praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
anuśāsana parva
dānadharma parva
adhyāya 117
sāra
māṃsavannu tinnade iruvudariṃdāguva lābha mattu ahiṃsādharmada praśaṃsè (1-41).
13117001 yudhiṣṭhira uvāca|
13117001a ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ1|
13117001c visṛjya bhakṣānvividhānyathā rakṣogaṇāstathā||
yudhiṣṭhiranu hel̤idanu: “ī lokadalli mānavaru vividha bhakṣyagal̤annu tinnuvudannu biṭṭu rākṣasaraṃtè māṃsavannu tinnalu atyaṃta āsèpaḍuttārè.
13117002a nāpūpānvividhākārān śākāni vividhāni ca|
13117002c ṣāḍavānrasayogāṃśca tatheccaṃti yathāmiṣam||
māṃsavannu tinnalu bayasuvaṣṭu vividhākārada apūpagal̤annū, vividha tarakārigal̤annū mattu ṣaḍrasayukta modakagal̤annū tinnalu bayasuvudilla.
13117003a tatra me buddhiratraiva visarge parimuhyate|
13117003c na manye rasataḥ kiṃ cinmāṃsato'stīha kiṃ cana||
ī viṣayadalli nanna buddhiyu mohagòṃḍidè. māṃsadalliruva ruciyu anya āhāragal̤igiṃta adhikavāgirabahudu.
13117004a tadiccāmi guṇān śrotuṃ māṃsasyābhakṣaṇe'pi vā|
13117004c bhakṣaṇe caiva ye doṣāstāṃścaiva puruṣarṣabha||
puruṣarṣabha! ādudariṃda māṃsada abhakṣaṇada guṇagal̤annū māṃsabhakṣaṇada doṣagal̤annū kel̤abayasuttenè.
13117005a sarvaṃ tattvena dharmajña yathāvadiha dharmataḥ|
13117005c kiṃ vā bhakṣyamabhakṣyaṃ vā sarvametadvadasva me||
dharmajña! tinnabahudādudu yāvudu mattu abhakṣavādudu yāvudu èllavannū nanagè dharmataḥ sarva tattvagal̤òṃdigè hel̤u.”
13117006 bhīṣma uvāca|
13117006a evametanmahābāho yathā vadasi bhārata|
13117006c na māṃsātparamatrānyadrasato vidyate bhuvi||
bhīṣmanu hel̤idanu: “bhārata! mahābāho! nīnu hel̤idudu sari. bhuviyalli apūpādigal̤annu apekṣisuvavarigiṃta māṃsāpekṣigal̤e hèccāgiddārè.
13117007a kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāśca ye|
13117007c adhvanā karśitānāṃ ca na māṃsādvidyate param||
yuddhadalli gāyagòṃḍiruvavarigū, rogagal̤iṃda kṣīṇisidavarigū, grāmyadharmagal̤alliye hèccina āsaktiyiruvavarigū, naḍèdu āyāsagòṃḍiruvavarigū māṃsave parama āhāravèṃdu til̤ididè.
13117008a sadyo vardhayati prāṇānpuṣṭimagryāṃ dadāti ca|
13117008c na bhakṣo'bhyadhikaḥ kaścinmāṃsādasti paraṃtapa||
paraṃtapa! māṃsavu bahubega balavannu hèccisuttadè. hèccina puṣṭiyannu nīḍuttadè. idariṃdale māṃsakkiṃta adhika śreṣṭha āhāravilla.
13117009a vivarjane tu bahavo guṇāḥ kauravanaṃdana|
13117009c ye bhavaṃti manuṣyāṇāṃ tānme nigadataḥ śṛṇu||
kauravanaṃdana! ādarè māṃsavannu varjisuvudaralli aneka guṇagal̤ivè. māṃsavannu tinnade iruvudariṃda manuṣyarigāguva lābhagal̤a kuritu hel̤uttenè. kel̤u.
13117010a svamāṃsaṃ paramāṃsairyo vivardhayitumiccati|
13117010c nāsti kṣudratarastasmānna nṛśaṃsataro naraḥ||
innòbbara māṃsadiṃda tanna māṃsavannu vardhisalu bayasuvavanaṣṭu nīca mattu nirdayi manuṣyanilla.
13117011a na hi prāṇātpriyataraṃ loke kiṃ cana vidyate|
13117011c tasmāddayāṃ naraḥ kuryādyathātmani tathā pare||
lokadalli prāṇakkiṃta priyataravādudu yāvudū illa. ādudariṃda manuṣyanu tanna kuritu itararu hegè dayāvaṃtarāgirabekèṃdu bayasuttāno hāgè tānū itara prāṇigal̤a melè dayèyannu torisabeku.
