117: ahiṃsāphalakathanaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

anuśāsana parva

dānadharma parva

adhyāya 117

sāra

māṃsavannu tinnade iruvudariṃdāguva lābha mattu ahiṃsādharmada praśaṃsè (1-41).

13117001 yudhiṣṭhira uvāca|
13117001a ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ1|
13117001c visṛjya bhakṣānvividhānyathā rakṣogaṇāstathā||

yudhiṣṭhiranu hel̤idanu: “ī lokadalli mānavaru vividha bhakṣyagal̤annu tinnuvudannu biṭṭu rākṣasaraṃtè māṃsavannu tinnalu atyaṃta āsèpaḍuttārè.

13117002a nāpūpānvividhākārān śākāni vividhāni ca|
13117002c ṣāḍavānrasayogāṃśca tatheccaṃti yathāmiṣam||

māṃsavannu tinnalu bayasuvaṣṭu vividhākārada apūpagal̤annū, vividha tarakārigal̤annū mattu ṣaḍrasayukta modakagal̤annū tinnalu bayasuvudilla.

13117003a tatra me buddhiratraiva visarge parimuhyate|
13117003c na manye rasataḥ kiṃ cinmāṃsato'stīha kiṃ cana||

ī viṣayadalli nanna buddhiyu mohagòṃḍidè. māṃsadalliruva ruciyu anya āhāragal̤igiṃta adhikavāgirabahudu.

13117004a tadiccāmi guṇān śrotuṃ māṃsasyābhakṣaṇe'pi vā|
13117004c bhakṣaṇe caiva ye doṣāstāṃścaiva puruṣarṣabha||

puruṣarṣabha! ādudariṃda māṃsada abhakṣaṇada guṇagal̤annū māṃsabhakṣaṇada doṣagal̤annū kel̤abayasuttenè.

13117005a sarvaṃ tattvena dharmajña yathāvadiha dharmataḥ|
13117005c kiṃ vā bhakṣyamabhakṣyaṃ vā sarvametadvadasva me||

dharmajña! tinnabahudādudu yāvudu mattu abhakṣavādudu yāvudu èllavannū nanagè dharmataḥ sarva tattvagal̤òṃdigè hel̤u.”

13117006 bhīṣma uvāca|
13117006a evametanmahābāho yathā vadasi bhārata|
13117006c na māṃsātparamatrānyadrasato vidyate bhuvi||

bhīṣmanu hel̤idanu: “bhārata! mahābāho! nīnu hel̤idudu sari. bhuviyalli apūpādigal̤annu apekṣisuvavarigiṃta māṃsāpekṣigal̤e hèccāgiddārè.

13117007a kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāśca ye|
13117007c adhvanā karśitānāṃ ca na māṃsādvidyate param||

yuddhadalli gāyagòṃḍiruvavarigū, rogagal̤iṃda kṣīṇisidavarigū, grāmyadharmagal̤alliye hèccina āsaktiyiruvavarigū, naḍèdu āyāsagòṃḍiruvavarigū māṃsave parama āhāravèṃdu til̤ididè.

13117008a sadyo vardhayati prāṇānpuṣṭimagryāṃ dadāti ca|
13117008c na bhakṣo'bhyadhikaḥ kaścinmāṃsādasti paraṃtapa||

paraṃtapa! māṃsavu bahubega balavannu hèccisuttadè. hèccina puṣṭiyannu nīḍuttadè. idariṃdale māṃsakkiṃta adhika śreṣṭha āhāravilla.

13117009a vivarjane tu bahavo guṇāḥ kauravanaṃdana|
13117009c ye bhavaṃti manuṣyāṇāṃ tānme nigadataḥ śṛṇu||

kauravanaṃdana! ādarè māṃsavannu varjisuvudaralli aneka guṇagal̤ivè. māṃsavannu tinnade iruvudariṃda manuṣyarigāguva lābhagal̤a kuritu hel̤uttenè. kel̤u.

13117010a svamāṃsaṃ paramāṃsairyo vivardhayitumiccati|
13117010c nāsti kṣudratarastasmānna nṛśaṃsataro naraḥ||

innòbbara māṃsadiṃda tanna māṃsavannu vardhisalu bayasuvavanaṣṭu nīca mattu nirdayi manuṣyanilla.

13117011a na hi prāṇātpriyataraṃ loke kiṃ cana vidyate|
13117011c tasmāddayāṃ naraḥ kuryādyathātmani tathā pare||

lokadalli prāṇakkiṃta priyataravādudu yāvudū illa. ādudariṃda manuṣyanu tanna kuritu itararu hegè dayāvaṃtarāgirabekèṃdu bayasuttāno hāgè tānū itara prāṇigal̤a melè dayèyannu torisabeku.

