125: hariṇakṛśakākhyānaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

anuśāsana parva

dānadharma parva

adhyāya 125

sāra

sāma-dānagal̤alli sāmave śreṣṭhavèṃdu hel̤uva hariṇakṛśakākhyāna (1-38).

13125001 yudhiṣṭhira uvāca|
13125001a sāmnā vāpi pradāne vā jyāyaḥ kiṃ bhavato matam|
13125001c prabrūhi bharataśreṣṭha yadatra vyatiricyate||

yudhiṣṭhiranu hel̤idanu: “bharataśreṣṭha! ninna abhiprāyadalli sāma mattu dāna – ivèraḍaralli yāvudu śreṣṭhavādudu? ivugal̤alli yāvudu atiśayisuttadè ènnuvudannu hel̤u.”

13125002 bhīṣma uvāca|
13125002a sāmnā prasādyate kaściddānena ca tathāparaḥ|
13125002c puruṣaḥ prakṛtiṃ jñātvā tayorekataraṃ bhajet||

bhīṣmanu hel̤idanu: “kèlavaru sāmadiṃda prasannarāguttārè. innukèlavaru dānadiṃda prasannarāguttārè. manuṣyana prakṛtiyannu til̤idu adaraṃtè ī èraḍaralli òṃdannu bal̤asabeku.

13125003a guṇāṃstu śṛṇu me rājansāṃtvasya bharatarṣabha|
13125003c dāruṇānyapi bhūtāni sāṃtvenārādhayedyathā||

rājan! bharatarṣabha! sāmada guṇagal̤annu kel̤u. sāṃtvanadiṃda dāruṇa prāṇiyannū vaśapaḍisikòl̤l̤abahudu.

13125004a atrāpyudāharaṃtīmamitihāsaṃ purātanam|
13125004c gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā||

ī viṣayadalli purātana itihāsavāda kānanadalli rākṣasana kaigè sikkidda brāhmaṇanu muktanāda bagèyannu udāharisuttārè.

13125005a kaścittu buddhisaṃpanno brāhmaṇo vijane vane|
13125005c gṛhītaḥ kṛccramāpanno rakṣasā bhakṣayiṣyatā||

òmmè nirjana vanadalli buddhisaṃpanna brāhmaṇanorvanu tannannu tinnalu bayasidda rākṣasana hiḍitakkè siluki kaṣṭavannu anubhavisidanu.

13125006a sa buddhiśrutasaṃpannastaṃ dṛṣṭvātīva bhīṣaṇam|
13125006c sāmaivāsminprayuyuje na mumoha na vivyathe||

buddhi-śrutasaṃpannanāgidda avanu atīva bhīṣaṇanāgidda rākṣasanannu noḍi bhrāṃtanū vyathitanū āgalilla. rākṣasanòḍanè sāṃtvanada mātugal̤anne āḍidanu.

13125007a rakṣastu vācā saṃpūjya praśnaṃ papracca taṃ dvijam|
13125007c mokṣyase brūhi me praśnaṃ kenāsmi hariṇaḥ kṛśaḥ||

rākṣasanu avana mātugal̤igè mècci dvijanigè kèlavu praśnègal̤annu kel̤idanu: “nanna praśnègal̤igè uttarisidarè nīnu biḍugaḍèhòṃduttīyè. nānu ekè bil̤icikòṃḍiddenè mattu nānu ekè kṛśanāgiddenè?”

13125008a muhūrtamatha saṃciṃtya brāhmaṇastasya rakṣasaḥ|
13125008c ābhirgāthābhiravyagraḥ praśnaṃ pratijagāda ha||

brāhmaṇanu muhūrtakāla avyagranāgi yocisi naṃtara muṃdina ślokagal̤a mūlaka rākṣasanigè uttarisidanu:

13125009a videśastho vilokastho vinā nūnaṃ suhṛjjanaiḥ|
13125009c viṣayānatulānbhuṃkṣe tenāsi hariṇaḥ kṛśaḥ||

