praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
anuśāsana parva
dānadharma parva
adhyāya 140
sāra
agastyana mahātmyè (1-14). vasiṣṭhana mahātmyè (15-26).
13140001 bhīṣma uvāca|
13140001a ityuktaḥ sa tadā tūṣṇīmabhūdvāyustato'bravīt|
13140001c śṛṇu rājannagastyasya māhātmyaṃ brāhmaṇasya ha||
bhīṣmanu hel̤idanu: “vāyuvu idannu hel̤alu rājanu summane iddanu. āga vāyuvu hel̤idanu: “rājan! brāhmaṇa agastyana mahātmyèyannu kel̤u.
13140002a asurairnirjitā devā nirutsāhāśca te kṛtāḥ|
13140002c yajñāścaiṣāṃ hṛtāḥ sarve pitṛbhyaśca svadhā tathā||
asurariṃda sota devatègal̤u nirutsāharāgiddaru. avara yajñabhāgagal̤annū pitṛgal̤a svadhā èllavannū avaru apaharisiddaru.
13140003a karmejyā mānavānāṃ ca dānavairhaihayarṣabha|
13140003c bhraṣṭaiśvaryāstato devāśceruḥ pṛthvīmiti śrutiḥ||
haihayarṣabha! mānavara karmagal̤annū yajñagal̤annū dānavaru bhraṣṭagòl̤isidaru. āga devatègal̤u bhūmiya melè alèdāḍuttiddarèṃdu kel̤iddevè.
13140004a tataḥ kadā citte rājandīptamādityavarcasam|
13140004c dadṛśustejasā yuktamagastyaṃ vipulavratam||
rājan! āga òmmè avaru ādityavarcassiniṃda bèl̤aguttidda tejoyuktanāda vipulavrata agastyanannu kaṃḍaru.
13140005a abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam|
13140005c idamūcurmahātmānaṃ vākyaṃ kāle janādhipa||
janādhipa! devatègal̤u yaśassiniṃda āvṛtanāgidda ā mahātmanannu noḍi abhivaṃdisi kālakkè takkudāda ī mātannāḍidaru.
13140006a dānavairyudhi bhagnāḥ sma tathaiśvaryācca bhraṃśitāḥ|
13140006c tadasmānno bhayāttīvrāttrāhi tvaṃ munipuṃgava||
“munipuṃgava! yuddhadalli nāvu dānavariṃda bhagnarādèvu. aiśvaryadiṃdalū vaṃcitarādèvu. adariṃda nammalli tīvra bhayavuṃṭāgidè. nīne nammannu rakṣisabeku.”
13140007a ityuktaḥ sa tadā devairagastyaḥ kupito'bhavat|
13140007c prajajvāla ca tejasvī kālāgniriva saṃkṣaye||
devatègal̤u hīgè hel̤alu agasyanu kupitanādanu. ā tejasviyu yugāṃtyada kālāgniyaṃtè prajvalisidanu.
13140008a tena dīptāṃśujālena nirdagdhā dānavāstadā|
13140008c aṃtarikṣānmahārāja nyapataṃta sahasraśaḥ||
mahārāja! avaniṃda hòrahòmmida bèṃkiya kiḍigal̤a jāladiṃdale sahasrāru dānavaru dagdharāgi aṃtarikṣadiṃda kèl̤akkurul̤idaru.
13140009a dahyamānāstu te daityāstasyāgastyasya tejasā|
13140009c ubhau lokau parityajya yayuḥ kāṣṭhāṃ sma dakṣiṇām||
agastyana tejassiniṃda suṭṭuhoguttidda ā daityaru èraḍū lokagal̤annū parityajisi dakṣiṇa dikkigè oḍi hodaru.
13140010a balistu yajate yajñamaśvamedhaṃ mahīṃ gataḥ|
13140010c ye'nye svasthā mahīsthāśca te na dagdhā mahāsurāḥ||
baliyādaro āga bhūmigè hogi aśvamedhayajñadalli tòḍagiddanu. āga avana jòtèyalli bhūmiya melidda mahāsuraru svastharāgiddaru. avaru agastyana tejassiniṃda suṭṭuhogalilla.
13140011a tato lokāḥ punaḥ prāptāḥ suraiḥ śāṃtaṃ ca tadrajaḥ|
13140011c athainamabruvandevā bhūmiṣṭhānasurān jahi||
anaṃtara punaḥ tamma lokagal̤annu paḍèdu suraru śāṃtarādaru. mattè devatègal̤u avanigè “bhūmiya melidda asurarannu saṃharisu!” èṃdu kel̤ikòṃḍaru.
13140012a ityukta āha devānsa na śaknomi mahīgatān|
13140012c dagdhuṃ tapo hi kṣīyenme dhakṣyāmīti ca pārthiva||
pārthiva! āga avanu devatègal̤igè “bhūmiya meliruvavarannu dahisalu nānu śakyanāgilla. avarannu suṭṭarè nanna tapassu kṣīṇavāguttadè. āduriṃda avarannu suḍuvudilla” èṃdanu.
13140013a evaṃ dagdhā bhagavatā dānavāḥ svena tejasā|
13140013c agastyena tadā rājaṃstapasā bhāvitātmanā||
rājan! hīgè bhāvitātma bhagavān agasyanu tannade tejassiniṃda dānavarannu suṭṭuhākidanu.