13117012a śukrācca tāta saṃbhūtirmāṃsasyeha na saṃśayaḥ|
13117012c bhakṣaṇe tu mahāndoṣo vadhena saha kalpate||

ayyā! śukradiṃdale māṃsada utpattiyāguttadè ènnuvudaralli saṃśayavilla. ādudariṃda adannu kòlluvudariṃda mattu tinnuvudariṃda mahādoṣavèṃdu kalpisiddārè.

13117013a ahiṃsālakṣaṇo dharma iti vedavido viduḥ|
13117013c yadahiṃsraṃ bhavetkarma tatkuryādātmavānnaraḥ||

ahiṃsèyu dharmada lakṣaṇavèṃdu vedavidaru til̤ididdārè. ādudariṃda hiṃsèyannu māḍabāradu. tannòḍanè tānu hegè vyavaharisuttāno hāgè itararòṃdigū vyavaharisabeku.

13117014a pitṛdaivatayajñeṣu prokṣitaṃ havirucyate|
13117014c vidhinā vedadṛṣṭena tadbhuktveha na duṣyati||

pitṛ-deva yajñagal̤alli prokṣitagòṃḍa māṃsavannu havissèṃdu hel̤uttārè. vedadṛṣṭa vidhiyiṃda adannu tiṃdarè doṣavuṃṭāguvudilla.

13117015a yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ|
13117015c ato'nyathā pravṛttānāṃ rākṣaso vidhirucyate||

paśugal̤u yajñakkāgiye sṛṣṭisalpaṭṭivè èṃba śrutiyannū kel̤uttevè. idakkiṃta hòratāgi māṃsabhakṣaṇa pravṛttiyannu rākṣasa vidhi ènnuttārè.

13117016a kṣatriyāṇāṃ tu yo dṛṣṭo vidhistamapi me śṛṇu|
13117016c vīryeṇopārjitaṃ māṃsaṃ yathā khādanna duṣyati||

kṣatriyarigè torisikòṭṭa vidhiya kuritū nanniṃda kel̤u. vīrya-parākramadiṃda saṃpādisida māṃsavannu tinnuvudariṃda kṣatriyarigè doṣavuṃṭāguvudilla.

13117017a āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ|
13117017c agastyena purā rājanmṛgayā yena pūjyate||

rājan! araṇyadalliruva sarva mṛgagal̤ū devatègal̤igèṃdu hiṃdè agastyanu prokṣaṇè māḍiddanu. ādudariṃdale kṣatriyaru beṭèyannu gauravisuttārè.

13117018a nātmānamaparityajya mṛgayā nāma vidyate|
13117018c samatāmupasaṃgamya rūpaṃ hanyānna vā nṛpa2||

nṛpa! tanna prāṇavannū tòrèyalu siddhanilladiddarè beṭèyènnuvude iruvudilla. ādudariṃda beṭèyalli kòlluvavanigū kòllalpaḍuvavanigū yāva vyatyāsavū illa3.

13117019a ato rājarṣayaḥ sarve mṛgayāṃ yāṃti bhārata|
13117019c lipyaṃte na hi doṣeṇa na caitatpātakaṃ viduḥ||

bhārata! ādudariṃda rājarṣigal̤èllarū beṭègè hoguttiddaru. idariṃda doṣavu tagaluvudilla mattu idu pāpakaravalla èṃdu til̤ididdaru.

13117020a na hi tatparamaṃ kiṃ cidiha loke paratra ca|
13117020c yatsarveṣviha lokeṣu4 dayā kauravanaṃdana||

kauravanaṃdana! ādarè sarvajīvigal̤a melina dayèya hòratāda śreṣṭha dharmavu ī lokadallāgalī paralokadallāgalī berè yāvudū illa.

13117021a na bhayaṃ vidyate jātu narasyeha dayāvataḥ|
13117021c dayāvatāmime lokāḥ pare cāpi tapasvinām||

dayāvaṃta manuṣyanigè yāvude bhayavèṃbudiruvudilla. dayāvaṃtaru iha-para lokagal̤alliyū tapasvigal̤u.

13117022a abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ|
13117022c abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ||

sarvabhūtagal̤igū abhayavannīḍuva dayāparanigè sarvabhūtagal̤ū abhayavannu nīḍuttavè èṃdu kel̤iddevè.

