praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
anuśāsana parva
bhīṣmasvargārohaṇa parva
adhyāya 154
sāra
bhīṣmana prāṇatyāga (1-7). bhīṣmana dahana saṃskāra mattu jalatarpaṇa (8-17). duḥkhisuttidda gaṃgèyannu vāsudeva kṛṣṇanu samādhānapaḍisiddudu (18-31).
13154001 vaiśaṃpāyana uvāca|
13154001a evamuktvā kurūn sarvān bhīṣmaḥ śāṃtanavastadā|
13154001c tūṣṇīṃ babhūva kauravyaḥ sa muhūrtamariṃdama||
vaiśaṃpāyananu hel̤idanu: “ariṃdama! kurugal̤igèllarigū hīgè hel̤i kauravya bhīṣma śāṃtanavanu muhūrtakāla summanādanu.
13154002a dhārayāmāsa cātmānaṃ dhāraṇāsu yathākramam|
13154002c tasyordhvamagaman prāṇāḥ saṃniruddhā mahātmanaḥ||
ā mahātmanu ātmanannu yathākramavāgi dhāraṇè1gal̤alli sthāpisatòḍagidanu. āga avana saṃniruddha prāṇagal̤u ūrdhvamukhavāgi hogatòḍagidavu.
13154003a idamāścaryamāsīcca madhye teṣāṃ mahātmanām|
13154003c yadyan muṃcati gātrāṇāṃ sa śaṃtanusutastadā|
13154003e tattadviśalyaṃ bhavati yogayuktasya tasya vai||
ā mahātmara madhyè ī āścaryavu naḍèyitu. śaṃtanu sutanu śarīrada yāva yāva aṃgāṃgagal̤alli yogayuktanāguttiddano ā aṃgāṃgagal̤iṃda cuccidda śaragal̤u kèl̤agè bīl̤uttiddavu.
13154004a kṣaṇena prekṣatāṃ teṣāṃ viśalyaḥ so'bhavattadā||
13154004c taṃ dṛṣṭvā vismitāḥ sarve vāsudevapurogamāḥ|
13154004e saha tairmunibhiḥ sarvaistadā vyāsādibhirnṛpa||
avarèllarū noḍuttiddaṃtèye kṣaṇamātradalli avanu viśalya (bāṇagal̤u cuccade iruvavanu) nādanu. nṛpa! adannu noḍida, vāsudevane mòdalāgi vyāsādi sarva munigal̤ū kūḍi èllarū vismitarādaru.
13154005a saṃniruddhastu tenātmā sarveṣvāyataneṣu vai|
13154005c jagāma bhittvā mūrdhānaṃ divamabhyutpapāta ca||
èlla dvāragal̤alliyū taḍèyalpaṭṭa avana ātmavu nèttiya brahmaraṃdhravannu bhedisikòṃḍu divakkè hārihoyitu.
13154006a maholkeva ca bhīṣmasya mūrdhadeśājjanādhipa|
13154006c niḥsṛtyākāśamāviśya kṣaṇenāṃtaradhīyata||
janādhipa! prāṇavu bhīṣmana nèttiyiṃda mahāulkèyaṃtè hòraṭu ākāśavannu seri kṣaṇāṃtaradalli aṃtardhānavāyitu.
13154007a evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavastadā|
13154007c samayujyata lokaiḥ svairbharatānāṃ kulodvahaḥ||
nṛpaśārdūla! hīgè nṛpa śāṃtanava, bharatara kulodvahanu tannade lokagal̤alli serikòṃḍanu.
13154008a tatastvādāya dārūṇi gaṃdhāṃśca vividhān bahūn|
13154008c citāṃ cakrurmahātmānaḥ pāṃḍavā vidurastathā|
13154008e yuyutsuścāpi kauravyaḥ prekṣakāstvitare'bhavan||
anaṃtara mahātma pāṃḍavaru, vidura mattu kauravya yuyutsuvu kaṭṭigègal̤annu mattu aneka vidhada gaṃdhagal̤annu taṃdu citèyannu siddhapaḍisidaru. itararu prekṣakarāgiddaru.
