प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
अनुशासन पर्व
दानधर्म पर्व
अध्याय 98
सार
सूर्यनु जमदग्निगॆ तन्न तापदिंद रक्षिसिकॊळ्ळुव सलुवागि छत्रि-पादरक्षॆगळन्नु नीडिदुदु (1-15); छत्रि-पादरक्षॆगळ दानद फल (16-22).
13098001 युधिष्ठिर उवाच।
13098001a एवं तदा प्रयाचंतं भास्करं मुनिसत्तमः।
13098001c जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत।।
युधिष्ठिरनु हेळिदनु: “भास्करनु हागॆ याचिसुत्तिरुवाग मुनिसत्तम महातेजस्वी जमदग्नियु एनु माडिदनु?”
13098002 भीष्म उवाच।
13098002a तथा प्रयाचमानस्य मुनिरग्निसमप्रभः।
13098002c जमदग्निः शमं नैव जगाम कुरुनंदन।।
भीष्मनु हेळिदनु: “कुरुनंदन! हागॆ याचिसुत्तिद्दरू अग्निसमप्रभनाद मुनि जमदग्नियु शांतनागलिल्ल.
13098003a ततः सूर्यो मधुरया वाचा तमिदमब्रवीत्।
13098003c कृतांजलिर्विप्ररूपी प्रणम्येदं विशां पते।।
विशांपते! आग विप्ररूपी सूर्यनु अंजलीबद्धनागि मधुर मातिनिंद हेळिदनु:
13098004a चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्चतः।
13098004c कथं चलं वेत्स्यसि त्वं सदा यांतं दिवाकरम्।।
“विप्रर्षे! सूर्यनु सदा चलिसुत्तिरुवाग निन्न लक्ष्यवु चंचलवागुत्तले इरुत्तदॆ. निरंतरवागि चलिसुत्तिरुव दिवाकरनन्नु नीनु हेगॆ भेदिसुवॆ?”
13098005 जमदग्निरुवाच।
13098005a स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा।
13098005c अवश्यं विनयाधानं कार्यमद्य मया तव।।
जमदग्नियु हेळिदनु: “नन्न लक्ष्यवु चलिसुत्तिरलि अथवा स्थिरवागिरलि. ज्ञानदृष्टियिंद निन्नन्नु नानु तिळिदिद्देनॆ. इंदु निन्नन्नु दंडिसि विनयशीलनन्नागि माडुवुदु नन्न कर्तव्यवागिदॆ.
13098006a अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर।
13098006c तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा।।
दिवाकर! अपराह्णदल्लि अर्ध निमिषद काल नीनु स्थिरनागि आकाशदल्लि निल्लुत्तीयॆ. सूर्य! आग निन्नन्नु हॊडॆयुत्तेनॆ. आ विषयदल्लि विचारिसदिरु.”
13098007 सूर्य उवाच।
13098007a असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर।
13098007c अपकारिणं तु मां विद्धि भगवन् शरणागतम्।।
सूर्यनु हेळिदनु: “विप्रर्षे! धन्विगळल्लि श्रेष्ठ! नीनु नन्नन्नु हॊडॆयुत्तीयॆ ऎन्नुवुदरल्लि ननगॆ संशयवे इल्ल. भगवन्! अपकारवन्नॆसगिद नानु निनगॆ शरणुबंदिद्देनॆ ऎंदु तिळि.””
13098008 भीष्म उवाच।
13098008a ततः प्रहस्य भगवान् जमदग्निरुवाच तम्।
13098008c न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि।।
भीष्मनु हेळिदनु: “आग भगवान् जमदग्नियु नगुत्ता अवनिगॆ हेळिदनु: “शरणागतनागिरुव नीनु भयपडबेकागिल्ल.
13098009a ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले।
13098009c सौम्यतां चैव सोमस्य गांभीर्यं वरुणस्य च।।
13098010a दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च।
13098010c एतान्यतिक्रमेद्यो वै स हन्याच्चरणागतम्।।
ब्राह्मणन सरळतॆयन्नु, धरणियल्लिरुव स्थैर्यवन्नु, सोमन सौम्यतॆयन्नु, वरुणन गांभीर्यवन्नु, अग्निय बॆळकन्नू, मेरुविन प्रभॆयन्नू, सूर्यन प्रतापवन्नू अतिक्रमिसुववनु मात्र शरणागतनन्नु संहरिसियानु.
13098011a भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत्।
13098011c सुरापानं च कुर्यात्स यो हन्याच्चरणागतम्।।
शरणागतनागि बंदवनन्नु कॊल्लुववनु गुरुपत्नियन्नु कूडिदवनु, ब्रह्महत्यॆयन्नु माडिदवनु, मत्तु सुरापानवन्नु माडिदवनिगॆ प्राप्तवागुव पापक्कॆ गुरियागुत्तानॆ.