13117023a kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭamāhatam5|
13117023c sarvabhūtāni rakṣaṃti sameṣu viṣameṣu ca||

dayāvaṃtanu gāyagòṃḍirali, jāribiddirali, kèl̤akkè biddirali, kaṣṭadallirali athavā pèṭṭutiṃdirali, athavā sama-viṣama pradeśagal̤allirali, sarvabhūtagal̤ū avanannu rakṣisuttavè.

13117024a nainaṃ vyālamṛgā ghnaṃti na piśācā na rākṣasāḥ|
13117024c mucyaṃte bhayakāleṣu mokṣayaṃti ca ye parān||

dayāvaṃtanannu vyāla-mṛgagal̤u athavā piśāci-rākṣasaru kòlluvudilla. bhayada samayadalliyū bhayadiṃda biḍugaḍèhòṃduttānè mattu itararannū bhayadiṃda biḍugaḍègòl̤isuttānè.

13117025a prāṇadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati|
13117025c na hyātmanaḥ priyataraḥ kaścidastīti niścitam||

prāṇadānakkiṃta śreṣṭha dānavu hiṃdèyū iralilla mattu muṃdèyū iruvudilla. tanna jīvakkiṃtalū priyataravādudu berè yāvudū illa ènnuvudu niścita.

13117026a aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata|
13117026c mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ||

bhārata! sarvabhūtagal̤igū maraṇavèṃbudu iṣṭavāguvudilla. ādudariṃda mṛtyukāladalli èlla prāṇigal̤igū naḍukavuṃṭāguttadè.

13117027a jātijanmajarāduḥkhe nityaṃ saṃsārasāgare|
13117027c jaṃtavaḥ parivartaṃte maraṇādudvijaṃti ca||

nityavū garbhavāsa, huṭṭu, muppu mattu duḥkhagal̤iruva ī saṃsāra sāgaralli jaṃtugal̤u suttuttiruttavè. maraṇavannu nènèdòḍanèye udvegagòl̤l̤uttavè.

13117028a garbhavāseṣu pacyaṃte kṣārāmlakaṭukai rasaiḥ|
13117028c mūtraśleṣmapurīṣāṇāṃ sparśaiśca bhṛśadāruṇaiḥ6||

garbhavāsadalli jaṃtugal̤u mala-mūtra-bèvarugal̤a madhyadalliddukòṃḍu atyaṃta dāruṇa sparśagal̤iṃda mattu uppu-hul̤i-khāra mòdalāda rasagal̤iṃda beyisalpaḍuttavè.

13117029a jātāścāpyavaśāstatra bhidyamānāḥ punaḥ punaḥ|
13117029c pāṭyamānāśca dṛśyaṃte vivaśā māṃsagṛddhinaḥ||

māṃsaloluparu jīvitavāgiruvāga yāva prāṇigal̤a māṃsavannu tinnuttāro āyā prāṇigal̤āgiye janmatāl̤uttārè. hāgè prāṇigal̤āgi punaḥ punaḥ tuṃḍarisalpaṭṭu beyisalpaḍuvudu kāṇuttadè.

13117030a kuṃbhīpāke ca pacyaṃte tāṃ tāṃ yonimupāgatāḥ|
13117030c ākramya māryamāṇāśca bhrāmyaṃte vai punaḥ punaḥ||

kuṃbhipākavèṃba narakadalli avaru beyisalpaḍuttārè. āyā prāṇigal̤a yonigal̤alli huṭṭi, māṃsabhakṣigal̤iṃda ākramisalpaṭṭu kòllalpaḍuttā punaḥ punaḥ saṃsāracakradalli suttuttale iruttārè.

13117031a nātmano'sti priyataraḥ pṛthivyāmanusṛtya ha|
13117031c tasmātprāṇiṣu sarveṣu dayāvānātmavānbhavet||

ātmanigiṃta priyataravādudu ī bhūmiyalli berè yāvudū illa. ādudariṃda sarvaprāṇigal̤alliyū dayāvaṃtanāgirabeku.

13117032a sarvamāṃsāni yo rājanyāvajjīvaṃ na bhakṣayet|
13117032c svarge sa vipulaṃ sthānaṃ prāpnuyānnātra saṃśayaḥ||

rājan! ājīvana paryaṃta yāva māṃsagal̤annū tinnadiruvavanu svargadalli vipula sthānavannu paḍèyuttānè ènnuvudaralli saṃśayavilla.

13117033a ye bhakṣayaṃti māṃsāni bhūtānāṃ jīvitaiṣiṇām|
13117033c bhakṣyaṃte te'pi tairbhūtairiti me nāsti saṃśayaḥ||

jīvitavāgirabekèṃdu bayasuva prāṇiya māṃsavannu tinnuvavanannu innòṃdu janmadalli ā prāṇigal̤ū hāgèye tinnuttavè ènnuvudaralli saṃśayavilla.

