pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
anuśāsana parva
dānadharma parva
adhyāya 51
sāra
“mīnugaḷoṁdige nannannu ivariṁda kēḷi kharīdisu” eṁdu cyavananu nahuṣanige hēḷiddudu (1-5). cyavanana sariyāda maulyada kuritu nahuṣa-cyavanara saṁvāda (6-13). gōvige belekaṭṭalāguvudillavādudariṁda gōvē cyavanana maulyaveṁdu ōrva muniya sahāyadiṁda nirdharisi nahuṣanu bestarige gōvannu nīḍidudu (14-25). cyavananu gōvina mahātmeyannu tiḷisi, āśramakke teraḷidudu (26-48).
13051001 bhīṣma uvāca।
13051001a nahuṣastu tataḥ śrutvā cyavanaṁ taṁ tathāgatam।
13051001c tvaritaḥ prayayau tatra sahāmātyapurōhitaḥ।।
bhīṣmanu hēḷidanu: “cyavanana ā avastheyannu kēḷida nahuṣanādarō tanna amātya-purōhitarannoḍagūḍikoṁḍu tvaremāḍi allige āgamisidanu.
13051002a śaucaṁ kr̥tvā yathānyāyaṁ prāṁjaliḥ prayatō nr̥paḥ।
13051002c ātmānamācacakṣē ca cyavanāya mahātmanē।।
yathānyāyavāgi śucimāḍikoṁḍu aṁjalībaddhanāgi nr̥panu mahātma cyavananige tanna paricaya māḍikoṁḍanu.
13051003a arcayāmāsa taṁ cāpi tasya rājñaḥ purōhitaḥ।
13051003c satyavrataṁ mahābhāgaṁ dēvakalpaṁ viśāṁ patē।।
viśāṁpatē! rājana purōhitanū kūḍa dēvakalpa mahābhāga satyavrata cyavananannu arcisidanu.
13051004 nahuṣa uvāca।
13051004a karavāṇi priyaṁ kiṁ tē tanmē vyākhyātumarhasi।
13051004c sarvaṁ kartāsmi bhagavanyadyapi syātsuduṣkaram।।
nahuṣanu hēḷidanu: “bhagavan! ninage priyavāda ēnannu māḍabēku. adannu nanage hēḷabēku. duṣkaravenisiddarū avellavannū māḍuttēne.”
13051005 cyavana uvāca।
13051005a śramēṇa mahatā yuktāḥ kaivartā matsyajīvinaḥ।
13051005c mama mūlyaṁ prayaccaibhyō matsyānāṁ vikrayaiḥ saha।।
cyavananu hēḷidanu: “bahaḷa śramapaṭṭu ī bestaru nannannu mēlakke eḷediddāre. mīnugaḷoṁdige nannannu ivariṁda kēḷi kharīdisu.”
13051006 nahuṣa uvāca।
13051006a sahasraṁ dīyatāṁ mūlyaṁ niṣādēbhyaḥ purōhita।
13051006c niṣkrayārthaṁ bhagavatō yathāha bhr̥gunaṁdanaḥ।।
nahuṣanu hēḷidanu: “purōhita! bhagavān bhr̥gunaṁdananu hēḷidaṁte ivarannu koṁḍukoḷḷalu bestarige sahasra nāṇyagaḷannu koḍi!”
13051007 cyavana uvāca।
13051007a sahasraṁ nāhamarhāmi kiṁ vā tvaṁ manyasē nr̥pa।
13051007c sadr̥śaṁ dīyatāṁ mūlyaṁ svabuddhyā niścayaṁ kuru।।
cyavananu hēḷidanu: “nr̥pa! sahasra nāṇyagaḷige nānu sigatakkavanalla. nānu aṣṭoṁdu kaḍime beleyavanu eṁdu tiḷidukoṁḍeyā? nanna sadr̥śavāda beleyannu koḍabēku. svabuddhiyiṁda niścayisu.”
13051008 nahuṣa uvāca।
13051008a sahasrāṇāṁ śataṁ kṣipraṁ niṣādēbhyaḥ pradīyatām।
13051008c syādētattu bhavēnmūlyaṁ kiṁ vānyanmanyatē bhavān।।
nahuṣanu hēḷidanu: “oṁdu lakṣa nāṇyagaḷannu bēganē bestarige koḍi. ī maulyavu sākāgabahudē? athavā bēre heccinadannu yōcisuttiruvirē?”
13051009 cyavana uvāca।
13051009a nāhaṁ śatasahasrēṇa nimēyaḥ pārthivarṣabha।
13051009c dīyatāṁ sadr̥śaṁ mūlyamamātyaiḥ saha ciṁtaya।।
cyavananu hēḷidanu: “pārthivarṣabha! oṁdu nūru sāvirakke nānu doreyuvavanalla. amātyaroṁdige ciṁtisi sadr̥śa maulyavannu koḍabēku.”
