039: अनुगीतायां गुरुशिष्यसंवादः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

अश्वमेधिक पर्व

अश्वमेधिक पर्व

अध्याय 39

सार

कृष्णनु अर्जुननिगॆ मोक्ष विषयक गुरु-शिष्यर संवादवन्नु मुंदुवरिसि हेळिदुदु (1-24).

14039001 ब्रह्मोवाच
14039001a नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः।
14039001c अविच्छिन्नानि दृश्यंते रजः सत्त्वं तमस्तथा।।

ब्रह्मनु हेळिदनु: “ई गुणगळन्नु प्रत्येक प्रत्येकवागि निरूपिसुवुदु शक्यविल्ल. एकॆंदरॆ रज-सत्त्व-तमगळु बेरॆबेरॆयागिरदे अविच्छिन्नवागिये काणुत्तवॆ.

14039002a अन्योन्यमनुषज्जंते अन्योन्यं चानुजीविनः।
14039002c अन्योन्यापाश्रयाः सर्वे तथान्योन्यानुवर्तिनः।।

ई गुणगळु अन्योन्यरन्नु सेरिकॊंडे इरुत्तवॆ. अन्योन्यरन्नु अवलंबिसिये इरुत्तवॆ. अन्योन्यरन्नु आश्रयिसिकॊंडिरुत्तवॆ. हागॆये अन्योन्यरन्नु अनुसरिसिकॊंडिरुत्तवॆ.

14039003a यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशयः।
14039003c यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते।।

ऎल्लियवरॆगॆ सत्त्वगुणविरुत्तदॆयो अल्लियवरॆगॆ तमोगुणवू इरुत्तदॆ ऎन्नुवुदरल्लि संशयविल्ल. हागॆये ऎल्लियवरॆगॆ तमोगुण-सत्वगुणगळिरुत्तवॆयो अल्लियवरॆगॆ रजोगुणवू इद्दे इरुत्तदॆ.

14039004a संहत्य कुर्वते यात्रां सहिताः संघचारिणः।
14039004c संघातवृत्तयो ह्येते वर्तंते हेत्वहेतुभिः।।

इवु ऒट्टिगे संघचारिगळागि यात्रॆमाडुत्तिरुत्तवॆ. शरीरगळल्लि इवु यावागलू परस्पर सेरिकॊंडे इरुत्तवॆ.

14039005a उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम्।
14039005c वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः।।

अन्योन्यरन्नु अनुसरिसिकॊंडिद्दरू अवुगळल्लि उद्रेक-अतिरेकगळुंटागुत्तवॆ. कॆलवु समयगळल्लि ऒंदु गुणवु मत्तॊंदु गुणक्किंतलू हॆच्चागिरुवुदू कम्मियागिरुवू कंडुबरुत्तदॆ.

14039006a व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत्।
14039006c अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः।।

तिर्यग्योनिगळल्लि (पशु-पक्षिगळल्लि) तमोगुणवु अधिकवागियू, रजोगुणवु अल्पवागियू मत्तु सत्त्वगुणवु अत्यल्पवागियू इरुत्तवॆ.

14039007a उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत्।
14039007c अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः।।

रजोगुणवु उद्रिक्तवादवरु मध्यस्रोत1 गतियल्लिरुत्तारॆ. अवरल्लि तमोगुणवु अल्पवागियू सत्त्वगुणवु अत्यल्पवागियू इरुत्तवॆ.

14039008a उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत्।
14039008c अल्पं तत्र रजो ज्ञेयं तमश्चाल्पतरं ततः।।

सत्त्वगुणवु उद्रिक्तवादवरु ऊर्ध्वस्रोतगतियल्लिरुत्तारॆ. अवरल्लि रजोगुणवु अल्पवागियू तमोगुणवु अत्यल्पवागियू इरुत्तवॆ.

14039009a सत्त्वं वैकारिकं योनिरिंद्रियाणां प्रकाशिका।
14039009c न हि सत्त्वात्परो भावः कश्चिदन्यो विधीयते।।

इंद्रियगळिगॆ कारणीभूतवाद सत्त्वगुणवु इंद्रियगळन्नु प्रकाशगॊळिसुत्तदॆ. सत्त्वगुणक्किंतलू मिगिलाद बेरॆ धर्मवु इल्ल.

