033: anugītāyāṃ brāhmaṇagītā

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

aśvamedhika parva

aśvamedhika parva

adhyāya 33

sāra

kṛṣṇanu arjunanigè brāhmaṇa daṃpatigal̤a saṃvādavannu muṃduvarèsi hel̤idudu (1-8).

14033001 brāhmaṇa uvāca|
14033001a nāhaṃ tathā bhīru carāmi loke tathā tvaṃ māṃ tarkayase svabuddhyā|
14033001c vipro'smi mukto'smi vanecaro'smi gṛhasthadharmā brahmacārī tathāsmi||

brāhmaṇanu hel̤idanu: “bhīru! nānu hegiruvènèṃdu nīnu ninna buddhiyiṃda tarkisuttiruvè tāne? ādarè nānu hāgè lokadalli vyavaharisuttilla. vipranāgiddenè. muktanāgiddenè. vanacaranāgiddenè. gṛhasthadharmiyāgiddarū brahmacāriyāgiddenè.

14033002a nāhamasmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe|
14033002c mayā vyāptamidaṃ sarvaṃ yatkiṃ cijjagatīgatam||

śubhe! ninna kaṇṇugal̤iṃda nīnu nannannu kāṇuvaṃtè nānilla. jagattinalliruva mattu āgi hogiruva èllavannū nānu vyāpisiruvènu.

14033003a ye ke cijjaṃtavo loke jaṃgamāḥ sthāvarāśca ha|
14033003c teṣāṃ māmaṃtakaṃ viddhi dārūṇāmiva pāvakam||

kaṭṭigègal̤igè agniyu hego hāgè lokadalli enèlla jaṃgama-sthāvara jaṃtugal̤ivèyo avèllavugal̤a aṃtakanèṃdu nannannu til̤i.

14033004a rājyaṃ pṛthivyāṃ sarvasyāmatha vāpi triviṣṭape|
14033004c tathā buddhiriyaṃ vetti buddhireva dhanaṃ mama||

mūru lokagal̤alliyū pṛthviyalliyū iruva sarva rājyavannū nanna ī buddhiyu til̤idukòṃḍidè. hīgè ī buddhiye nanna dhanavu.

14033005a ekaḥ paṃthā brāhmaṇānāṃ yena gaccaṃti tadvidaḥ|
14033005c gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu|
14033005e liṃgairbahubhiravyagrairekā buddhirupāsyate||

brāhmaṇarigè brahmacarya, gārhasthya, vānaprastha mattu saṃnyāsa ī āśramagal̤alli yāvudòṃdannu anusarisidarū parama padavannu paḍèyuttārè èṃdu til̤idiruttārè. aneka lakṣaṇagal̤annu hòṃdiddarū ī āśramagal̤u avyagra buddhiyòṃdanne upāsisuttavè.

14033006a nānāliṃgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā|
14033006c te bhāvamekamāyāṃti saritaḥ sāgaraṃ yathā||

nānā lakṣaṇagal̤annu hòṃdiruva yāva āśramadalliddarū avara śamātmika buddhiyu, nadigal̤u sāgaravannu hego hāgè, òṃde bhāvavannu hòṃduttadè.

14033007a buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate|
14033007c ādyaṃtavaṃti karmāṇi śarīraṃ karmabaṃdhanam||

muktimārgavannu buddhiyiṃdale prayāṇisuttārè. śarīradiṃda prayāṇisalu sādhyavilla. karmagal̤igè ādi-aṃtyagal̤ivè. ādudariṃda śarīravu karmabaṃdhanavādudu.

14033008a tasmātte subhage nāsti paralokakṛtaṃ bhayam|
14033008c madbhāvabhāvaniratā mamaivātmānameṣyasi||

subhage! ādudariṃda ninagè paralokadalli māḍida karmagal̤a bhayaviruvudilla. ātmabhāvaniratal̤āgiruva nīnu nannaṃtèye ātmasvarūpavannu hòṃduvè.”

samāpti

iti śrīmahābhārate aśvamedhikaparvaṇi anugītāyāṃ brāhmaṇagītāsu trayastriṃśo'dhyāyaḥ||
idu śrīmahābhāratadalli aśvamedhikaparvadalli anugītāyāṃ brāhmaṇagītā ènnuva mūvatmūrane adhyāyavu.