138: pavanārjunasaṃvādaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

anuśāsana parva

dānadharma parva

adhyāya 138

sāra

vāyuvu dṛṣṭāṃtagal̤òṃdigè brāhmaṇara mahatvavannu pratipādisidudu (1-19).

13138001 vāyuruvāca|
13138001a śṛṇu mūḍha guṇānkāṃścidbrāhmaṇānāṃ mahātmanām|
13138001c ye tvayā kīrtitā rājaṃstebhyo'tha brāhmaṇo varaḥ||

vāyuvu hel̤idanu: “mūḍha! kel̤u. mahātma brāhmaṇara kèlave guṇagal̤annu hel̤uttenè. rājan! nīnu pṛthviye mòdalāda yāvudannu śreṣṭhavèṃdu hel̤idèyo avèllakkiṃtalū brāhmaṇanu śreṣṭhanu.

13138002a tyaktvā mahītvaṃ bhūmistu spardhayāṃganṛpasya ha|
13138002c nāśaṃ jagāma tāṃ vipro vyaṣṭaṃbhayata kaśyapaḥ||

aṃganṛpanòḍanè spardhisida bhūmiyu mahītvavanne tyajisi kusidu bīl̤uttiddāga vipra kaśyapanu aval̤annu hāgèye nillisidanu.

13138003a akṣayā1 brāhmaṇā rājandivi ceha ca nityadā|
13138003c apibattejasā hyāpaḥ svayamevāṃgirāḥ purā||

rājan! diviyallāgalī athavā illāgalī nityavū brāhmaṇaru akṣayaru. hiṃdè aṃgirasanu tanna tejassiniṃda jalavèllavannū kuḍidubiṭṭiddanu.

13138004a sa tāḥ piban kṣīramiva nātṛpyata mahātapāḥ|
13138004c apūrayanmahaughena mahīṃ sarvāṃ ca pārthiva||

pārthiva! nīrèllavannū hālinaṃtè saṃpūrṇavāgi kuḍida naṃtaravū tṛptanāgada ā mahātapasviyu nīrina mahāpravāhavanne sṛṣṭisi adariṃda bhūmiyèllavannū tuṃbibiṭṭanu.

13138005a tasminnahaṃ ca kruddhe vai jagattyaktvā tato gataḥ|
13138005c vyatiṣṭhamagnihotre ca ciramaṃgiraso bhayāt||

òmmè avanu nanna melū kopagòṃḍāga nānu aṃgirasana bhayadiṃda bahukāla jagattanne tyajisi agnihotradalli aḍagikòṃḍiddènu.

13138006a abhiśaptaśca bhagavāngautamena puraṃdaraḥ|
13138006c ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ||

ahalyèyalli kāmāsaktanāgidda puraṃdarananne bhagavān gautamanu śapisidanu. dharmada rakṣaṇārthavāgi avanu avanannu hiṃsisalilla.

13138007a tathā samudro nṛpate pūrṇo mṛṣṭena vāriṇā|
13138007c brāhmaṇairabhiśaptaḥ sa'llavaṇodaḥ kṛto vibho||

vibho! nṛpate! samudravu mòdalu sihinīriniṃdale tuṃbikòṭṭittu. brāhmaṇara śāpadiṃdale adara nīru uppāyitu.

13138008a suvarṇavarṇo nirdhūmaḥ saṃhatordhvaśikhaḥ kaviḥ|
13138008c kruddhenāṃgirasā śapto guṇairetairvivarjitaḥ||

suvarṇavarṇanāgidda, nirdhūmanāgidda mattu yāvāgalū melmukhanāgiye uriyuttidda kavi agniyu kruddha aṃgirasaniṃda śapitanāgi ī guṇagal̤annu kal̤èdukòṃḍanu.

13138009a maruta2ścūrṇitānpaśya ye'hasaṃta mahodadhim|
13138009c suvarṇadhāriṇā nityamavaśaptā dvijātinā||

mahodadhi samudravannu noḍi nakka maruttaru cūrucūrādudannu noḍu. suvarṇadhārigal̤āda avaru nityavū dvijātiyavariṃda śaptarāgiddārè3.

13138010a samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ4 viddhi narādhipa|
13138010c garbhasthān brāhmaṇānsamyaṅnamasyati kila prabhuḥ||

narādhipa! nīnu brāhmaṇarigè samānanāgalārè. avaru ninagiṃtalū śreṣṭharèṃdu til̤i. rājanu garbhadalliruva brāhmaṇarigū namaskarisuttānallave?

13138011a daṃḍakānāṃ mahadrājyaṃ brāhmaṇena vināśitam|
13138011c tālajaṃghaṃ mahatkṣatramaurveṇaikena nāśitam||

daṃḍakara mahārājyavu brāhmaṇaniṃda vināśavāyitu. tālajaṃgharèṃba mahā kṣatriya kulavu aurvanòbbaniṃdale nāśavāyitu.