13117034a māṃ sa bhakṣayate yasmādbhakṣayiṣye tamapyaham|
13117034c etanmāṃsasya māṃsatvamato budhyasva bhārata||

bhārata! “nannannu yāvakāraṇadiṃda ivanu bhakṣisuttiruvano ade kāraṇadiṃda nānū kūḍa ivanannu bhakṣisuttenè”7 – ide māṃsa śabdada māṃsatva èṃdu til̤i.

13117035a ghātako vadhyate nityaṃ tathā vadhyeta baṃdhakaḥ|
13117035c ākroṣṭākruśyate rājan dveṣṭā dveṣyatvamāpnute8||

rājan! niṃdisuvavanu niṃdègòl̤agāguvaṃtè mattu dveṣisuvavanu dveṣakkè guriyāguvaṃtè nityavū hiṃsisi kòlluvavanu baṃdhanakkòl̤agāgi kòllalpaḍuttānè.

13117036a yena yena śarīreṇa yadyatkarma karoti yaḥ|
13117036c tena tena śarīreṇa tattatphalamupāśnute||

yāva yāva śarīradalli yāva karmagal̤annu māḍuttāno āyā śarīragal̤alliye avugal̤a phalavannu anubhavisuttānè.

13117037a ahiṃsā paramo dharmastathāhiṃsā paro damaḥ|
13117037c ahiṃsā paramaṃ dānamahiṃsā paramaṃ tapaḥ||

ahiṃsèye parama dharma. ahiṃsèye parama iṃdriya nigrahavu. ahiṃsèye parama dāna mattu ahiṃsèye parama tapassu.

13117038a ahiṃsā paramo yajñastathāhiṃsā paraṃ balam|
13117038c ahiṃsā paramaṃ mitramahiṃsā paramaṃ sukham||
13117038e ahiṃsā paramaṃ satyamahiṃsā paramaṃ śrutam||

ahiṃsèye parama yajña mattu ahiṃsèye parama balavu. ahiṃsèye parama mitranu mattu ahiṃsèye parama sukhavu. ahiṃsèye parama satya mattu ahiṃsèye parama vidyèyu.

13117039a sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam|
13117039c sarvadānaphalaṃ vāpi naitattulyamahiṃsayā||

sarvayajñagal̤ū, dānagal̤ū, sarvatīrthasnānagal̤ū, sarvadānaphalagal̤ū ahiṃsègè samanāgalāravu.

13117040a ahiṃsrasya tapo'kṣayyamahiṃsro yajate sadā|
13117040c ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā||

ahiṃsakana tapassu akṣayavāguttadè. ahiṃsakanu sadā yajñamāḍida phalavannu paḍèyuttānè. ahiṃsakanu èllabhūtagal̤igū taṃdè-tāyiyaraṃtè.

13117041a etatphalamahiṃsāyā bhūyaśca kurupuṃgava|
13117041c na hi śakyā guṇā vaktumiha varṣaśatairapi||

kurupuṃgava! idu mattu innū bahal̤aṣṭu ahiṃsèya phalagal̤āgivè. idara guṇagal̤annu nūruvarṣa hel̤idarū mugisalu sādhyavilla.”

samāpti

iti śrīmahābhārate anuśāsanaparvaṇi dānadharmaparvaṇi ahiṃsāphalakathane saptadaśādhikaśatatamo'dhyāyaḥ||
idu śrīmahābhāratadalli anuśāsanaparvadalli dānadharmaparvadalli ahiṃsāphalakathana ènnuva nūrāhadinel̤ane adhyāyavu.


  1. nṛśaṃsā māṃsagṛddhinaḥ| (bhārata darśana). ↩︎

  2. bhūtaṃ hanyati haṃti vā| (bhārata darśana). ↩︎

  3. mṛgavū beṭègāranannu kòllabahudu mattu beṭègāranū mṛgavannu kòllabahudu. ↩︎

  4. bhūteṣu (bhārata darśana). ↩︎

  5. kṛṣṭamāhatam| (bhārata darśana). ↩︎

  6. paruṣairbhṛśadāruṇaiḥ| (bhārata darśana). ↩︎

  7. hīgè saṃkalpisi sāyuva prāṇiyu janmāṃtaradalli tanna saṃkalpavannu īḍerisikòl̤l̤uttadè. (bhārata darśana) ↩︎

  8. ghātako vadhyate nityaṃ tathā vadhyati bhakṣitā| akroṣṭā krudhyate rājan tathā dveṣatvamāpnute|| (bhārata darśana). ↩︎