“videśadalliruva, vilokadalliruva mattu suhṛjjanariṃda vihīnanāgiruva nīnu atula viṣayabhogagal̤alli tòḍagiruvè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125010a nūnaṃ mitrāṇi te rakṣaḥ sādhūpacaritānyapi|
13125010c svadoṣādaparajyaṃte tenāsi hariṇaḥ kṛśaḥ||

mitrarannu nīnu cènnāgi gauraviddarū avaru svabhāvadoṣadiṃdāgi ninnannu agaliddārè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125011a dhanaiśvaryādhikāḥ stabdhāstvadguṇaiḥ paramāvarāḥ|
13125011c avajānaṃti nūnaṃ tvāṃ tenāsi hariṇaḥ kṛśaḥ||

ninagiṃtalū hèccina dhanaiśvaryayuktaru guṇagal̤alli ninagiṃtalū atyaṃta kīl̤āgiddarū ninnannu avahel̤ana māḍuttārè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125012a guṇavānviguṇānanyānnūnaṃ paśyasi satkṛtān|
13125012c prājño'prājñānvinītātmā tenāsi hariṇaḥ kṛśaḥ||

guṇavaṃtanū vidyāvaṃtanū vinayaśīlanū āgiddarū ninnannu yārū gauravisuttilla. badalāgi guṇahīnarannū, mūḍharannū janaru gauravisuvudannu nīnu noḍiddīyè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125013a avṛttyā kliśyamāno'pi vṛttyupāyānvigarhayan|
13125013c māhātmyādvyathase nūnaṃ tenāsi hariṇaḥ kṛśaḥ||

jīvanopāyakkè mārgavilladavanāgi kleśapaḍuttiddarū ātmagauravada kāraṇadiṃda nīnu pratigrahave mòdalādavugal̤annu niṃdisuttīyè. idara kuritu tuṃbā ciṃtisuttiruvè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125014a saṃpīḍyātmānamāryatvāttvayā kaścidupaskṛtaḥ|
13125014c jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ||

āryanāda nīnu kāyakleśavannu anubhavisiyū innòbbanigè upakāravannèsagiruvè. ādarè upakāravannu paḍèdukòṃḍavanu tānu ninnannu gèddanèṃdū kāryavannu sādhisidanèṃdū til̤idukòṃḍiddānè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125015a kliśyamānānvimārgeṣu kāmakrodhāvṛtātmanaḥ|
13125015c manye nu dhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ||

kāmakrodhādigal̤iṃda ākramisalpaṭṭu durmārgagal̤alli pravṛttarāgi kaṣṭapaḍuttiruva janara kuritu nīnu ciṃtisuttiruvèyèṃdu nanagannisuttadè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125016a prājñaiḥ saṃbhāvito nūnaṃ naprājñairupasaṃhitaḥ|
13125016c hrīmānamarṣī durvṛttaistenāsi hariṇaḥ kṛśaḥ||

nīnu prājñanū saṃbhāvitanū āgiruvè. ādarè ajñānigal̤ū duṣṭarū ninnannu apahāsyamāḍuttārè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125017a nūnaṃ mitramukhaḥ śatruḥ kaścidāryavadācaran|
13125017c vaṃcayitvā gatastvāṃ vai tenāsi hariṇaḥ kṛśaḥ||

mitranaṃtè naṭisuttidda ninna śatruvorvanu śreṣṭhapuruṣanaṃtè vyavaharisuttidda ninnannu saṃpūrṇavāgi naṃbisi samayavannu kādu ninnannu vaṃcisi hòraṭuhogiddānè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125018a prakāśārthagatirnūnaṃ rahasyakuśalaḥ kṛtī|
13125018c tajjñairna pūjyase nūnaṃ tenāsi hariṇaḥ kṛśaḥ||

ninna arthagatiyu èllarigū til̤ididè. nīnu rahasyavannu iṭṭukòl̤l̤uvudaralli kuśalanū tajñanū āgiruvè. ādarū tajñaru ninnannu gauravisuvudilla. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125019a asatsvabhiniviṣṭeṣu bruvato muktasaṃśayam|
13125019c guṇāste na virājaṃte tenāsi hariṇaḥ kṛśaḥ||