13154009a yudhiṣṭhirastu gāṃgeyaṃ viduraśca mahāmatiḥ||
13154009c cādayāmāsaturubhau kṣaumairmālyaiśca kauravam||
yudhiṣṭhira mattu mahāmati viduraru reṣmèya vastragal̤iṃdalū puṣpamālègal̤iṃdalū kaurava gāṃgeyanannu āccādisi citèya melerisidaru.
13154010a dhārayāmāsa tasyātha yuyutsuścatramuttamam|
13154010c cāmaravyajane śubhre bhīmasenārjunāvubhau|
13154010e uṣṇīṣe paryagṛhṇītāṃ mādrīputrāvubhau tadā||
yuyutsuvu avana melè uttama catravannu hiḍidanu. bhīmasena-arjunaru śubhra cāmaragal̤annu bīsidaru. mādrīputrarīrvaru kirīṭavannu avana talèya kaḍè iṭṭaru.
13154011a striyaḥ kauravanāthasya bhīṣmaṃ kurukulodbhavam|
13154011c tālavṛṃtānyupādāya paryavījan samaṃtataḥ||
strīyaru tālapatrada bīsaṇigèyannu hiḍidu kurukulodbhava kaurava nātha bhīṣmana suttalū bīsatòḍagidaru.
13154012a tato'sya vidhivaccakruḥ pitṛmedhaṃ mahātmanaḥ|
13154012c yājakā juhuvuścāgniṃ jaguḥ sāmāni sāmagāḥ||
anaṃtara ā mahātmana pitṛmedha saṃskāravu vidhivattāgi naḍèyitu. yājakaru agniyalli āhutigal̤annittaru. sāmagaru sāmagal̤annu hāḍidaru.
13154013a tataścaṃdanakāṣṭhaiśca tathā kāleyakairapi|
13154013c kālāgaruprabhṛtibhirgaṃdhaiścoccāvacaistathā||
13154014a samavaccādya gāṃgeyaṃ prajvālya ca hutāśanam|
13154014c apasavyamakurvaṃta dhṛtarāṣṭramukhā nṛpāḥ||
anaṃtara caṃdana mattu kappucaṃdana kāṣṭhagal̤u hāgu kālāgaruve mòdalāda uttama sugaṃdhadravyagal̤iṃda gāṃgeyanannu mucci agniyannu prajvalisi, dhṛtarāṣṭra mukhya nṛparu apasavyavannu māḍidaru.
13154015a saṃskṛtya ca kuruśreṣṭhaṃ gāṃgeyaṃ kurusattamāḥ|
13154015c jagmurbhāgīrathītīramṛṣijuṣṭaṃ kurūdvahāḥ||
kuruśreṣṭha gāṃgeyanigè ī rīti saṃskāravannèsagi kurūdvaha kurusattamaru ṛṣijuṣṭa bhāgīrathī tīrakkè hodaru.
13154016a anugamyamānā vyāsena nāradenāsitena ca|
13154016c kṛṣṇena bharatastrībhirye ca paurāḥ samāgatāḥ||
alli seridda vyāsa, nārada, asita, kṛṣṇa, bharata strīyaru mattu paura janaru avarannu anusarisi hodaru.
13154017a udakaṃ cakrire caiva gāṃgeyasya mahātmanaḥ|
13154017c vidhivatkṣatriyaśreṣṭhāḥ sa ca sarvo janastadā||
ā kṣatriya śreṣṭharū èlla janarū vidhivattāgi mahātma gāṃgeyana udaka kriyayannu naḍèsidaru.