14039010a ऊर्ध्वं गच्चंति सत्त्वस्था मध्ये तिष्ठंति राजसाः।
14039010c जघन्यगुणसंयुक्ता यांत्यधस्तामसा जनाः।।

सत्त्वगुणदल्लिरुववरु स्वर्गादि उच्छलोकगळिगॆ होगुत्तारॆ. राजसगुणवु हॆच्चागिरुववरु मध्यमवाद मनुष्य लोकदल्लि हुट्टुत्तिरुत्तारॆ. अन्यवाद तामस गुणसंयुक्त जनरु अधोगतियन्नु हॊंदुत्तारॆ.

14039011a तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम्।
14039011c इत्येवं त्रिषु वर्णेषु विवर्तंते गुणास्त्रयः।।

शूद्रनल्लि तमोगुणवू, क्षत्रियनल्लि रजोगुणवू मत्तु ब्राह्मणनल्लि उत्तम सत्त्वगुणवू प्रधानवागिरुत्तदॆ. हीगॆ ई मूरु वर्णगळल्लि ई मूरु गुणगळु विशेषवागिरुत्तवॆ.

14039012a दूरादपि हि दृश्यंते सहिताः संघचारिणः।
14039012c तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम।।

ई मूरुगुणगळू जॊतॆ-जॊतॆयल्लि संचरिसुत्ता परस्पररल्लि सेरिकॊंडिरुवुदन्नु नावु दूरदिंदले काणबहुदु. आदरॆ सत्त्व-रज-तमोगुणगळु प्रत्येक-प्रत्येकवागिरुवुदन्नु नावु केळिये इल्ल.

14039013a दृष्ट्वा चादित्यमुद्यंतं कुचोराणां भयं भवेत्।
14039013c अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः।।

सूर्योदयवन्नु नोडुत्तिद्दंतॆये दुराचारिगळिगॆ भयवागुत्तदॆ. अंथह दारिहोकरु बायारिकॆयिंद पीडितरागि दुःखदिंद परितपिसुत्तारॆ.

14039014a आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः।
14039014c परितापोऽध्वगानां च राजसो गुण उच्यते।।

सूर्योदयवे सत्त्वगुणद आविर्भाव. दुराचारिगळ भयवे तमोगुण. दारिहोकर परितापवे राजस गुण ऎंदु हेळुत्तारॆ.

14039015a प्राकाश्यं सत्त्वमादित्ये संतापो राजसो गुणः।
14039015c उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु।।

सूर्यन प्रकाशवे सत्त्वगुण. अवनिंद उंटागुव संतापवे राजस गुण. पर्वकालगळल्लि आगुव सूर्यन ग्रहणगळे तम ऎंदु तिळियबेकु.

14039016a एवं ज्योतिःषु सर्वेषु विवर्तंते गुणास्त्रयः।
14039016c पर्यायेण च वर्तंते तत्र तत्र तथा तथा।।

हीगॆ ऎल्ल ज्योतिगळल्लियू ई मूरु गुणगळु अल्लल्लि ऒंदाद मेलॆ मत्तॊंदरंतॆ प्रकटवागुत्तिरुत्तवॆ मत्तु लीनवागुत्तिरुत्तवॆ.

14039017a स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः।
14039017c राजसास्तु विवर्तंते स्नेहभावस्तु सात्त्विकः।।

स्थावर मत्तु प्राणिगळल्लि तमोगुणवु अधिकवागिरुत्तदॆ. अवुगळल्लि आगुव परिवर्तनॆगळे रजो गुण. स्नेहभाववे सात्त्विक गुण.

14039018a अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते।
14039018c मासार्धमासवर्षाणि ऋतवः संधयस्तथा।।

ई गुणगळ प्रभावदिंदले हगलु, रात्रि, मास, पक्ष, वर्ष, ऋतु मत्तु संधिगळु मूरु प्रकारवागिरुत्तवॆ.

