111: śaucānupr̥cchā

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

anuśāsana parva

dānadharma parva

adhyāya 111

sāra

śarīra mattu tīrthaśaucagaḷa mahatva (1-19).

13111001 yudhiṣṭhira uvāca।
13111001a yadvaraṁ sarvatīrthānāṁ tadbravīhi pitāmaha।
13111001c yatra vai paramaṁ śaucaṁ tanmē vyākhyātumarhasi।।

yudhiṣṭhiranu hēḷidanu: “pitāmaha! sarvatīrthagaḷalliyū śrēṣṭhavādudu yāvudu ennuvudannu hēḷu. yāvudu parama pavitravādudu? adannu nanage hēḷabēku.”

13111002 bhīṣma uvāca।
13111002a sarvāṇi khalu tīrthāni guṇavaṁti manīṣiṇām।
13111002c yattu tīrthaṁ ca śaucaṁ ca tanmē śr̥ṇu samāhitaḥ।।

bhīṣmanu hēḷidanu: “vidvāṁsarige sarva tīrthagaḷū guṇayuktavē āgive. ādarū pavitra tīrthavu yāvudu ennuvudannu samāhitanāgi kēḷu.

13111003a agādhē vimalē śuddhē satyatōyē dhr̥tihradē।
13111003c snātavyaṁ mānasē tīrthē sattvamālaṁbya śāśvatam।।

agādhavū, vimalavū, śuddhavū, satyaveṁba nīriruva mattu dhairyaveṁba maḍuviruva agādhavū, vimalavū, śuddhavū āda mānasa tīrthadalli śāśvata sattvavannu avalaṁbisi snānamāḍabēku.

13111004a tīrthaśaucamanarthitvamārdavaṁ satyamārjavam1
13111004c ahiṁsā sarvabhūtānāmānr̥śaṁsyaṁ damaḥ śamaḥ।।

yācane māḍadē iruvudu, mr̥dutva, satyaniṣṭhe, saraḷate, sarvabhūtagaḷa kuritu ahiṁse, daye, iṁdriya nigraha mattu manōnigraha – ivugaḷu mānasatīrthasnānadiṁda prāptavāguva śaucaguṇagaḷu.

13111005a nirmamā nirahaṁkārā nirdvaṁdvā niṣparigrahāḥ।
13111005c śucayastīrthabhūtāstē yē bhaikṣamupabhuṁjatē।।

mamakāravillada, nirahaṁkāra nirdvaṁdva niṣparigraharu mattu bhikṣavannē sēvisuvavaru śuddha tīrthasvarūparu.

13111006a tattvavittvanahaṁbuddhistīrthaṁ paramamucyatē।
13111006c śaucalakṣaṇamētattē sarvatraivānvavēkṣaṇam।।

ahaṁkārada kuruhū illada tattvaviduvannu parama tīrthaveṁdu hēḷuttāre. ivara śaucalakṣaṇagaḷa kuritu ellavannū idāgalē hēḷiddēne.

13111007a rajastamaḥ sattvamathō yēṣāṁ nirdhautamātmanaḥ।
13111007c śaucāśaucē na tē saktāḥ2 svakāryaparimārgiṇaḥ।।
13111008a sarvatyāgēṣvabhiratāḥ sarvajñāḥ sarvadarśinaḥ।
13111008c śaucēna vr̥ttaśaucārthāstē tīrthāḥ śucayaśca tē।।

yāra ātmavu sattvarajastamōguṇagaḷannu toḷedukoṁḍideyō, yāru śauca-aśaucagaḷalli āsaktarāgiradē svakāryaparimārgigaḷāgiruvarō, sarvavannū tyajisuvudaralliyē toḍagiruvarō, mattu śaucācāragaḷa pālaneyiṁda ātmaśuddhiyannu sādhisiruva sarvajña samadarśigaḷu paramatīrtha svarūparu. avarē śucigaḷu.

13111009a nōdakaklinnagātrastu snāta ityabhidhīyatē।
13111009c sa snātō yō damasnātaḥ sabāhyābhyaṁtaraḥ śuciḥ।।

kēvala nīriniṁda śarīravannu toḷedavanannu snānamāḍidavaneṁdu hēḷalikkāguvudilla. iṁdriyanigrahaveṁba nīrinalli snānamāḍidavanē horaginiṁdalū mattu oḷaginiṁdalū snānamāḍidavanu ennabahudu.

13111010a atītēṣvanapēkṣā yē prāptēṣvarthēṣu nirmamāḥ।
13111010c śaucamēva paraṁ tēṣāṁ yēṣāṁ nōtpadyatē spr̥hā।।

kaḷeduhōdudakke athavā naṣṭavādudakke apēkṣepaḍada, prāptavāda padārthagaḷalli mamakāravillada mattu bayakeyē huṭṭadavanalli parama śaucaviruttade.

13111011a prajñānaṁ śaucamēvēha śarīrasya viśēṣataḥ।
13111011c tathā niṣkiṁcanatvaṁ ca manasaśca prasannatā।।

illi prajñānavē śarīrada viśēṣa śaucavu. hāgeyē niṣkiṁcanatva3 mattu manassina prasannategaḷu śarīra śucige sādhanagaḷu.