nīnu daṣṭapuṣṭara madhyadalliyū yāva vidhada saṃśayavū illade uttama mātugal̤anne āḍuvè. ādarū ninna guṇagal̤u avaralli prakāśisuvudilla. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125020a dhanabuddhiśrutairhīnaḥ kevalaṃ tejasānvitaḥ|
13125020c mahatprārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ||

dhana, buddhi, vidyègal̤iṃda vihīnanāgiddarū kevala tejasānvitanāgi mahā phalagal̤annu apekṣisuttiruvè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125021a tapaḥpraṇihitātmānaṃ manye tvāraṇyakāṃkṣiṇam|
13125021c baṃdhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ||

tapassinalliye ninna manassu āsaktavāgidè. ādudariṃda nīnu araṇyadalliye irabayasuttīyè. ādarè ninna baṃdhuvargadavaru adakkè òpputtilla. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125022a nūnamarthavatāṃ madhye tava vākyamanuttamam|
13125022c na bhāti kāle'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ||

dhanavaṃtara madhyadalli nīnu uttama kālocita mātanne āḍuttīyè. ādarè ā mātu avara melè yāva prabhāvavannū bīruttilla. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125023a dṛḍhapūrvaśrutaṃ mūrkhaṃ kupitaṃ hṛdayapriyam|
13125023c anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ||

dṛḍhaniścayavul̤l̤a, mūrkhanāda, kopagòṃḍiruva atyaṃtapriyanādavanannu nīnu samādhānagòl̤isalu asamarthanāgiruvè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125024a nūnamāsaṃjayitvā te kṛtye kasmiṃścidīpsite|
13125024c kaścidarthayate'tyarthaṃ tenāsi hariṇaḥ kṛśaḥ||

yāro òbbanu ninnannu òṃdu kèlasadalli nemisi nityavū mattè mattè òttāyamāḍuttiddānè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125025a nūnaṃ tvā svaguṇāpekṣaṃ pūjayānaṃ suhṛddhruvam|
13125025c mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ||

ninna guṇagal̤annu noḍi janaru ninnannu gauravisuttārè. ādarè ninna mitranu tanniṃdāgi janaru ninnannu gauravisuttārè èṃdu til̤idukòṃḍiddānè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125026a aṃtargatamabhiprāyaṃ na nūnaṃ lajjayeccasi|
13125026c vivaktuṃ prāptiśaithilyāttenāsi hariṇaḥ kṛśaḥ||

ninna aṃtargata abhiprāyavannu hel̤ikòl̤l̤alu nācikòl̤l̤uttīyè. ekèṃdarè bekādudannu paḍèdukòl̤l̤uvudaralli ninage saṃdehavuṃṭāgidè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125027a nānābuddhirucī'lloke manuṣyānnūnamiccasi|
13125027c grahītuṃ svaguṇaiḥ sarvāṃstenāsi hariṇaḥ kṛśaḥ||

lokadalliruva nānābuddhiya manuṣyarèllarannū ninna guṇagal̤iṃda vaśapaḍisikòl̤l̤alu icchisuvè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125028a avidvānbhīruralpārtho vidyāvikramadānajam|
13125028c yaśaḥ prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ||

avidyāvaṃtanāgiddarū, heḍiyāgiddarū mattu alpadhananāgiddarū nīnu vidyè, vikrama mattu dānagal̤iṃda dòrèyuva yaśassannu bayasuttiruvè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125029a cirābhilaṣitaṃ kiṃ citphalamaprāptameva te|
13125029c kṛtamanyairapahṛtaṃ tenāsi hariṇaḥ kṛśaḥ||

bahal̤a kāladiṃda nīnu bayasidda yāvudo òṃdu phalavannu nīnu paḍèdukòl̤l̤alilla. ādarè adanne innòbbaru apaharisiddārè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125030a nūnamātmakṛtaṃ doṣamapaśyankiṃ cidātmani|
13125030c akāraṇe'bhiśasto'si tenāsi hariṇaḥ kṛśaḥ||