14039019a त्रिधा दानानि दीयंते त्रिधा यज्ञः प्रवर्तते।
14039019c त्रिधा लोकास्त्रिधा वेदास्त्रिधा विद्यास्त्रिधा गतिः।।

गुणभेदगळिगनुगुणवागि कॊडुव दानगळल्लि मूरु प्रकारगळिवॆ. मूरु प्रकारद यज्ञगळिवॆ, मूरु विधद लोकगळू, मूरु विधद देवतॆगळू, मूरु विधद विद्यॆगळू मत्तु मूरु प्रकारद मार्गगळू इवॆ.

14039020a भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि।
14039020c प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः।।

भूत-भव्य-भविष्यगळु, धर्म-अर्थ-कामगळू, प्राण-अपान-उदानगळू त्रिगुणात्मकवागिवॆ.

14039021a यत्किं चिदिह वै लोके सर्वमेष्वेव तत्त्रिषु।
14039021c त्रयो गुणाः प्रवर्तंते अव्यक्ता नित्यमेव तु।
14039021e सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः।।

ई लोकदल्लिरुव ऎल्लवू ई मूरुगुणगळन्नु हॊंदिरुत्तवॆ. ई मूरु गुणगळु ऎल्लदरल्लियू सदा अव्यक्तवागि कार्यमाडुत्तिरुत्तवॆ. सत्त्व-रज-तमोगुणगळ सृष्टियु सनातनवादुदु.

14039022a तमोऽव्यक्तं शिवं नित्यमजं योनिः सनातनः।
14039022c प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ।।
14039023a अनुद्रिक्तमनूनं च ह्यकंपमचलं ध्रुवम्।
14039023c सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम्।
14039023e ज्ञेयानि नामधेयानि नरैरध्यात्मचिंतकैः।।

प्रकृतिगॆ इरुव ई नामधेयगळन्नु – तम, व्यक्त, नित्य, शिव, अज, योनि, सनातन, प्रकृति, विकार, प्रलय, प्रधान, प्रभव, अप्यय, अनुद्रिक्त, अनून, अकंप, अचल, ध्रुव, सत्, असत्, त्रिगुण मत्तु अव्यक्त – आध्यात्म चिंतक मनुष्यरु तिळिदुकॊंडिरुत्तारॆ.

14039024a अव्यक्तनामानि गुणांश्च तत्त्वतो यो वेद सर्वाणि गतीश्च केवलाः।
14039024c विमुक्तदेहः प्रविभागतत्त्ववित् स मुच्यते सर्वगुणैर्निरामयः।।

अव्यक्त प्रकृतिय ई हॆसरुगळु, गुणगळु मत्तु गतिगळन्नु ऎल्लवन्नू तिळिदुकॊंडिरुव गुणविभाग तत्त्वज्ञनु सर्वगुणगळिंद मुक्तनागि निरामयनागि देहवन्नु त्यजिसुत्तानॆ.”

समाप्ति

इति श्रीमहाभारते अश्वमेधिकपर्वणि अनुगीतायां गुरुशिष्यसंवादे एकोनचत्वारिंशोऽध्यायः।।
इदु श्रीमहाभारतदल्लि अश्वमेधिकपर्वदल्लि अनुगीतायां गुरुशिष्यसंवाद ऎन्नुव मूवत्तॊंभत्तने अध्यायवु.


  1. तिर्यक् स्रोतसरु पशुगळु; मध्य स्रोतसरु मनुष्यरु मत्तु ऊर्द्वस्रोतसरु योगिगळॆंदु हेळुत्तारॆ. तिंद आहारवु हॊट्टॆयल्लि अड्डड्डवागि (तिर्यग्गति) संचरिसुवुदरिंद प्राणिगळिगॆ तिर्यग्योनिगळॆंदू, मध्यदल्लि संचरिसुवुदरिंद मनुष्यरिगॆ मध्यस्रोतसरॆंदू हेळुत्तारॆ. ऊर्ध्वस्रोतसः = ऊर्ध्वगतं स्रोतः रेतः प्रवाहः यस्य सः अर्थात् रेतस्सिन प्रवाहवन्नु कॆळमुखवागि बिडदे मेल्मुखवागि तडॆदु निल्लिसुव योगियु ऎंदु अर्थैसिद्दारॆ. ↩︎