13098012a एतस्य त्वपनीतस्य समाधिं तात चिंतय।
13098012c यथा सुखगमः पंथा भवेत्त्वद्रश्मितापितः।।
अय्या! ई अपराधक्कॆ समाधानवन्नु योचिसु. निन्न किरणगळिंद सुडुत्तिरुव मार्गवु संचरिसलु सुखमयवागिरुवंतॆ माडलु ऒंदु उपायवन्नु सूचिसु.””
13098013 भीष्म उवाच।
13098013a एतावदुक्त्वा स तदा तूष्णीमासीद् भृगूद्वहः।
13098013c अथ सूर्यो ददौ तस्मै चत्रोपानहमाशु वै।।
भीष्मनु हेळिदनु: “भृगूद्वहनु हीगि हेळि सुम्मनादनु. आग सूर्यनु अवनिगॆ छत्रि मत्तु पादरक्षॆगळन्नु कॊट्टु हेळिदनु.
13098014 सूर्य उवाच।
13098014a महर्षे शिरसस्त्राणं चत्रं मद्रश्मिवारणम्।
13098014c प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके।।
सूर्यनु हेळिदनु: “महर्षे! नन्न किरणगळन्नु तडॆदु शिरवन्नु रक्षिसुव ई छत्रियन्नू कालुगळ रक्षणॆगागि ई चर्मपादुकॆगळन्नू स्वीकरिसु.
13098015a अद्यप्रभृति चैवैतल्लोके संप्रचरिष्यति।
13098015c पुण्यदानेषु सर्वेषु परमक्षय्यमेव च।।
इंदिनिंद इवु लोकदल्लि प्रचलितवागिरुत्तवॆ. सर्व पुण्यकर्मगळल्लि इवुगळ दानवु अक्षय फलवन्नु कॊडुत्तदॆ.””
13098016 भीष्म उवाच।
13098016a उपानच्चत्रमेतद्वै सूर्येणेह प्रवर्तितम्।
13098016c पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत।।
भीष्मनु हेळिदनु: “हीगॆ छत्रि मत्तु पादरक्षॆगळु सूर्यनिंदले प्रचुरगॊळिसल्पट्टिवॆ. भारत! इवुगळ दानवु पुण्यकरवादुदॆंदु मूरु लोकगळल्लियू प्रसिद्धवागिदॆ.
13098017a तस्मात् प्रयच्च विप्रेभ्यश्चत्रोपानहमुत्तमम्।
13098017c धर्मस्ते सुमहान् भावी न मेऽत्रास्ति विचारणा।।
आदुदरिंद विप्ररिगॆ छत्रि-पादरक्षॆगळन्नु दानमाडुवुदु उत्तमवु. अदरिंद महाफलवु लभिसुत्तदॆ ऎन्नुवुदरल्लि विचारिसबेकादुदे इल्ल.
13098018a चत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये।
13098018c शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते।।
भरतश्रेष्ठ! नूरु कड्डिगळिंद कूडिद सुंदर छत्रियन्नु ब्राह्मणनिगॆ दानमाडुववनु परलोकदल्लि सुखियागिरुत्तानॆ.
13098019a स शक्रलोके वसति पूज्यमानो द्विजातिभिः।
13098019c अप्सरोभिश्च सततं देवैश्च भरतर्षभ।।
भरतर्षभ! अवनु शक्रलोकदल्लि द्विजातियरिंदलू, अप्सरॆयरिंदलू मत्तु देवतॆगळिंदलू सततवागि पूजिसल्पट्टु वासिसुत्तानॆ.
13098020a दह्यमानाय विप्राय यः प्रयच्चत्युपानहौ।
13098020c स्नातकाय महाबाहो संशिताय द्विजातये।।
13098021a सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान्।
13098021c गोलोके स मुदा युक्तो वसति प्रेत्य भारत।।
महाबाहो! भारत! स्नातकनाद, व्रतनिष्ठनाद मत्तु बिसिलिनिंद सुडुत्तिरुव ब्राह्मणनिगॆ पादरक्षॆगळन्नु कॊडुववनु अवसानानंतरदल्लि देवतॆगळू पूजिसुव लोकगळिगॆ होगुत्तानॆ. अल्लदे गोलोकदल्लियू संतोषदिंद वासिसुत्तानॆ.
13098022a एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम्।
13098022c चत्रोपानहदानस्य फलं भरतसत्तम।।
भरतश्रेष्ठ! भरतसत्तम! हीगॆ नानु निनगॆ छत्रि-पादरक्षॆगळ दानद फलवन्नु संपूर्णवागि हेळिद्देनॆ.”
समाप्ति
इति श्रीमहाभारते अनुशासनपर्वणि दानधर्मपर्वणि छत्रोपानद्दानप्रशंसा नाम अष्टनवतितमोऽध्यायः।।
इदु श्रीमहाभारतदल्लि अनुशासनपर्वदल्लि दानधर्मपर्वदल्लि छत्रोपानद्दानप्रशंसा ऎन्नुव तॊंभत्तॆंटने अध्यायवु.