13140014a īdṛśaścāpyagastyo hi kathitaste mayānagha|
13140014c bravīmyahaṃ brūhi vā tvamagastyātkṣatriyaṃ varam||
anagha! nānu hel̤idaṃtè agastyanu hīgiddanu. agastyanigiṃtalū śreṣṭhanāda kṣatriyaniddarè hel̤u. athavā nānu muṃduvarisi hel̤uttenè.”
13140015a ityuktaḥ sa tadā tūṣṇīmabhūdvāyustato'bravīt|
13140015c śṛṇu rājanvasiṣṭhasya mukhyaṃ karma yaśasvinaḥ||
vāyuvu hīgè hel̤alu rājanu summanādanu. āga vāyuvu hel̤idanu: “rājan! yaśasvī vasiṣṭhana mukhya karmada kuritu kel̤u.
13140016a ādityāḥ satramāsaṃta saro vai mānasaṃ prati|
13140016c vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram||
vasiṣṭhamuniya mahimèyannu til̤idu manasārè avana śaraṇuhòkku ādityaru mānasasarovarada bal̤i satradalli tòḍagiddaru.
13140017a yajamānāṃstu tāndṛṣṭvā vyagrāndīkṣānukarśitān|
13140017c haṃtumiccaṃti śailābhāḥ khalino nāma dānavāḥ||
yajñada yajamānarāgi dīkṣèyannu paḍèda devatègal̤u vyagrarū, dīnarū, durbalarū āgiruvudannu kaṃḍu parvatagal̤aṃtaha śarīravul̤l̤a khali èṃba hèsarina dānavaru avarannu saṃharisalu bayasidaru.
13140018a adūrāttu tatasteṣāṃ brahmadattavaraṃ saraḥ|
13140018c hatā hatā vai te tatra jīvaṃtyāplutya dānavāḥ||
hattiradalliye brahmanu varavannittidda sarovaravittu. satta dānavarannu alli hākidāga avaru jīvitarāgi melel̤uttiddaru.
13140019a te pragṛhya mahāghorānparvatān parighān drumān|
13140019c vikṣobhayaṃtaḥ salilamutthitāḥ śatayojanam||
avaru mahāghora parvatagal̤annū, parighagal̤annū, vṛkṣagal̤annū hiḍidu śatayojana vistīrṇada ā sarovaravannu kṣobhègòl̤isuttā melel̤uttiddaru.
13140020a abhyadravaṃta devāṃste sahasrāṇi daśaiva ha|
13140020c tatastairarditā devāḥ śaraṇaṃ vāsavaṃ yayuḥ||
hattu sāvira dānavaru bènnaṭṭi baralu ārditarāda devatègal̤u vāsavana śaraṇuhòkkaru.
13140021a sa ca tairvyathitaḥ śakro vasiṣṭhaṃ śaraṇaṃ yayau|
13140021c tato'bhayaṃ dadau tebhyo vasiṣṭho bhagavānṛṣiḥ||
vyathitanāda śakranu vasiṣṭhana śaraṇuhòkkanu. āga bhagavān ṛṣi vasiṣṭhanu avarigè abhayavannittanu.
13140022a tathā tānduḥkhitān jānannānṛśaṃsyaparo muniḥ|
13140022c ayatnenādahatsarvānkhalinaḥ svena tejasā||
avaru hāgè duḥkhitarādudannu til̤idu parama dayāl̤uvāda muniyu tannade tejassiniṃda svalpavū yatnavillade ā khaligal̤annu saṃharisidanu.
13140023a kailāsaṃ prasthitāṃ cāpi nadīṃ gaṃgāṃ mahātapāḥ|
13140023c ānayattatsaro divyaṃ tayā bhinnaṃ ca tatsaraḥ||
ā mahātapasviyu kailāsada kaḍè hoguttidda gaṃgānadiyannu ā sarovarakkè karètaṃdanu. divya gaṃgèyu ā sarovarada daṃḍègal̤anne òḍèdu hākidal̤u.
13140024a saro bhinnaṃ tayā nadyā sarayūḥ sā tato'bhavat|
13140024c hatāśca khalino yatra sa deśaḥ khalino'bhavat||
gaṃgānadiyiṃda ā sarovaravu òḍèduhogi nadiyalli seralu gaṃgèyu sarayū èṃdādal̤u. khaligal̤u nāśavāda ā pradeśavu khalinadeśavèṃdāyitu.
13140025a evaṃ seṃdrā vasiṣṭhena rakṣitāstridivaukasaḥ|
13140025c brahmadattavarāścaiva hatā daityā mahātmanā||
hīgè iṃdranòḍanè devatègal̤annu vasiṣṭhanu rakṣisidanu. brahmanu varavannu kòṭṭiddarū ā daityaru mahātma vasiṣṭhaniṃda hatarādaru.
13140026a etatkarma vasiṣṭhasya kathitaṃ te mayānagha|
13140026c bravīmyahaṃ brūhi vā tvaṃ vasiṣṭhātkṣatriyaṃ varam||
anagha! igo nānu ninagè vasiṣṭhana mahatkarmada kuritu hel̤iddenè. vasiṣṭhanigiṃtalū śreṣṭhanāda kṣatriyaniddarè hel̤u. athavā nānu muṃduvarisi hel̤uttenè.””
samāpti
iti śrīmahābhārate anuśāsanaparvaṇi dānadharmaparvaṇi pavanārjunasaṃvāde catvāriṃśatyadhikaśatatamo'dhyāyaḥ||
idu śrīmahābhāratadalli anuśāsanaparvadalli dānadharmaparvadalli pavanārjunasaṃvāda ènnuva nūrānalvattane adhyāyavu.