niścayavāgiyū nīnu yāvude aparādhavannu māḍadiddarū mattu yāvudū ninna til̤uval̤ikègè baṃdiradiddarū itararu niṣkāraṇavāgi nīne aparādhiyèṃdu hel̤uttiddārè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125031a suhṛdāmapramattānāmapramokṣyārthahānijam1|
13125031c duḥkhamarthaguṇairhīnaṃ tenāsi hariṇaḥ kṛśaḥ||

apramattarū apramokṣarū āda suhṛdara ārthika kaṣṭavannāgalī guṇahīnarāgiruvudara duḥkhavannāgalī pariharisalu nīnu samarthanāgilla. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125032a sādhūngṛhasthāndṛṣṭvā ca tathāsādhūnvanecarān|
13125032c muktāṃścāvasathe saktāṃstenāsi hariṇaḥ kṛśaḥ||

sādhugal̤u gṛhastharāgiruvudannu, asādhugal̤u vanacararādudannū, saṃnyāsigal̤u manègal̤annu kaṭṭikòṃḍu vāsisuttiruvudannū noḍi adariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125033a dharmyamarthaṃ ca kāle ca deśe cābhihitaṃ vacaḥ|
13125033c na pratiṣṭhati te nūnaṃ tenāsi hariṇaḥ kṛśaḥ||

ninna mātugal̤u dharmārthagal̤iṃda yuktavāgiyū deśa-kālagal̤igè hitavāgiyū ivè. ādarū janaru avannu gauravisuttilla. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125034a dattānakuśalairarthānmanīṣī saṃjijīviṣuḥ|
13125034c prāpya vartayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ||

nīnu vidvāṃsanāgiddarū ajñānigal̤u kòḍuva dhana-dhānyagal̤iṃda jīvanavannu nirvahisuttiruvè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125035a pāpānvivardhato dṛṣṭvā kalyāṇāṃścāvasīdataḥ|
13125035c dhruvaṃ mṛgayase yogyaṃ2 tenāsi hariṇaḥ kṛśaḥ||

pāpigal̤u vardhisuttiruvudannū kalyāṇapuruṣaru adhogatigil̤iyuttiruvudannū noḍi niścayavāgiyū nīnu yogavannu niṃdisuttiruvè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125036a parasparaviruddhānāṃ priyaṃ nūnaṃ cikīrṣasi|
13125036c suhṛdāmavirodhena tenāsi hariṇaḥ kṛśaḥ||

paraspararannu virodhisuttiruva ninna mitrarigè priyavādudannu māḍalu bayasuttiruvè. ādarè avaru adakkè avakāśavannu kòḍuttilla. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.

13125037a śrotriyāṃśca vikarmasthānprājñāṃścāpyajiteṃdriyān|
13125037c manye'nudhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ||

śrotriyarū kèṭṭakèlasagal̤alli tòḍagiruvudannu, prājñarū jiteṃdriyarāgillade iruvudannu noḍi aṃthavara kuritu yocanāmagnanāgiddīyè èṃdu nanagannisuttadè. ādudariṃda nīnu bil̤icikòṃḍiruvè mattu kṛśanāgiruvè.”

13125038a evaṃ saṃpūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat|
13125038c sakhāyamakaroccainaṃ saṃyojyārthairmumoca ha||

hīgè saṃpūjitanāda rākṣasanu vipranannu pratipūjisidanu. avanannu sakhanannāgiyū māḍikòṃḍanu. mattu avanigè haṇavannittu biḍugaḍèmāḍidanu.”

samāpti

iti śrīmahābhārate anuśāsana parvaṇi dānadharma parvaṇi hariṇakṛśakākhyāne paṃcaviṃśatyadhikaśatatamo'dhyāyaḥ||
idu śrīmahābhāratadalli anuśāsana parvadalli dānadharma parvadalli hariṇakṛśakākhyāna ènnuva nūrāippattaidane adhyāyavu.


  1. suhṛdāṃ duḥkhamārtānāṃ na pramokṣyasi cārtijam| (bhārata darśana/gītā près). ↩︎

  2. dhruvaṃ garhayate nityaṃ (bhārata darśana/gītā près). ↩︎