pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
anuśāsana parva
dānadharma parva
adhyāya 114
sāra
br̥haspatiyu yudhiṣṭhiranige ahiṁseya mahimeyannu tiḷisi svargakke hiṁdirugidudu (1-11).
13114001 yudhiṣṭhira uvāca।
13114001a ahiṁsā vaidikaṁ karma dhyānamiṁdriyasaṁyamaḥ।
13114001c tapō'tha guruśuśrūṣā kiṁ śrēyaḥ puruṣaṁ prati।।
yudhiṣṭhiranu hēḷidanu: “ahiṁse, vaidika karma, dhyāna, iṁdriya saṁyama, tapassu mattu guruśuśrūṣe ivugaḷalli yāvudu puruṣanige śrēyassannuṁṭumāḍuttade?”
13114002 br̥haspatiruvāca।
13114002a sarvāṇyētāni dharmasya pr̥thagdvārāṇi sarvaśaḥ।
13114002c śr̥ṇu saṁkīrtyamānāni ṣaḍēva bharatarṣabha।।
br̥haspatiyu hēḷidanu: “bharatarṣabha! ivellavū dharmakke bēre bēre dvāragaḷāgive. ī āraralli yāva dvārada mūlaka hōdarū dharmada sādhaneyāguttade. ī ārannū vivarisuttēne. kēḷu.
13114003a haṁta niḥśrēyasaṁ jaṁtōrahaṁ vakṣyāmyanuttamam।
13114003c ahiṁsāpāśrayaṁ dharmaṁ yaḥ sādhayati vai naraḥ।।
13114004a trīn dōṣānsarvabhūtēṣu nidhāya puruṣaḥ sadā।
13114004c kāmakrōdhau ca saṁyamya tataḥ siddhimavāpnutē।।
īga nānu manuṣyara śrēyassigāgiruva sarvaśrēṣṭha upāyavannu hēḷuttēne. ahiṁsāyukta dharmavannu pālisuttā aparādha, apacāra mattu apakāragaḷeṁba mūru dōṣagaḷannū yāra kuritū māḍuvudillaveṁba niyamavanniṭṭukoṁḍu kāmakrōdhagaḷannu saṁyamisidavanu siddhiyannu hoṁduttāne.
13114005a ahiṁsakāni bhūtāni daṁḍēna vinihaṁti yaḥ।
13114005c ātmanaḥ sukhamanviccanna sa prētya sukhī bhavēt।।
tanna sukhakkāgi ahiṁsaka prāṇigaḷannu kōliniṁda hoḍeyuvavanu paralōkadalli sukhiyāgiruvudilla.
13114006a ātmōpamaśca bhūtēṣu yō vai bhavati pūruṣaḥ।
13114006c nyastadaṁḍō jitakrōdhaḥ sa prētya sukhamēdhatē।।
tannaṁteyē ellarū eṁdu bhāvisi daṁḍavannu tyajisi krōdhavannu jayisidavanu paralōkadalli sukhavannu hoṁduttāne.
13114007a sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ।
13114007c dēvāpi mārgē muhyaṁti apadasya padaiṣiṇaḥ।।
sarvabhūtātmabhūtanannu sarvaprāṇigaḷalli kāṇuva apadada padavannu1 bayasuvavanannu nōḍi mārgadalli dēvategaḷū mōhagoḷḷuttāre.
13114008a na tatparasya saṁdadyātpratikūlaṁ yadātmanaḥ।
13114008c ēṣa saṁkṣēpatō dharmaḥ kāmādanyaḥ pravartatē।।
tanage pratikūlavādudannu itarara viṣayadalli ācarisabāradu. idu dharmada saṁkṣipta lakṣaṇa. idakke horatādudellavū kāmajanyavādavugaḷu.
13114009a pratyākhyānē ca dānē ca sukhaduḥkhē priyāpriyē।
13114009c ātmaupamyēna puruṣaḥ samādhimadhigaccati।।
tiraskāra, dāna, sukha-duḥkhagaḷu mattu priya-apriyagaḷu tanage uṁṭādāga hēge harṣa-śōkagaḷuṁṭāguvavō hāge itararigū āguttaveyeṁdu bhāvisabēku. hīge bhāvisuvavanu samādhisthitiyannu hoṁduttāne.
13114010a yathā paraḥ prakramatē'parēṣu tathāparaḥ prakramatē parasmin।
13114010c ēṣaiva tē'stūpamā jīvalōkē yathā dharmō naipuṇēnōpadiṣṭaḥ।।
iṁdu itarara viṣayadalli hēge naḍedukoḷḷuttānō hāge muṁde avana viṣayadalliyū itararu naḍedukoḷḷuttāre. jīvalōkadalli idannē nīnu dr̥ṣṭāṁtavāgiṭṭukoṁḍu itarara viṣayadalli sariyāgi naḍedukō. hīge nānu naipuṇyadiṁda dharmavannu upadēśisiddēne.””
13114011 vaiśaṁpāyana uvāca।
13114011a ityuktvā taṁ suragururdharmarājaṁ yudhiṣṭhiram।
13114011c divamācakramē dhīmān paśyatāmēva nastadā।।
vaiśaṁpāyananu hēḷidanu: “dharmarāja yudhiṣṭhiranige hīge hēḷi ā dhīmān suraguruvu nāvellarū2 nōḍuttiddaṁteyē divavannēridanu.”
samāpti
iti śrīmahābhāratē anuśāsanaparvaṇi dānadharmaparvaṇi saṁsāracakrasamāptau caturdaśādhikaśatatamō'dhyāyaḥ।।
idu śrīmahābhāratadalli anuśāsanaparvadalli dānadharmaparvadalli saṁsāracakrasamāpti ennuva nūrāhadinālkanē adhyāyavu.