13138012a tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā|
13138012c dattātreyaprasādena prāptaṃ paramadurlabham||

nīnū kūḍa dattātreyana prasādadiṃda paramadurlabha vipula rājya, bala, dharma mattu vidyèyannu paḍèdiddīyè.

13138013a agniṃ tvaṃ yajase nityaṃ kasmādarjuna brāhmaṇam|
13138013c sa hi sarvasya lokasya havyavāṭkiṃ na vetsi tam||

arjuna! nityavū nīnu brāhmaṇanāda agniyannu ekè pūjisuttīyè? avane sarva lokagal̤igū havissannu òyyuvavanu èṃdu ninagè til̤idillave?

13138014a atha vā brāhmaṇaśreṣṭhamanu bhūtānupālakam|
13138014c kartāraṃ jīvalokasya kasmājjānanvimuhyase||

brāhmaṇa śreṣṭhanu bhūtagal̤a pālakanèṃdū athavā jīvalokada kartāranèṃdu til̤idū nīnu ekè mohagòl̤l̤uttiruvè?

13138015a tathā prajāpatirbrahmā avyaktaḥ prabhavāpyayaḥ5|
13138015c yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram||

sthāvara-caradiṃda kūḍida ī nikhila viśvavū yāriṃda huṭṭidèyo ā avyakta prabhu apyaya prajāpatiyū brāhmaṇane.

13138016a aṃḍajātaṃ tu brahmāṇaṃ ke cidiccaṃtyapaṃḍitāḥ|
13138016c aṃḍādbhinnādbabhuḥ śailā diśo'ṃbhaḥ pṛthivī divam||

kèlavu apaṃḍitaru brahmanu aṃḍadiṃda huṭṭidavanèṃdu hel̤uttārè. ādarè òḍèda aṃḍadiṃda parvatagal̤u, dikkugal̤u, jala, pṛthvī mattu svarga – ivugal̤u hegè huṭṭiyāvu?6

13138017a draṣṭavyaṃ naitadevaṃ hi kathaṃ jyāyastamo7 hi saḥ|
13138017c smṛtamākāśamaṃḍaṃ tu tasmājjātaḥ pitāmahaḥ||

ādarè hāgè bhāvisabāradu. hegè tāne avanu tamadiṃda huṭṭiyānu? ākāśavannu aṃḍavèṃdu til̤ididdārè. ākāśadiṃda huṭṭida pitāmahanannu aṃḍaja ènnuttārè.8

13138018a tiṣṭhetkathamiti brūhi na kiṃ ciddhi tadā bhavet|
13138018c ahaṃkāra iti proktaḥ sarvatejogataḥ prabhuḥ||

brahmanu ākāśadalli huṭṭidavanādarè avanu alli niṃtudu hegè èṃdu kel̤abahudu. prabhuvu āga ahaṃkāra rūpadalli sarvatejomayanāgiddanu èṃdu hel̤uttārè.

13138019a nāstyaṃḍamasti tu brahmā sa rāja'llokabhāvanaḥ|
13138019c ityuktaḥ sa tadā tūṣṇīmabhūdvāyustamabravīt||

rājan! vāstavavāgi aṃḍavènnuva yāva vastuvū illa. brahmane ā tejassāgi lokagal̤èllavannū sṛṣṭisidanu.”

samāpti

iti śrīmahābhārate anuśāsanaparvaṇi dānadharmaparvaṇi pavanārjunasaṃvāde aṣṭatriṃśatyadhikaśatatamo'dhyāyaḥ||
idu śrīmahābhāratadalli anuśāsanaparvadalli dānadharmaparvadalli pavanārjunasaṃvāda ènnuva nūrāmūvattèṃṭane adhyāyavu.


  1. ajeyā (bhārata darśana). ↩︎

  2. mahata (bhārata darśana). ↩︎

  3. bhārata darśana mattu gītā près gal̤alli ī ślokakkè – sagarana putraru kapila maharṣiya kopadiṃda śapitarāgi bhasmarāda prasaṃgavannu sūcisuva anuvādavidè. ↩︎

  4. śreyo (bhārata darśana). ↩︎

  5. prabhuravyayaḥ (bhārata darśana). ↩︎

  6. Some learned people say that Brahma was born from an egg. When that original egg cracked, mountains, directions, water earth and heaven were created. (Bibek Debroy) ↩︎

  7. jāyedajo (bhārata darśana). ↩︎

  8. No one saw that happen. How could he have been born from that darkness? The sacred texts also say that space was the egg from which the grandfather was generated. (Bibek Debroy) ↩︎