प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
अनुशासन पर्व
दानधर्म पर्व
अध्याय 111
सार
शरीर मत्तु तीर्थशौचगळ महत्व (1-19).
13111001 युधिष्ठिर उवाच।
13111001a यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह।
13111001c यत्र वै परमं शौचं तन्मे व्याख्यातुमर्हसि।।
युधिष्ठिरनु हेळिदनु: “पितामह! सर्वतीर्थगळल्लियू श्रेष्ठवादुदु यावुदु ऎन्नुवुदन्नु हेळु. यावुदु परम पवित्रवादुदु? अदन्नु ननगॆ हेळबेकु.”
13111002 भीष्म उवाच।
13111002a सर्वाणि खलु तीर्थानि गुणवंति मनीषिणाम्।
13111002c यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः।।
भीष्मनु हेळिदनु: “विद्वांसरिगॆ सर्व तीर्थगळू गुणयुक्तवे आगिवॆ. आदरू पवित्र तीर्थवु यावुदु ऎन्नुवुदन्नु समाहितनागि केळु.
13111003a अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे।
13111003c स्नातव्यं मानसे तीर्थे सत्त्वमालंब्य शाश्वतम्।।
अगाधवू, विमलवू, शुद्धवू, सत्यवॆंब नीरिरुव मत्तु धैर्यवॆंब मडुविरुव अगाधवू, विमलवू, शुद्धवू आद मानस तीर्थदल्लि शाश्वत सत्त्ववन्नु अवलंबिसि स्नानमाडबेकु.
13111004a तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम्1।
13111004c अहिंसा सर्वभूतानामानृशंस्यं दमः शमः।।
याचनॆ माडदे इरुवुदु, मृदुत्व, सत्यनिष्ठॆ, सरळतॆ, सर्वभूतगळ कुरितु अहिंसॆ, दयॆ, इंद्रिय निग्रह मत्तु मनोनिग्रह – इवुगळु मानसतीर्थस्नानदिंद प्राप्तवागुव शौचगुणगळु.
13111005a निर्ममा निरहंकारा निर्द्वंद्वा निष्परिग्रहाः।
13111005c शुचयस्तीर्थभूतास्ते ये भैक्षमुपभुंजते।।
ममकारविल्लद, निरहंकार निर्द्वंद्व निष्परिग्रहरु मत्तु भिक्षवन्ने सेविसुववरु शुद्ध तीर्थस्वरूपरु.
13111006a तत्त्ववित्त्वनहंबुद्धिस्तीर्थं परममुच्यते।
13111006c शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षणम्।।
अहंकारद कुरुहू इल्लद तत्त्वविदुवन्नु परम तीर्थवॆंदु हेळुत्तारॆ. इवर शौचलक्षणगळ कुरितु ऎल्लवन्नू इदागले हेळिद्देनॆ.
13111007a रजस्तमः सत्त्वमथो येषां निर्धौतमात्मनः।
13111007c शौचाशौचे न ते सक्ताः2 स्वकार्यपरिमार्गिणः।।
13111008a सर्वत्यागेष्वभिरताः सर्वज्ञाः सर्वदर्शिनः।
13111008c शौचेन वृत्तशौचार्थास्ते तीर्थाः शुचयश्च ते।।
यार आत्मवु सत्त्वरजस्तमोगुणगळन्नु तॊळॆदुकॊंडिदॆयो, यारु शौच-अशौचगळल्लि आसक्तरागिरदे स्वकार्यपरिमार्गिगळागिरुवरो, सर्ववन्नू त्यजिसुवुदरल्लिये तॊडगिरुवरो, मत्तु शौचाचारगळ पालनॆयिंद आत्मशुद्धियन्नु साधिसिरुव सर्वज्ञ समदर्शिगळु परमतीर्थ स्वरूपरु. अवरे शुचिगळु.
13111009a नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते।
13111009c स स्नातो यो दमस्नातः सबाह्याभ्यंतरः शुचिः।।
केवल नीरिनिंद शरीरवन्नु तॊळॆदवनन्नु स्नानमाडिदवनॆंदु हेळलिक्कागुवुदिल्ल. इंद्रियनिग्रहवॆंब नीरिनल्लि स्नानमाडिदवने हॊरगिनिंदलू मत्तु ऒळगिनिंदलू स्नानमाडिदवनु ऎन्नबहुदु.
13111010a अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः।
13111010c शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा।।
कळॆदुहोदुदक्कॆ अथवा नष्टवादुदक्कॆ अपेक्षॆपडद, प्राप्तवाद पदार्थगळल्लि ममकारविल्लद मत्तु बयकॆये हुट्टदवनल्लि परम शौचविरुत्तदॆ.