13117012a śukrācca tāta saṃbhūtirmāṃsasyeha na saṃśayaḥ|
13117012c bhakṣaṇe tu mahāndoṣo vadhena saha kalpate||
ayyā! śukradiṃdale māṃsada utpattiyāguttadè ènnuvudaralli saṃśayavilla. ādudariṃda adannu kòlluvudariṃda mattu tinnuvudariṃda mahādoṣavèṃdu kalpisiddārè.
13117013a ahiṃsālakṣaṇo dharma iti vedavido viduḥ|
13117013c yadahiṃsraṃ bhavetkarma tatkuryādātmavānnaraḥ||
ahiṃsèyu dharmada lakṣaṇavèṃdu vedavidaru til̤ididdārè. ādudariṃda hiṃsèyannu māḍabāradu. tannòḍanè tānu hegè vyavaharisuttāno hāgè itararòṃdigū vyavaharisabeku.
13117014a pitṛdaivatayajñeṣu prokṣitaṃ havirucyate|
13117014c vidhinā vedadṛṣṭena tadbhuktveha na duṣyati||
pitṛ-deva yajñagal̤alli prokṣitagòṃḍa māṃsavannu havissèṃdu hel̤uttārè. vedadṛṣṭa vidhiyiṃda adannu tiṃdarè doṣavuṃṭāguvudilla.
13117015a yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ|
13117015c ato'nyathā pravṛttānāṃ rākṣaso vidhirucyate||
paśugal̤u yajñakkāgiye sṛṣṭisalpaṭṭivè èṃba śrutiyannū kel̤uttevè. idakkiṃta hòratāgi māṃsabhakṣaṇa pravṛttiyannu rākṣasa vidhi ènnuttārè.
13117016a kṣatriyāṇāṃ tu yo dṛṣṭo vidhistamapi me śṛṇu|
13117016c vīryeṇopārjitaṃ māṃsaṃ yathā khādanna duṣyati||
kṣatriyarigè torisikòṭṭa vidhiya kuritū nanniṃda kel̤u. vīrya-parākramadiṃda saṃpādisida māṃsavannu tinnuvudariṃda kṣatriyarigè doṣavuṃṭāguvudilla.
13117017a āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ|
13117017c agastyena purā rājanmṛgayā yena pūjyate||
rājan! araṇyadalliruva sarva mṛgagal̤ū devatègal̤igèṃdu hiṃdè agastyanu prokṣaṇè māḍiddanu. ādudariṃdale kṣatriyaru beṭèyannu gauravisuttārè.
13117018a nātmānamaparityajya mṛgayā nāma vidyate|
13117018c samatāmupasaṃgamya rūpaṃ hanyānna vā nṛpa2||
nṛpa! tanna prāṇavannū tòrèyalu siddhanilladiddarè beṭèyènnuvude iruvudilla. ādudariṃda beṭèyalli kòlluvavanigū kòllalpaḍuvavanigū yāva vyatyāsavū illa3.
13117019a ato rājarṣayaḥ sarve mṛgayāṃ yāṃti bhārata|
13117019c lipyaṃte na hi doṣeṇa na caitatpātakaṃ viduḥ||
bhārata! ādudariṃda rājarṣigal̤èllarū beṭègè hoguttiddaru. idariṃda doṣavu tagaluvudilla mattu idu pāpakaravalla èṃdu til̤ididdaru.
13117020a na hi tatparamaṃ kiṃ cidiha loke paratra ca|
13117020c yatsarveṣviha lokeṣu4 dayā kauravanaṃdana||
kauravanaṃdana! ādarè sarvajīvigal̤a melina dayèya hòratāda śreṣṭha dharmavu ī lokadallāgalī paralokadallāgalī berè yāvudū illa.
13117021a na bhayaṃ vidyate jātu narasyeha dayāvataḥ|
13117021c dayāvatāmime lokāḥ pare cāpi tapasvinām||
dayāvaṃta manuṣyanigè yāvude bhayavèṃbudiruvudilla. dayāvaṃtaru iha-para lokagal̤alliyū tapasvigal̤u.
13117022a abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ|
13117022c abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ||
sarvabhūtagal̤igū abhayavannīḍuva dayāparanigè sarvabhūtagal̤ū abhayavannu nīḍuttavè èṃdu kel̤iddevè.
