḍèdu kṛṣṇanu avana yogakṣemavannu vicārisidanu.
14052009a sa pṛṣṭaḥ kuśalaṃ tena saṃpūjya madhusūdanam|
14052009c uttaṃko brāhmaṇaśreṣṭhastataḥ papracca mādhavam||
kuśala praśnèyannu kel̤ida madhusūdananannu pūjisi brāhmaṇaśreṣṭha uttaṃkanu mādhavanannu praśnisidanu:
14052010a kacciccaure tvayā gatvā kurupāṃḍavasadma tat|
14052010c kṛtaṃ saubhrātramacalaṃ tanme vyākhyātumarhasi||
“śaure! nīnu kuru-pāṃḍavara sadanagal̤igè hogi èraḍū paṃgaḍagal̤alli uttama bhrātṛbhāvavannu uṃṭumāḍisi baṃdèyā? adara kuritu nīnu nanagè hel̤abeku.
14052011a abhisaṃdhāya tānvīrānupāvṛtto'si keśava|
14052011c saṃbaṃdhinaḥ sudayitānsatataṃ vṛṣṇipuṃgava||
keśava! vṛṣṇipuṃgava! satatavū ninna saṃbaṃdhigal̤ū prītipātrarū āda ā vīrara naḍuvè saṃdhiyannu naḍèsikòṭṭu baṃdèyā?
14052012a kaccitpāṃḍusutāḥ paṃca dhṛtarāṣṭrasya cātmajāḥ|
14052012c lokeṣu vihariṣyaṃti tvayā saha paraṃtapa||
paraṃtapa! aivaru pāṃḍusutaru mattu dhṛtarāṣṭrana makkal̤u ninnòḍanè lokagal̤alli viharisuttiddārè tāne?
14052013a svarāṣṭreṣu ca rājānaḥ kaccitprāpsyaṃti vai sukham|
14052013c kauraveṣu praśāṃteṣu tvayā nāthena mādhava||
mādhava! nāthanāda nīnu kauravaralli śāṃtiyannu erpaḍisida naṃtara rājaru tamma tamma rāṣṭragal̤alli sukhadiṃda iruvaru tāne?
14052014a yā me saṃbhāvanā tāta tvayi nityamavartata|
14052014c api sā saphalā kṛṣṇa kṛtā te bharatānprati||
kṛṣṇa! magū! nīnu hāgèye māḍuttīyè èṃdu nanagè saṃpūrṇavāda bharavasèyidditu. ekèṃdarè bhāratara prati ninagiruva prītiyiṃdāgi saṃdhiyu saphalavāgale bekittu!”
14052015 vāsudeva uvāca
14052015a kṛto yatno mayā brahmansaubhrātre kauravānprati|
14052015c na cāśakyaṃta saṃdhātuṃ te'dharmarucayo mayā||
vāsudevanu hel̤idanu: “brahman! kauravaralli paraspara saubhrātṛtvavannuṃṭumāḍalu nānu prayatnisidè. ādarè adharmadalliye āsaktarāda avaru saṃdhimāḍikòl̤l̤uvaṃtè māḍalu nanagè śakyavāgalilla.
14052016a tataste nidhanaṃ prāptāḥ sarve sasutabāṃdhavāḥ|
14052016c na diṣṭamabhyatikrāṃtuṃ śakyaṃ buddhyā balena vā|
14052016e maharṣe viditaṃ nūnaṃ sarvametattavānagha||
anaṃtara avarèllarū makkal̤u-bāṃdhavaròṃdigè nidhanahòṃdidaru. buddhi athavā balagal̤iṃda daivavannu atikramisalu śakyavilla. maharṣe! anagha! ivèllavū ninagè til̤ididde āgivè!
14052017a te'tyakrāmanmatiṃ mahyaṃ bhīṣmasya vidurasya ca|
14052017c tato yamakṣayaṃ jagmuḥ samāsādyetaretaram||
mahāmati bhīṣma mattu vidurara salahègal̤annu atikramisi avaru parasparararòḍanè horāḍi yamakṣayakkè hodaru.