13111012a vr̥ttaśaucaṁ manaḥśaucaṁ tīrthaśaucaṁ paraṁ hitam4
13111012c jñānōtpannaṁ ca yaccaucaṁ taccaucaṁ paramaṁ matam।।

ācāraśuddhi, manaḥśuddhi, mattu tīrthaśuddhigaḷu parama hitavādavugaḷu. ādare jñānōtpattiyiṁda doreyuva śucitvavu ivellavugaḷigiṁta śrēṣṭhaveṁba matavide.

13111013a manasātha pradīpēna brahmajñānabalēna ca।
13111013c snātā yē mānasē tīrthē tajjñāḥ kṣētrajñadarśinaḥ5।।

brahmajñānabaladiṁda manassannu pradīptagoḷisi mānasa tīrthadalli snānamāḍuvavanu jñāniyu. kṣētrajñadarśiyu.

13111014a samārōpitaśaucastu nityaṁ bhāvasamanvitaḥ।
13111014c kēvalaṁ guṇasaṁpannaḥ śucirēva naraḥ sadā।।

śaucācārasaṁpannanāgiruva nityavū viśuddhabhāvadiṁdiruva mattu sakala guṇasaṁpannanāgiruva naranu sadā śuciyeṁdē tiḷiyabēku.

13111015a śarīrasthāni tīrthāni prōktānyētāni bhārata।
13111015c pr̥thivyāṁ yāni tīrthāni puṇyāni śr̥ṇu tānyapi।।

bhārata! īga nānu hēḷidavu śarīradalliruva tīrthagaḷu. pr̥thviyalliruva puṇya tīrthagaḷa kuritū kēḷu.

13111016a yathā śarīrasyōddēśāḥ śucayaḥ parinirmitāḥ।
13111016c tathā pr̥thivyā bhāgāśca puṇyāni salilāni ca।।

śarīradalli hēge kelavu sthaḷagaḷu pavitravādavugaḷeṁdu hēḷiddārō hāge bhūmiya kelavu bhāgagaḷa tīrthagaḷannū pavitraveṁdu hēḷiddāre.

13111017a prārthanāccaiva6 tīrthasya snānācca pitr̥tarpaṇāt।
13111017c dhunaṁti pāpaṁ tīrthēṣu pūtā yāṁti divaṁ sukham।।

ā tīrthagaḷannu prārthisuvudariṁda, avugaḷalli snānamāḍuvudariṁda mattu pitr̥tarpaṇagaḷannu nīḍuvudariṁda pāpagaḷannu toḷedu pavitranāgi svargasukhavannu paḍeyuttāre.

13111018a parigrahācca sādhūnāṁ pr̥thivyāścaiva tējasā।
13111018c atīva puṇyāstē bhāgāḥ salilasya ca tējasā।।

alli sādhugaḷu snānamāḍuvudariṁdalū mattu alliya bhūmi mattu nīrina tējassugaḷiṁda alli snānamāḍidavaru atīva puṇyagaḷige bhāgigaḷāguttāre.

13111019a manasaśca pr̥thivyāśca puṇyatīrthāstathāparē।
13111019c ubhayōrēva yaḥ snātaḥ sa siddhiṁ śīghramāpnuyāt।।

hīge manassinalliyū mattu pr̥thviyalliyū anēka puṇya tīrthagaḷive. iveraḍaralliyū snānamāḍuvavanu śīghradalliyē siddhiyannu hoṁduttāne.

13111020a yathā balaṁ kriyāhīnaṁ kriyā vā balavarjitā।
13111020c nēha sādhayatē kāryaṁ samāyuktastu sidhyati।।

kriyāhīna baladiṁdāgalī athavā balavillada kriyeyiṁdāgalī yāva kāryavū siddhisuvudilla. iveraḍū sēridare kāryasiddhiyāguttade.

13111021a ēvaṁ śarīraśaucēna tīrthaśaucēna cānvitaḥ।
13111021c tataḥ siddhimavāpnōti dvividhaṁ śaucamuttamam।।

hāgeyē śarīraśauca mattu tīrthaśauca ī eraḍu vidhada uttama śaucagaḷiṁda kūḍidavanu siddhiyannu paḍeyuttāne.”

samāpti

iti śrīmahābhāratē anuśāsanaparvaṇi dānadharmaparvaṇi śaucānupr̥cchā ēkādaśādhikaśatatamō'dhyāyaḥ।।
idu śrīmahābhāratadalli anuśāsanaparvadalli dānadharmaparvadalli śaucānupr̥ccha ennuva nūrāhannoṁdanē adhyāyavu.


  1. ārjavaṁ satyamārdavam। (bhārata darśana). ↩︎

  2. śaucāśaucasamāyuktāḥ (bhārata darśana). ↩︎

  3. tannadeṁbudu yāvudū illadiruvudu (bhārata darśana). ↩︎

  4. tīrthaśaucamataḥ param। (bhārata darśana). ↩︎

  5. manasā ca pradīptēna brahmajñānajalēna ca। snāti yō mānasē tīrthē tatsnānaṁ tattvadarśinaḥ।। (bhārata darśana). ↩︎

  6. kīrtanāccaiva (bhārata darśana). ↩︎