13154018a tato bhāgīrathī devī tanayasyodake kṛte|
13154018c utthāya salilāttasmādrudatī śokalālasā||
tanna magana udaka kriyègal̤u mugiyalu devī bhāgīrathiyu śokalālasal̤āgi rodisuttā nīriniṃda melèddal̤u. 13154019a paridevayatī tatra kauravānabhyabhāṣata|
13154019c nibodhata yathāvṛttamucyamānaṃ mayānaghāḥ||
parivedisuttiruva aval̤u kauravarigè hel̤idal̤u: “anaghare! nānu īga hel̤uvudannu kel̤i!
13154020a rājavṛttena saṃpannaḥ prajñayābhijanena ca|
13154020c satkartā kuruvṛddhānāṃ pitṛbhakto dṛḍhavrataḥ||
ivanu rājavṛttiyiṃda saṃpannanāgiddanu. prajñāvaṃtanāgiddanu. uttama kuladalli janisiddanu. dṛḍhavratanāgi kuruvṛddharannu satkarisidanu. pitṛbhaktanāgiddanu.
13154021a jāmadagnyena rāmeṇa purā yo na parājitaḥ|
13154021c divyairastrairmahāvīryaḥ sa hato'dya śikhaṃḍinā||
hiṃdè jāmadagni rāmana divyāstragal̤iṃdalū parājitanāgiradidda ī mahāvīryanu iṃdu śikhaṃḍiyiṃda hatanādanu.
13154022a aśmasāramayaṃ nūnaṃ hṛdayaṃ mama pārthivāḥ|
13154022c apaśyaṃtyāḥ priyaṃ putraṃ yatra dīryati me'dya vai||
pārthivare! niścayavāgiyū nanna hṛdayavu lohadiṃda māḍalpaṭṭidè! nanna priyaputranannu kal̤èdukòṃḍū nanna hṛdayavu iṃdu òḍèyade hāgèye idè!
13154023a sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ svayaṃvare|
13154023c vijityaikarathenājau kanyāstā yo jahāra ha||
kāśīpuriya svayaṃvaradalli seridda kṣatriya rājarannu ekarathanāgi solisi ā kanyèyarannu ivanu apaharisiddanu.
13154024a yasya nāsti bale tulyaḥ pṛthivyāmapi kaścana|
13154024c hataṃ śikhaṃḍinā śrutvā yanna dīryati me manaḥ||
bhūmiya melè ivana samanāda balaśāliyu yārū illadiruvāga ivanu śikhaṃḍiyiṃda hatanādanèṃdu kel̤i nanna manassu sīl̤ihoguttillavalla!
13154025a jāmadagnyaḥ kurukṣetre yudhi yena mahātmanā|
13154025c pīḍito nātiyatnena nihataḥ sa śikhaṃḍinā||
kurukṣetrada yuddhadalli mahātma jāmadagniyannu atiyatnadiṃda pīḍisida avanu śikhaṃḍiyiṃda hatanādanu!”
13154026a evaṃvidhaṃ bahu tadā vilapaṃtīṃ mahānadīm|
13154026c āśvāsayāmāsa tadā sāmnā dāmodaro vibhuḥ||
ī rīti bahuvidhavāgi vilapisuttidda mahānadiyannu vibhu dāmodaranu āśvāsanèyannittu samādhānagòl̤isidanu.
13154027a samāśvasihi bhadre tvaṃ mā śucaḥ śubhadarśane|
13154027c gataḥ sa paramāṃ siddhiṃ tava putro na saṃśayaḥ||
“bhadre! śubhadarśane! samādhānagòl̤l̤u! śokisabeḍa! ninna putranu parama siddhiyannu paḍèdiddānè ènnuvudaralli saṃśayavilla.
13154028a vasureṣa mahātejāḥ śāpadoṣeṇa śobhane|
13154028c manuṣyatāmanuprāpto nainaṃ śocitumarhasi||
śobhane! śāpadoṣadiṃda manuṣyatvavannu paḍèdidda ivanu mahātejasvi vasuvu. ivana kuritu śokisabāradu!
