praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
aśvamedhika parva
aśvamedhika parva
adhyāya 44
sāra
kṛṣṇanu arjunanigè mokṣa viṣayaka guru-śiṣyara saṃvādavannu muṃduvarisi hel̤idudu (1-21).
14044001 brahmovāca
14044001a yadādimadhyaparyaṃtaṃ grahaṇopāyameva ca|
14044001c nāmalakṣaṇasaṃyuktaṃ sarvaṃ vakṣyāmi tattvataḥ||
brahmanu hel̤idanu: “nānīga èllavugal̤a nāma-lakṣaṇa saṃyutavāda ādi-madhya-aṃtyagal̤annu mattu avugal̤annu grahisuva upāyagal̤annu iddahāgè hel̤uttenè.
14044002a ahaḥ pūrvaṃ tato rātrirmāsāḥ śuklādayaḥ smṛtāḥ|
14044002c śraviṣṭhādīni ṛkṣāṇi ṛtavaḥ śiśirādayaḥ||
mòdalu rātri, naṃtara hagalu. māsagal̤u śuklapakṣadiṃda prāraṃbhisidavu. śravaṇadiṃda nakṣatragal̤u prāraṃbhavādavu. śiśiradiṃda ṛtugal̤u prāraṃbhisidavu èṃdu nènapinallivè.
14044003a bhūmirādistu gaṃdhānāṃ rasānāmāpa eva ca|
14044003c rūpāṇāṃ jyotirādistu sparśādirvāyurucyate|
14044003e śabdasyādistathākāśameṣa bhūtakṛto guṇaḥ||
bhūmiyu gaṃdhagal̤a mattu āpavu rasagal̤a ādi. rūpagal̤a ādiyu jyoti mattu sparśagal̤a ādiyu vāyu èṃdu hel̤uttārè. hāgèye śabdhada ādi ākāśa. ivu paṃcabhūtagal̤u uṃṭumāḍida guṇagal̤u.
14044004a ataḥ paraṃ pravakṣyāmi bhūtānāmādimuttamam|
14044004c ādityo jyotiṣāmādiragnirbhūtādiriṣyate||
innu muṃdè uttama bhūtagal̤alli mòdalanèyadu yāvuvèṃdu hel̤uttenè. jyotiyiruva samastakkè ādityanu mòdalanèyavanu. bhūtagal̤igèlla agniyu ādiyèṃdu hel̤uttārè.
14044005a sāvitrī sarvavidyānāṃ devatānāṃ prajāpatiḥ|
14044005c oṃkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca|
14044005e yadyasminniyataṃ loke sarvaṃ sāvitramucyate||
sarvavidyègal̤igū sāvitriyu ādi. devatègal̤alli mòdalanèyavanu prajāpati. sarvavedagal̤alli oṃkāravu ādi. vākkigè prāṇavu ādi. ī lokadalli niyata vākkugal̤èllavakkū sāvitriye mūlavèṃdu hel̤uttārè.
14044006a gāyatrī caṃdasāmādiḥ paśūnāmaja ucyate|
14044006c gāvaścatuṣpadāmādirmanuṣyāṇāṃ dvijātayaḥ||
chaṃdassugal̤alli gāyatriye mòdalanèyadu. paśugal̤alli mòdalinavanu aja èṃdu hel̤uttārè. gove nālku kālugal̤ul̤l̤a prāṇigal̤alli mòdalanèyadu. dvijātiyavare manuṣyaralli mòdalu huṭṭidavaru.
14044007a śyenaḥ patatriṇāmādiryajñānāṃ hutamuttamam|
14044007c parisarpiṇāṃ tu sarveṣāṃ jyeṣṭhaḥ sarpo dvijottamāḥ||
dvijottamare! pakṣigal̤alli giḍugavu mòdalanèyadu. yajñagal̤alli āhutiyu mòdalanèyadu. haridāḍuva prāṇigal̤èllavugal̤alli sarpavu hiriyadu.
14044008a kṛtamādiryugānāṃ ca sarveṣāṃ nātra saṃśayaḥ|
14044008c hiraṇyaṃ sarvaratnānāmoṣadhīnāṃ yavāstathā||
sarva yugagal̤alli kṛtavu mòdalanèyadu ènnuvudaralli saṃśayavilla. sarvaratnagal̤alli hiraṇyavu mòdalanèyadu mattu auṣadhigal̤alli godhiye mòdalanèyadu.
14044009a sarveṣāṃ bhakṣyabhojyānāmannaṃ paramamucyate|
14044009c dravāṇāṃ caiva sarveṣāṃ peyānāmāpa uttamāḥ||
sarva bhakṣyabhojyagal̤alli annave paramavèṃdu hel̤uttārè. èlla dravagal̤alli mattu pānīyagal̤alli nīre uttamavu.
14044010a sthāvarāṇāṃ ca bhūtānāṃ sarveṣāmaviśeṣataḥ|
14044010c brahmakṣetraṃ sadā puṇyaṃ plakṣaḥ prathamajaḥ smṛtaḥ||
samasta sthāvaragal̤alli puṣkarakṣetravu sadā puṇyakaravādudu. aśvatthavu vṛkṣagal̤alèllā mòdalanèyadèṃdu hel̤uttārè.