13117023a kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭamāhatam5|
13117023c sarvabhūtāni rakṣaṃti sameṣu viṣameṣu ca||
dayāvaṃtanu gāyagòṃḍirali, jāribiddirali, kèl̤akkè biddirali, kaṣṭadallirali athavā pèṭṭutiṃdirali, athavā sama-viṣama pradeśagal̤allirali, sarvabhūtagal̤ū avanannu rakṣisuttavè.
13117024a nainaṃ vyālamṛgā ghnaṃti na piśācā na rākṣasāḥ|
13117024c mucyaṃte bhayakāleṣu mokṣayaṃti ca ye parān||
dayāvaṃtanannu vyāla-mṛgagal̤u athavā piśāci-rākṣasaru kòlluvudilla. bhayada samayadalliyū bhayadiṃda biḍugaḍèhòṃduttānè mattu itararannū bhayadiṃda biḍugaḍègòl̤isuttānè.
13117025a prāṇadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati|
13117025c na hyātmanaḥ priyataraḥ kaścidastīti niścitam||
prāṇadānakkiṃta śreṣṭha dānavu hiṃdèyū iralilla mattu muṃdèyū iruvudilla. tanna jīvakkiṃtalū priyataravādudu berè yāvudū illa ènnuvudu niścita.
13117026a aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata|
13117026c mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ||
bhārata! sarvabhūtagal̤igū maraṇavèṃbudu iṣṭavāguvudilla. ādudariṃda mṛtyukāladalli èlla prāṇigal̤igū naḍukavuṃṭāguttadè.
13117027a jātijanmajarāduḥkhe nityaṃ saṃsārasāgare|
13117027c jaṃtavaḥ parivartaṃte maraṇādudvijaṃti ca||
nityavū garbhavāsa, huṭṭu, muppu mattu duḥkhagal̤iruva ī saṃsāra sāgaralli jaṃtugal̤u suttuttiruttavè. maraṇavannu nènèdòḍanèye udvegagòl̤l̤uttavè.
13117028a garbhavāseṣu pacyaṃte kṣārāmlakaṭukai rasaiḥ|
13117028c mūtraśleṣmapurīṣāṇāṃ sparśaiśca bhṛśadāruṇaiḥ6||
garbhavāsadalli jaṃtugal̤u mala-mūtra-bèvarugal̤a madhyadalliddukòṃḍu atyaṃta dāruṇa sparśagal̤iṃda mattu uppu-hul̤i-khāra mòdalāda rasagal̤iṃda beyisalpaḍuttavè.
13117029a jātāścāpyavaśāstatra bhidyamānāḥ punaḥ punaḥ|
13117029c pāṭyamānāśca dṛśyaṃte vivaśā māṃsagṛddhinaḥ||
māṃsaloluparu jīvitavāgiruvāga yāva prāṇigal̤a māṃsavannu tinnuttāro āyā prāṇigal̤āgiye janmatāl̤uttārè. hāgè prāṇigal̤āgi punaḥ punaḥ tuṃḍarisalpaṭṭu beyisalpaḍuvudu kāṇuttadè.
13117030a kuṃbhīpāke ca pacyaṃte tāṃ tāṃ yonimupāgatāḥ|
13117030c ākramya māryamāṇāśca bhrāmyaṃte vai punaḥ punaḥ||
kuṃbhipākavèṃba narakadalli avaru beyisalpaḍuttārè. āyā prāṇigal̤a yonigal̤alli huṭṭi, māṃsabhakṣigal̤iṃda ākramisalpaṭṭu kòllalpaḍuttā punaḥ punaḥ saṃsāracakradalli suttuttale iruttārè.
13117031a nātmano'sti priyataraḥ pṛthivyāmanusṛtya ha|
13117031c tasmātprāṇiṣu sarveṣu dayāvānātmavānbhavet||
ātmanigiṃta priyataravādudu ī bhūmiyalli berè yāvudū illa. ādudariṃda sarvaprāṇigal̤alliyū dayāvaṃtanāgirabeku.
13117032a sarvamāṃsāni yo rājanyāvajjīvaṃ na bhakṣayet|
13117032c svarge sa vipulaṃ sthānaṃ prāpnuyānnātra saṃśayaḥ||
rājan! ājīvana paryaṃta yāva māṃsagal̤annū tinnadiruvavanu svargadalli vipula sthānavannu paḍèyuttānè ènnuvudaralli saṃśayavilla.
13117033a ye bhakṣayaṃti māṃsāni bhūtānāṃ jīvitaiṣiṇām|
13117033c bhakṣyaṃte te'pi tairbhūtairiti me nāsti saṃśayaḥ||
jīvitavāgirabekèṃdu bayasuva prāṇiya māṃsavannu tinnuvavanannu innòṃdu janmadalli ā prāṇigal̤ū hāgèye tinnuttavè ènnuvudaralli saṃśayavilla.
