praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
aśvamedhika parva
aśvamedhika parva
adhyāya 33
sāra
kṛṣṇanu arjunanigè brāhmaṇa daṃpatigal̤a saṃvādavannu muṃduvarèsi hel̤idudu (1-8).
14033001 brāhmaṇa uvāca|
14033001a nāhaṃ tathā bhīru carāmi loke tathā tvaṃ māṃ tarkayase svabuddhyā|
14033001c vipro'smi mukto'smi vanecaro'smi gṛhasthadharmā brahmacārī tathāsmi||
brāhmaṇanu hel̤idanu: “bhīru! nānu hegiruvènèṃdu nīnu ninna buddhiyiṃda tarkisuttiruvè tāne? ādarè nānu hāgè lokadalli vyavaharisuttilla. vipranāgiddenè. muktanāgiddenè. vanacaranāgiddenè. gṛhasthadharmiyāgiddarū brahmacāriyāgiddenè.
14033002a nāhamasmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe|
14033002c mayā vyāptamidaṃ sarvaṃ yatkiṃ cijjagatīgatam||
śubhe! ninna kaṇṇugal̤iṃda nīnu nannannu kāṇuvaṃtè nānilla. jagattinalliruva mattu āgi hogiruva èllavannū nānu vyāpisiruvènu.
14033003a ye ke cijjaṃtavo loke jaṃgamāḥ sthāvarāśca ha|
14033003c teṣāṃ māmaṃtakaṃ viddhi dārūṇāmiva pāvakam||
kaṭṭigègal̤igè agniyu hego hāgè lokadalli enèlla jaṃgama-sthāvara jaṃtugal̤ivèyo avèllavugal̤a aṃtakanèṃdu nannannu til̤i.
14033004a rājyaṃ pṛthivyāṃ sarvasyāmatha vāpi triviṣṭape|
14033004c tathā buddhiriyaṃ vetti buddhireva dhanaṃ mama||
mūru lokagal̤alliyū pṛthviyalliyū iruva sarva rājyavannū nanna ī buddhiyu til̤idukòṃḍidè. hīgè ī buddhiye nanna dhanavu.
14033005a ekaḥ paṃthā brāhmaṇānāṃ yena gaccaṃti tadvidaḥ|
14033005c gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu|
14033005e liṃgairbahubhiravyagrairekā buddhirupāsyate||
brāhmaṇarigè brahmacarya, gārhasthya, vānaprastha mattu saṃnyāsa ī āśramagal̤alli yāvudòṃdannu anusarisidarū parama padavannu paḍèyuttārè èṃdu til̤idiruttārè. aneka lakṣaṇagal̤annu hòṃdiddarū ī āśramagal̤u avyagra buddhiyòṃdanne upāsisuttavè.
14033006a nānāliṃgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā|
14033006c te bhāvamekamāyāṃti saritaḥ sāgaraṃ yathā||
nānā lakṣaṇagal̤annu hòṃdiruva yāva āśramadalliddarū avara śamātmika buddhiyu, nadigal̤u sāgaravannu hego hāgè, òṃde bhāvavannu hòṃduttadè.
14033007a buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate|
14033007c ādyaṃtavaṃti karmāṇi śarīraṃ karmabaṃdhanam||
muktimārgavannu buddhiyiṃdale prayāṇisuttārè. śarīradiṃda prayāṇisalu sādhyavilla. karmagal̤igè ādi-aṃtyagal̤ivè. ādudariṃda śarīravu karmabaṃdhanavādudu.
14033008a tasmātte subhage nāsti paralokakṛtaṃ bhayam|
14033008c madbhāvabhāvaniratā mamaivātmānameṣyasi||
subhage! ādudariṃda ninagè paralokadalli māḍida karmagal̤a bhayaviruvudilla. ātmabhāvaniratal̤āgiruva nīnu nannaṃtèye ātmasvarūpavannu hòṃduvè.”
samāpti
iti śrīmahābhārate aśvamedhikaparvaṇi anugītāyāṃ brāhmaṇagītāsu trayastriṃśo'dhyāyaḥ||
idu śrīmahābhāratadalli aśvamedhikaparvadalli anugītāyāṃ brāhmaṇagītā ènnuva mūvatmūrane adhyāyavu.