14044011a ahaṃ prajāpatīnāṃ ca sarveṣāṃ nātra saṃśayaḥ|
14044011c mama viṣṇuraciṃtyātmā svayaṃbhūriti sa smṛtaḥ||
sarva prajāpatigal̤alli nāne mòdalanèyavanu ènnuvudaralli saṃśayavilla. nanagiṃtalū mòdalanèyavanu aciṃtyātmā viṣṇu. avanannu svayaṃbhū èṃdu karèyuttārè.
14044012a parvatānāṃ mahāmeruḥ sarveṣāmagrajaḥ smṛtaḥ|
14044012c diśāṃ ca pradiśāṃ cordhvā digjātā prathamaṃ tathā|| 1
parvatagal̤igèllā mahāmeruvu mòdalanèyadèṃdu hel̤uttārè. hāgèye dikku upadikkugal̤alli pūrvavu mòdalanèyadu.
14044013a tathā tripathagā gaṃgā nadīnāmagrajā smṛtā|
14044013c tathā sarodapānānāṃ sarveṣāṃ sāgaro'grajaḥ||
hāgèye nadigal̤alli tripathagè gaṃgèyu agrajal̤èṃdu hel̤uttārè. hāgèye sarovara-jalāśayagal̤èllavugal̤alli agrajavu sāgara.
14044014a devadānavabhūtānāṃ piśācoragarakṣasām|
14044014c narakinnarayakṣāṇāṃ sarveṣāmīśvaraḥ prabhuḥ||
deva, dānava, bhūta, piśāca, uraga, rākṣasa, nara, kinnara, yakṣarèllara prabhuvu īśvaranu.
14044015a ādirviśvasya jagato viṣṇurbrahmamayo mahān|
14044015c bhūtaṃ parataraṃ tasmāttrailokye neha vidyate||
brahmamayanāda mahān viṣṇuvu ī jagattu-viśvada ādiyu. avanigiṃtalū adhikarādavaru mūru lokagal̤alli yārū illa.
14044016a āśramāṇāṃ ca gārhasthyaṃ sarveṣāṃ nātra saṃśayaḥ|
14044016c lokānāmādiravyaktaṃ sarvasyāṃtastadeva ca||
āśramagal̤alèllā gṛhasthāśramavu adhika ènnuvudaralli saṃśayavilla. sarva lokagal̤a ādi mattu aṃtyavu avyakta prakṛti.
14044017a ahānyastamayāṃtāni udayāṃtā ca śarvarī|
14044017c sukhasyāṃtaḥ sadā duḥkhaṃ duḥkhasyāṃtaḥ sadā sukham||
hagaligè kattalèyu kònè. rātrigè udayavu kònè. sukhavu sadā duḥkhadalli aṃtyagòl̤l̤uttadè mattu duḥkhavu sadā sukhadalli aṃtyagòl̤l̤uttadè.
14044018a sarve kṣayāṃtā nicayāḥ patanāṃtāḥ samuccrayāḥ|
14044018c saṃyogā viprayogāṃtā maraṇāṃtaṃ hi jīvitam||
sarva saṃgrahagal̤ū nāśadalli kònègòl̤l̤uttavè. ucchrāyasthitiyu adhaḥpatanadalli kònègòl̤l̤uttadè. saṃyogavu viyogadalli kònègòl̤l̤uttadè. jīvanavu maraṇadalli aṃtyagòl̤l̤uttadè.
14044019a sarvaṃ kṛtaṃ vināśāṃtaṃ jātasya maraṇaṃ dhruvam|
14044019c aśāśvataṃ hi loke'sminsarvaṃ sthāvarajaṃgamam||
māḍidudèllavū vināśadalli kònègòl̤l̤uttavè. huṭṭidavanigè maraṇavu niścita. ī lokadalliruva yāva sthāvara-jaṃgamagal̤ū śāśvatavādavugal̤alla.
14044020a iṣṭaṃ dattaṃ tapo'dhītaṃ vratāni niyamāśca ye|
14044020c sarvametadvināśāṃtaṃ jñānasyāṃto na vidyate||
yajña, dāna, tapassu, adhyayana, vrata, niyama ivèllavū aṃtyadalli vināśagòl̤l̤uttavè. ādarè jñānakkè aṃtyavilla.
14044021a tasmājñānena śuddhena prasannātmā samāhitaḥ|
14044021c nirmamo nirahaṃkāro mucyate sarvapāpmabhiḥ||
ādudariṃda prasannātma samāhitanu nirmamanāgiddukòṃḍu nirahaṃkāranāgiddukòṃḍu śuddha jñānada mūlaka sarvapāpagal̤iṃdalū muktanāguttānè.”
samāpti
iti śrīmahābhārate aśvamedhikaparvaṇi anugītāyāṃ guruśiṣyasaṃvāde catuścatvāriṃśo'dhyāyaḥ||
idu śrīmahābhāratadalli aśvamedhikaparvadalli anugītāyāṃ guruśiṣyasaṃvāda ènnuva nalvatnālkane adhyāyavu.
-
diśāṃ pradiśāṃ cordhvaṃ dikpūrvā prathamā tathā|| èṃba pāṭhāṃtaravidè. ↩︎