13111011a प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः।
13111011c तथा निष्किंचनत्वं च मनसश्च प्रसन्नता।।
इल्लि प्रज्ञानवे शरीरद विशेष शौचवु. हागॆये निष्किंचनत्व3 मत्तु मनस्सिन प्रसन्नतॆगळु शरीर शुचिगॆ साधनगळु.
13111012a वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम्4।
13111012c ज्ञानोत्पन्नं च यच्चौचं तच्चौचं परमं मतम्।।
आचारशुद्धि, मनःशुद्धि, मत्तु तीर्थशुद्धिगळु परम हितवादवुगळु. आदरॆ ज्ञानोत्पत्तियिंद दॊरॆयुव शुचित्ववु इवॆल्लवुगळिगिंत श्रेष्ठवॆंब मतविदॆ.
13111013a मनसाथ प्रदीपेन ब्रह्मज्ञानबलेन च।
13111013c स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शिनः5।।
ब्रह्मज्ञानबलदिंद मनस्सन्नु प्रदीप्तगॊळिसि मानस तीर्थदल्लि स्नानमाडुववनु ज्ञानियु. क्षेत्रज्ञदर्शियु.
13111014a समारोपितशौचस्तु नित्यं भावसमन्वितः।
13111014c केवलं गुणसंपन्नः शुचिरेव नरः सदा।।
शौचाचारसंपन्ननागिरुव नित्यवू विशुद्धभावदिंदिरुव मत्तु सकल गुणसंपन्ननागिरुव नरनु सदा शुचियॆंदे तिळियबेकु.
13111015a शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत।
13111015c पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि।।
भारत! ईग नानु हेळिदवु शरीरदल्लिरुव तीर्थगळु. पृथ्वियल्लिरुव पुण्य तीर्थगळ कुरितू केळु.
13111016a यथा शरीरस्योद्देशाः शुचयः परिनिर्मिताः।
13111016c तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च।।
शरीरदल्लि हेगॆ कॆलवु स्थळगळु पवित्रवादवुगळॆंदु हेळिद्दारो हागॆ भूमिय कॆलवु भागगळ तीर्थगळन्नू पवित्रवॆंदु हेळिद्दारॆ.
13111017a प्रार्थनाच्चैव6 तीर्थस्य स्नानाच्च पितृतर्पणात्।
13111017c धुनंति पापं तीर्थेषु पूता यांति दिवं सुखम्।।
आ तीर्थगळन्नु प्रार्थिसुवुदरिंद, अवुगळल्लि स्नानमाडुवुदरिंद मत्तु पितृतर्पणगळन्नु नीडुवुदरिंद पापगळन्नु तॊळॆदु पवित्रनागि स्वर्गसुखवन्नु पडॆयुत्तारॆ.
13111018a परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा।
13111018c अतीव पुण्यास्ते भागाः सलिलस्य च तेजसा।।
अल्लि साधुगळु स्नानमाडुवुदरिंदलू मत्तु अल्लिय भूमि मत्तु नीरिन तेजस्सुगळिंद अल्लि स्नानमाडिदवरु अतीव पुण्यगळिगॆ भागिगळागुत्तारॆ.
13111019a मनसश्च पृथिव्याश्च पुण्यतीर्थास्तथापरे।
13111019c उभयोरेव यः स्नातः स सिद्धिं शीघ्रमाप्नुयात्।।
हीगॆ मनस्सिनल्लियू मत्तु पृथ्वियल्लियू अनेक पुण्य तीर्थगळिवॆ. इवॆरडरल्लियू स्नानमाडुववनु शीघ्रदल्लिये सिद्धियन्नु हॊंदुत्तानॆ.
13111020a यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता।
13111020c नेह साधयते कार्यं समायुक्तस्तु सिध्यति।।
क्रियाहीन बलदिंदागली अथवा बलविल्लद क्रियॆयिंदागली याव कार्यवू सिद्धिसुवुदिल्ल. इवॆरडू सेरिदरॆ कार्यसिद्धियागुत्तदॆ.
13111021a एवं शरीरशौचेन तीर्थशौचेन चान्वितः।
13111021c ततः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम्।।
हागॆये शरीरशौच मत्तु तीर्थशौच ई ऎरडु विधद उत्तम शौचगळिंद कूडिदवनु सिद्धियन्नु पडॆयुत्तानॆ.”
समाप्ति
इति श्रीमहाभारते अनुशासनपर्वणि दानधर्मपर्वणि शौचानुपृच्छा एकादशाधिकशततमोऽध्यायः।।
इदु श्रीमहाभारतदल्लि अनुशासनपर्वदल्लि दानधर्मपर्वदल्लि शौचानुपृच्छ ऎन्नुव नूराहन्नॊंदने अध्यायवु.