14052018a paṃca vai pāṃḍavāḥ śiṣṭā hatamitrā hatātmajāḥ|
14052018c dhārtarāṣṭrāśca nihatāḥ sarve sasutabāṃdhavāḥ||
makkal̤annū mitrarannu kal̤èdukòṃḍa aivaru pāṃḍavaru mātra ul̤idukòṃḍiddārè. dhārtarāṣṭrarèllarū makkal̤u-bāṃdhavaròḍanè hatarāgiddārè.”
14052019a ityuktavacane kṛṣṇe bhṛśaṃ krodhasamanvitaḥ|
14052019c uttaṃkaḥ pratyuvācainaṃ roṣādutphālya locane||
kṛṣṇanu hīgè hel̤alu uttaṃkanu atyaṃta krodhasamanvitanādanu. roṣadiṃda kaṇṇugal̤annu aral̤isikòṃḍu avanu ī mātugal̤annāḍidanu:
14052020a yasmāccaktena te kṛṣṇa na trātāḥ kurupāṃḍavāḥ|
14052020c saṃbaṃdhinaḥ priyāstasmāccapsye'haṃ tvāmasaṃśayam||
“kṛṣṇa! śaktanāgiddarū saṃbaṃdhigal̤ū priyarū āgidda kuru-pāṃḍavarannu nīnu rakṣisalilla. ādudariṃda ninnannīga śapisuttenè. idaralli saṃśayave illa!
14052021a na ca te prasabhaṃ yasmātte nigṛhya nivartitāḥ|
14052021c tasmānmanyuparītastvāṃ śapsyāmi madhusūdana||
madhusūdana! balavannu prayogisiyādarū nīnu avarannu taḍèyabahudāgittu. vināśadiṃda pārumāḍabahudāgittu. ādarè nīnu hāgè māḍalilla. idariṃda kupitanāgi nānu ninnannu śapisuttenè.
14052022a tvayā hi śaktena satā mithyācāreṇa mādhava|
14052022c upacīrṇāḥ kuruśreṣṭhā yastvetānsamupekṣathāḥ||
mādhava! taḍèyalu śaktanāgiddarū nīnu paraspararannu nāśagòl̤isida kuruśreṣṭharannu mithyācāradiṃda upekṣisidè!”
14052023 vāsudeva uvāca
14052023a śṛṇu me vistareṇedaṃ yadvakṣye bhṛgunaṃdana|
14052023c gṛhāṇānunayaṃ cāpi tapasvī hyasi bhārgava||
vāsudevanu hel̤idanu: “bhṛgunaṃdana! bhārgava! nīnu tapasviyāgiruvè! kopagòl̤l̤abeḍa! nānu hel̤uvudannu samagravāgi kel̤i nanna prārthanèyannu aṃgīkarisu.
14052024a śrutvā tvametadadhyātmaṃ muṃcethāḥ śāpamadya vai|
14052024c na ca māṃ tapasālpena śakto'bhibhavituṃ pumān||
nanniṃda ādhyātmatattvavannu kel̤idanaṃtara nīnu nanagè śāpavannu kòḍabahudu. alpa tapassiniṃda yāva puruṣanū nannannu tiraskarisalāranu.
14052025a na ca te tapaso nāśamiccāmi japatāṃ vara|
14052025c tapaste sumahaddīptaṃ guravaścāpi toṣitāḥ||
japigal̤alli śreṣṭhane! ninna tapassu nāśavāguvudannu nānu bayasuvudilla. guruvannu tṛptigòl̤isuruva ninna tapassu mahā dīptavādudu.
14052026a kaumāraṃ brahmacaryaṃ te jānāmi dvijasattama|
14052026c duḥkhārjitasya tapasastasmānneccāmi te vyayam||
dvijasattama! bālyadiṃdale nīnu brahmacaryavannu pālisuttiruvè èṃdu til̤ididdenè. ādudariṃda kaṣṭadiṃda saṃpādisida ninna ī tapassannu vyayagòl̤isalu nānu iṣṭapaḍuvudilla.”
samāpti
iti śrīmahābhārate aśvamedhikaparvaṇi uttaṃkopākhyāne kṛṣṇottaṃkasamāgame dvipaṃcāśattamo'dhyāyaḥ||
idu śrīmahābhāratadalli aśvamedhikaparvadalli uttaṃkopākhyāne kṛṣṇottaṃkasamāgama ènnuva aivattèraḍane adhyāyavu.