13117034a māṃ sa bhakṣayate yasmādbhakṣayiṣye tamapyaham|
13117034c etanmāṃsasya māṃsatvamato budhyasva bhārata||
bhārata! “nannannu yāvakāraṇadiṃda ivanu bhakṣisuttiruvano ade kāraṇadiṃda nānū kūḍa ivanannu bhakṣisuttenè”7 – ide māṃsa śabdada māṃsatva èṃdu til̤i.
13117035a ghātako vadhyate nityaṃ tathā vadhyeta baṃdhakaḥ|
13117035c ākroṣṭākruśyate rājan dveṣṭā dveṣyatvamāpnute8||
rājan! niṃdisuvavanu niṃdègòl̤agāguvaṃtè mattu dveṣisuvavanu dveṣakkè guriyāguvaṃtè nityavū hiṃsisi kòlluvavanu baṃdhanakkòl̤agāgi kòllalpaḍuttānè.
13117036a yena yena śarīreṇa yadyatkarma karoti yaḥ|
13117036c tena tena śarīreṇa tattatphalamupāśnute||
yāva yāva śarīradalli yāva karmagal̤annu māḍuttāno āyā śarīragal̤alliye avugal̤a phalavannu anubhavisuttānè.
13117037a ahiṃsā paramo dharmastathāhiṃsā paro damaḥ|
13117037c ahiṃsā paramaṃ dānamahiṃsā paramaṃ tapaḥ||
ahiṃsèye parama dharma. ahiṃsèye parama iṃdriya nigrahavu. ahiṃsèye parama dāna mattu ahiṃsèye parama tapassu.
13117038a ahiṃsā paramo yajñastathāhiṃsā paraṃ balam|
13117038c ahiṃsā paramaṃ mitramahiṃsā paramaṃ sukham||
13117038e ahiṃsā paramaṃ satyamahiṃsā paramaṃ śrutam||
ahiṃsèye parama yajña mattu ahiṃsèye parama balavu. ahiṃsèye parama mitranu mattu ahiṃsèye parama sukhavu. ahiṃsèye parama satya mattu ahiṃsèye parama vidyèyu.
13117039a sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam|
13117039c sarvadānaphalaṃ vāpi naitattulyamahiṃsayā||
sarvayajñagal̤ū, dānagal̤ū, sarvatīrthasnānagal̤ū, sarvadānaphalagal̤ū ahiṃsègè samanāgalāravu.
13117040a ahiṃsrasya tapo'kṣayyamahiṃsro yajate sadā|
13117040c ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā||
ahiṃsakana tapassu akṣayavāguttadè. ahiṃsakanu sadā yajñamāḍida phalavannu paḍèyuttānè. ahiṃsakanu èllabhūtagal̤igū taṃdè-tāyiyaraṃtè.
13117041a etatphalamahiṃsāyā bhūyaśca kurupuṃgava|
13117041c na hi śakyā guṇā vaktumiha varṣaśatairapi||
kurupuṃgava! idu mattu innū bahal̤aṣṭu ahiṃsèya phalagal̤āgivè. idara guṇagal̤annu nūruvarṣa hel̤idarū mugisalu sādhyavilla.”
samāpti
iti śrīmahābhārate anuśāsanaparvaṇi dānadharmaparvaṇi ahiṃsāphalakathane saptadaśādhikaśatatamo'dhyāyaḥ||
idu śrīmahābhāratadalli anuśāsanaparvadalli dānadharmaparvadalli ahiṃsāphalakathana ènnuva nūrāhadinel̤ane adhyāyavu.
-
nṛśaṃsā māṃsagṛddhinaḥ| (bhārata darśana). ↩︎
-
bhūtaṃ hanyati haṃti vā| (bhārata darśana). ↩︎
-
mṛgavū beṭègāranannu kòllabahudu mattu beṭègāranū mṛgavannu kòllabahudu. ↩︎
-
bhūteṣu (bhārata darśana). ↩︎
-
kṛṣṭamāhatam| (bhārata darśana). ↩︎
-
paruṣairbhṛśadāruṇaiḥ| (bhārata darśana). ↩︎
-
hīgè saṃkalpisi sāyuva prāṇiyu janmāṃtaradalli tanna saṃkalpavannu īḍerisikòl̤l̤uttadè. (bhārata darśana) ↩︎
-
ghātako vadhyate nityaṃ tathā vadhyati bhakṣitā| akroṣṭā krudhyate rājan tathā dveṣatvamāpnute|| (bhārata darśana). ↩︎