13154029a sa eṣa kṣatradharmeṇa yudhyamāno raṇājire|
13154029c dhanaṃjayena nihato naiṣa nunnaḥ śikhaṃḍinā||
raṇājiradalli kṣatradharmadaṃtè yuddhamāḍuttiruvāga ivanu dhanaṃjayaniṃda hatanādanu. śikhaṃḍiyiṃdalla.
13154030a bhīṣmaṃ hi kuruśārdūlamudyateṣuṃ mahāraṇe|
13154030c na śaktaḥ saṃyuge haṃtuṃ sākṣādapi śatakratuḥ||
mahāraṇadalli āyudhagal̤annu melèttidda kuruśārdūla bhīṣmanannu yuddhadalli saṃharisalu sākṣāt śatakratuvū śakyaniralilla.
13154031a svaccaṃdena sutastubhyaṃ gataḥ svargaṃ śubhānane|
13154031c na śaktāḥ syurnihaṃtuṃ hi raṇe taṃ sarvadevatāḥ||
śubhānane! ninna maganu svaccaṃdadiṃda svargakkè hogiddānè. raṇadalli avanannu saṃharisalu sarvadevatègal̤ū śakyarilla!””
samāpti
iti śrīmahābhārate anuśāsanaparvaṇi bhīṣmasvargārohaṇaparvaṇi bhīṣmamuktirnāma catuḥpaṃcāśatyadhikaśatatamo'dhyāyaḥ||
idu śrīmahābhāratadalli anuśāsanaparvadalli bhīṣmasvargārohaṇaparvadalli bhīṣmamukti ènnuva nūrāaivatnālkane adhyāyavu.
iti śrī mahābhārate anuśāsanaparvaṇi bhīṣmasvargārohaṇaparvaḥ|
idu śrī mahābhāratadalli anuśāsanaparvadalli bhīṣmasvargārohaṇaparvavu|
iti śrī mahābhārate anuśāsanaparvaḥ||
idu śrī mahābhāratadalli anuśāsanaparvavu||
idūvarègina òṭṭu mahāparvagal̤u – 13/18, upaparvagal̤u-88/100, adhyāyagal̤u-1835/1995, ślokagal̤u-69407/73784.
svastiprajābhyaḥ paripālayaṃtām
nyāyena mārgeṇa mahīṃ mahīśāḥ|
gobrāhmaṇebhyaḥ śubhamastu nityaṃ
lokāḥ samastāḥ sukhino bhavaṃtu||
kāle varṣatu parjanyaḥ pṛthivī sasyaśālinī|
deśo'yaṃ kṣobharahito brāhmaṇāḥ saṃtu nirbhayāḥ||
aputrāḥ putriṇaḥ saṃtu putriṇaḥ saṃtu pautriṇaḥ|
adhanāḥ sadhanāḥ saṃtu jīvaṃtu śaradāṃ śatam||
kāyena vācā manaseṃdriyairvā
buddhyātmanā vā prakṛteḥ svabhāvāt|
karomi yadyatsakalaṃ parasmai
nārāyaṇāyeti samarpayāmi||
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yadbhavet|
tatsarvaṃ kṣamyatāṃ deva nārāyaṇa namo'stu te||
|| hariḥ oṃ kṛṣṇārpaṇamastu ||
-
aṣṭāṃga yogagal̤alli dhāraṇèyu òṃdu aṃga. dhāraṇa èṃdarè manassannu sthiragòl̤isuva sthal̤agal̤u èṃdartha. yamādi guṇayuktasya manasaḥ sthitirātmani| dhāraṇetyucate saddhiḥ yogaśāstra viśāradaiḥ|| nābhicakre hṛdayapuṃḍarīke mūrdhnijyotiṣi nāsāgre jihvāgre ityevamādiṣu| bāhye vā viṣaye cittasya vṛttimātreṇa baṃdhaḥ|| arthāt nābhi cakra, hṛdaya, nāligèya tudi, śirassu mòdalāda śarīrada avayavagal̤alli athavā hòragina śubha vastugal̤alli cittavannu sthiravāgi nillisuva abhyāsave dhāraṇè. (bhārata darśana). ↩︎