152: bhīṣmānujñāyā

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

anuśāsana parva

dānadharma parva

adhyāya 152

sāra

bhīṣmana anumatiyannu paḍèdu yudhiṣṭhiranu hastināpurakkè hiṃdirugidudu (1-13).

13152001 vaiśaṃpāyana uvāca|
13152001a tūṣṇīṃbhūte tadā bhīṣme paṭe citramivārpitam|
13152001c muhūrtamiva ca dhyātvā vyāsaḥ satyavatīsutaḥ|
13152001E nṛpaṃ śayānaṃ gāṃgeyamidamāha vacastadā||

vaiśaṃpāyananu hel̤idanu: “bhīṣmanu summanāgalu alli seridda èllarū citrapaṭadalli aṃkitagòṃḍa citragal̤aṃtè stabdharādaru. āga òṃdu kṣaṇa yocisida satyavatīsuta vyāsanu malagidda nṛpa gāṃgeyanigè ī mātannāḍidanu.

13152002a rājanprakṛtimāpannaḥ kururājo yudhiṣṭhiraḥ|
13152002c sahito bhrātṛbhiḥ sarvaiḥ pārthivaiścānuyāyibhiḥ||
13152003a upāste tvāṃ naravyāghra saha kṛṣṇena dhīmatā|
13152003c tamimaṃ purayānāya tvamanujñātumarhasi||

“rājan! kururāja yudhiṣṭhiranu īga śāṃta mattu saṃdeharahitanāgi tanna prakṛtiyannu paḍèdukòṃḍiddānè. naravyāghra! avanu bhrātṛgal̤òṃdigè, sarva pārthivaru mattu anuyāyigal̤òṃdigè, hāgū dhīmata kṛṣṇanòṃdigè ninna sevèyalli baṃdiddānè. innu nīnu avarigè hastināpurakkè hòraḍuva anumatiyannu nīḍabeku.”

13152004a evamukto bhagavatā vyāsena pṛthivīpatiḥ|
13152004c yudhiṣṭhiraṃ sahāmātyamanujajñe nadīsutaḥ||

bhagavaṃta vyāsanu hīgè hel̤alu pṛthivīpati nadīsutanu amātyaròḍanidda yudhiṣṭhiranigè anumatiyannu nīḍidanu.

13152005a uvāca cainaṃ madhuraṃ tataḥ śāṃtanavo nṛpaḥ|
13152005c praviśasva puraṃ rājanvyetu te mānaso jvaraḥ||

āga nṛpa śāṃtanavanu madhuravāgi avanigè hel̤idanu kūḍa: “rājan! puravannu praveśisu. ninna mānasa jvaravu kal̤èyali.

13152006a yajasva vividhairyajñairbahvannaiḥ svāptadakṣiṇaiḥ|
13152006c yayātiriva rājeṃdra śraddhādamapuraḥsaraḥ||

rājeṃdra! yāyātiyaṃtè nīnu śraddhè mattu iṃdriyanigrahagal̤òṃdigè aneka āptadakṣiṇègal̤annittu vividha yajñagal̤annu māḍu.

13152007a kṣatradharmarataḥ pārtha pitṝndevāṃśca tarpaya|
13152007c śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ||

pārtha! kṣatradharmaratanāgi pitṛ-devatègal̤annu tṛptipaḍisu. śreyassannu hòṃduttīyè mattu mānasa jvaravannū kal̤èdukòl̤l̤uttīyè.

13152008a raṃjayasva prajāḥ sarvāḥ prakṛtīḥ parisāṃtvaya|
13152008c suhṛdaḥ phalasatkārairabhyarcaya yathārhataḥ||

sarvaprajègal̤annū raṃjisu. maṃtrigal̤e mòdalāda prakṛtigal̤annu saṃtavisu. yathārhavāgi suhṛdayarannu phala-satkāragal̤iṃda gauravisu.

13152009a anu tvāṃ tāta jīvaṃtu mitrāṇi suhṛdastathā|
13152009c caityasthāne sthitaṃ vṛkṣaṃ phalavaṃtamiva dvijāḥ||

ayyā! devasthānagal̤alli iruva phalavaṃta vṛkṣavannu pakṣigal̤u hegè āśrayisuttavèyo hāgè ninnannu avalaṃbisi ninna mitraru mattu suhṛdayaru jīvisuvaṃtāgali.

13152010a āgaṃtavyaṃ ca bhavatā samaye mama pārthiva|
13152010c vinivṛtte dinakare pravṛtte cottarāyaṇe||

pārthiva! dinakaranu dakṣiṇāyanadiṃda hiṃdirugi uttarāyaṇakkè baruva samayadalli nīnu nanna bal̤i barabeku.”

13152011a tathetyuktvā tu kauṃteyaḥ so'bhivādya pitāmaham|
13152011c prayayau saparīvāro nagaraṃ nāgasāhvayam||

hāgèye āgalèṃdu hel̤i pitāmahanigè namaskarisi kauṃteyanu saparivāranāgi nāgasāhvaya nagarigè hòraṭanu.

13152012a dhṛtarāṣṭraṃ puraskṛtya gāṃdhārīṃ ca pativratām|
13152012c saha tairṛṣibhiḥ sarvairbhrātṛbhiḥ keśavena ca||
13152013a paurajānapadaiścaiva maṃtrivṛddhaiśca pārthivaḥ|
13152013c praviveśa kuruśreṣṭha puraṃ vāraṇasāhvayam||

dhṛtarāṣṭra mattu pativratè gāṃdhāriyarannu muṃdiṭṭukòṃḍu ṛṣigal̤u, sarva bhrātṛgal̤u mattu keśavaròḍanè, paurajānapadaru mattu maṃtrivṛddharòḍanè kuruśreṣṭha pārthivanu vāraṇasāhvaya puravannu praveśisidanu.”

samāpti

iti śrīmahābhārate anuśāsana parvaṇi dānadharma parvaṇi bhīṣmānujñāyāṃ dvipaṃcāśatyadhikaśatatamo'dhyāyaḥ||
idu śrīmahābhāratadalli anuśāsana parvadalli dānadharma parvadalli bhīṣmānujñāya ènnuva nūrāaivattèraḍane adhyāyavu.
iti śrī mahābhārate anuśāsana parvaṇi dānadharma parvaḥ|
idu śrī mahābhāratadalli anuśāsana parvadalli dānadharma parvavu|
idūvarègina òṭṭu mahāparvagal̤u – 12/18, upaparvagal̤u-87/100, adhyāyagal̤u-1833/1995, ślokagal̤u-69323/73784