031: anugītāyāṁ brāhmaṇagītā

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

aśvamēdhika parva

aśvamēdhika parva

adhyāya 31

sāra

kr̥ṣṇanu arjunanige brāhmaṇa daṁpatigaḷa saṁvādavannu muṁduvaresi hēḷidudu 1-13).

14031001 brāhmaṇa uvāca।
14031001a trayō vai ripavō lōkē nava vai guṇataḥ smr̥tāḥ।
114031001c harṣaḥ staṁbhō'bhimānaśca trayastē sāttvikā guṇāḥ।।
14031002a śōkaḥ krōdhō'tisaṁraṁbhō rājasāstē guṇāḥ smr̥tāḥ।
14031002c svapnastaṁdrī ca mōhaśca trayastē tāmasā guṇāḥ।।

brāhmaṇanu hēḷidanu: “lōkadalli mūru guṇagaḷiṁda uṁṭāda oṁbhattu śatrugaḷiddāre: harṣa, prīti mattu abhimāna ī mūru sattvaguṇadiṁda huṭṭidavu. śōka, krōdha mattu dvēṣa ī mūru rājasa guṇadiṁda huṭṭidavu. svapna, ālasya mattu mōha ivu mūru tāmasa guṇadiṁda huṭṭidavu.

14031003a ētānnikr̥tya dhr̥timānbāṇasaṁghairataṁdritaḥ।
14031003c jētuṁ parānutsahatē praśāṁtātmā jitēṁdriyaḥ।।

praśāṁtātmanū jitēṁdriyanū ālasyarahitanū mattu dhairyavaṁtanū ādavanu bāṇasaṁghagaḷiṁda ivugaḷannu kattarisidare itara śatrugaḷannu gellaballanu.

14031004a atra gāthāḥ kīrtayaṁti purākalpavidō janāḥ।
14031004c aṁbarīṣēṇa yā gītā rājñā rājyaṁ praśāsatā।।

ī viṣayadalli hiṁdina kalpavannu tiḷida janaru rājyavannu āḷida rājā aṁbarīṣana ī gīteyannu hāḍuttāre.

14031005a samudīrṇēṣu dōṣēṣu vadhyamānēṣu sādhuṣu।
14031005c jagrāha tarasā rājyamaṁbarīṣa iti śrutiḥ।।

dōṣagaḷu heccuttiralu mattu sādhupuruṣara vadhegaḷāguttiralu aṁbarīṣanu bēganē rājyavannu tegedukoṁḍaneṁdu kēḷiddēve.

14031006a sa nigr̥hya mahādōṣānsādhūnsamabhipūjya ca।
14031006c jagāma mahatīṁ siddhiṁ gāthāṁ cēmāṁ jagāda ha।।

avanu mahādōṣagaḷannu hōgalāḍisi, sādhujanarannu gauravisi mahā siddhiyannu paḍedukoṁḍanu. āga avanu ī gīteyannu hāḍidanu:

14031007a bhūyiṣṭhaṁ mē jitā dōṣā nihatāḥ sarvaśatravaḥ।
14031007c ēkō dōṣō'vaśiṣṭastu vadhyaḥ sa na hatō mayā।।

“nānu anēka dōṣagaḷannu jayisiddēne. sarvaśatrugaḷannū saṁharisiddēne. ādare oṁdē oṁdu vadhyavāda dōṣavu uḷidukoṁḍubiṭṭide. adannu nānu saṁharisalāgalilla!

14031008a yēna yuktō jaṁturayaṁ vaitr̥ṣṇyaṁ nādhigaccati।
14031008c tr̥ṣṇārta iva nimnāni dhāvamānō na budhyatē।।

ī dōṣadiṁdāgiyē jaṁtugaḷu tr̥ptiyannu hoṁduvudilla. tr̥ṣṇārtanāgi nīca karmagaḷannu māḍuttiruvudannū tiḷiyuvudilla.

14031009a akāryamapi yēnēha prayuktaḥ sēvatē naraḥ।
14031009c taṁ lōbhamasibhistīkṣṇairnikr̥ṁtaṁtaṁ nikr̥ṁtata।।

idariṁdāgi māḍabārada kāryagaḷannū naranu māḍuttāne. ī lōbhavannu tīkṣṇa khaḍgadiṁda kattarisuvavanu biḍugaḍeyāguttāne.

14031010a lōbhāddhi jāyatē tr̥ṣṇā tataściṁtā prasajyatē।
14031010c sa lipsamānō labhatē bhūyiṣṭhaṁ rājasānguṇān।।

lōbhadiṁda tr̥ṣṇeyu huṭṭuttade. tr̥ṣṇeyiṁda ciṁteyu huṭṭuttade. avugaḷu tagalikoṁḍavanalli rājasa guṇagaḷu heccāguttave.

14031011a sa tairguṇaiḥ saṁhatadēhabaṁdhanaḥ punaḥ punarjāyati karma cēhatē।
14031011c janmakṣayē bhinnavikīrṇadēhaḥ punarmr̥tyuṁ gaccati janmani svē।।

ā guṇagaḷiṁdāgiyē avanu dēhabaṁdhanakkoḷagāgi punaḥ punaḥ huṭṭuttāne, karmagaḷannu māḍuttāne mattu hatanāguttāne. janmavu kṣayavāgalu dēhavu bhinnavāgi haraḍihōdarū punaḥ avanu janmavannu tāḷuttāne mattu mr̥tyuvannu hoṁduttāne.

14031012a tasmādēnaṁ samyagavēkṣya lōbhaṁ nigr̥hya dhr̥tyātmani rājyamiccēt।
14031012c ētadrājyaṁ nānyadastīti vidyād yastvatra rājā vijitō mamaikaḥ।।

ādudariṁda ī lōbhavannu cennāgi avalōkisi dhr̥tiyiṁda adannu nigrahisi ātmana rājyavannu bayasabēku. idē rājyavu. bēre yāvudū illa. ēkeṁdare illi rājanu nannadu ennuva oṁdannē geddiruttāne.”

14031013a iti rājñāṁbarīṣēṇa gāthā gītā yaśasvinā।
14031013c ādhirājyaṁ puraskr̥tya lōbhamēkaṁ nikr̥ṁtatā।।

idē yaśasvi rājā aṁbarīṣanu lōbhavoṁdannē kaḍidu ātmavennuva rājyavannu gauravisi hāḍida gīteyu.”

samāpti

iti śrīmahābhāratē aśvamēdhikaparvaṇi anugītāyāṁ brāhmaṇagītāsu ēkatriṁśō'dhyāyaḥ।।
idu śrīmahābhāratadalli aśvamēdhikaparvadalli anugītāyāṁ brāhmaṇagītā ennuva mūvattoṁdanē adhyāyavu.


  1. praharṣaḥ prītirānaṁdastrayastē sātvikā guṇāḥ। tuṣṇā krōdhō'bhisaṁrabdhō rājasāstē guṇāḥ smr̥tāḥ। śramasaṁdrā ca mōhaśca trayastē tāmasā guṇāḥ।। eṁba pāṭhāṁtaravide. arthāt praharṣa, prīti, ānaṁda ī mūru sattvaguṇada prabhēdagaḷu. tr̥ṣṇe, krōdha mattu dvēṣabhāva ī mūru rājasaguṇada prabhēdagaḷu. śrama, ālasya mattu mōha ī mūru tāmasaguṇada prabhēdagaḷu (bharatadarśana, saṁpuṭa 30). ↩︎