13051010 nahuṣa uvāca।
13051010a kōṭiḥ pradīyatāṁ mūlyaṁ niṣādēbhyaḥ purōhita।
13051010c yadētadapi naupamyamatō bhūyaḥ pradīyatām।।
nahuṣanu hēḷidanu: “purōhita! niṣādarige kōṭi nāṇyagaḷannu nīḍiri. idū takkudāda maulyavāgadiddare innū heccu nāṇyagaḷannu koḍiri.”
13051011 cyavana uvāca।
13051011a rājannārhāmyahaṁ kōṭiṁ bhūyō vāpi mahādyutē।
13051011c sadr̥śaṁ dīyatāṁ mūlyaṁ brāhmaṇaiḥ saha ciṁtaya।।
cyavananu hēḷidanu: “mahādyutē! rājan! kōṭināṇyagaḷiṁdalū nānu vinimayisalpaḍatakkavanalla. adakkiṁtalū heccina nāṇyagaḷiṁdalū nannannu paḍedukoḷḷalu sādhyavilla. brāhmaṇaroṁdige samālōcisi nanna maulyavu eṣṭeṁdu niścayisu.”
13051012 nahuṣa uvāca।
13051012a ardharājyaṁ samagraṁ vā niṣādēbhyaḥ pradīyatām।
13051012c ētanmūlyamahaṁ manyē kiṁ vānyanmanyasē dvija।।
nahuṣanu hēḷidanu: “niṣādarige ardharājya athavā samagra rājyavannu nīḍiri. dvija! idu ninage sariyāda beleyeṁdē bhāvisuttēne. athavā nīnu anyavāgi yōcisuttiruveyā?”
13051013 cyavana uvāca।
13051013a ardharājyaṁ samagraṁ vā nāhamarhāmi pārthiva।
13051013c sadr̥śaṁ dīyatāṁ mūlyamr̥ṣibhiḥ saha ciṁtyatām।।
cyavananu hēḷidanu: “pārthiva! ardharājyavāgalī pūrṇarājyavāgalī nanna beleyāguvudilla. r̥ṣigaḷoṁdige samālōcisi nanna sadr̥śa maulyavannu koḍu.””
13051014 bhīṣma uvāca।
13051014a maharṣērvacanaṁ śrutvā nahuṣō duḥkhakarśitaḥ।
13051014c sa ciṁtayāmāsa tadā sahāmātyapurōhitaḥ।।
bhīṣmanu hēḷidanu: “maharṣiya vacanavannu kēḷi nahuṣanu duḥkhakarśitanādanu. āga avanu amātya-purōhitaroḍane samālōcisatoḍagidanu.
13051015a tatra tvanyō vanacaraḥ kaścinmūlaphalāśanaḥ।
13051015c nahuṣasya samīpasthō gavijātō'bhavanmuniḥ।।
āga alli nahuṣana baḷige vanagaḷalli saṁcarisuttā phalamūlagaḷannu sēvisuttidda gōvinalli huṭṭidda ōrva muniyu āgamisidanu.
13051016a sa samābhāṣya rājānamabravīddvijasattamaḥ।
13051016c tōṣayiṣyāmyahaṁ vipraṁ yathā tuṣṭō bhaviṣyati।।
ā dvijasattamanu rājanannu uddēśisi hēḷidanu: “vipranu hēge tr̥ptanāguvanō hāge nānu avanannu tr̥ptigoḷisuttēne.
13051017a nāhaṁ mithyāvacō brūyāṁ svairēṣvapi kutō'nyathā।
13051017c bhavatō yadahaṁ brūyāṁ tatkāryamaviśaṁkayā।।
nānu parihāsakkū suḷḷannu hēḷuvudilla. īga hēge suḷḷannu hēḷali? nānu hēḷuva kāryavannu nīnu niḥśaṁkanāgi māḍabēku.”
13051018 nahuṣa uvāca।
13051018a bravītu bhagavānmūlyaṁ maharṣēḥ sadr̥śaṁ bhr̥gōḥ।
13051018c paritrāyasva māmasmādviṣayaṁ ca kulaṁ ca mē।।
nahuṣanu hēḷidanu: “bhagavan! bhr̥gu maharṣiya sadr̥śa maulyavannu hēḷi nanna ī rāṣṭra, kula mattu nannannū paripālisu.
13051019a hanyāddhi bhagavānkruddhastrailōkyamapi kēvalam।
13051019c kiṁ punarmāṁ tapōhīnaṁ bāhuvīryaparāyaṇam।।
ī bhagavānanu kruddhanādare mūrulōkagaḷannū bhasmamāḍaballanu. innu tapōhīnanāgiruva mattu kēvala bāhuvīryavannu avalaṁbisiruva nānēnu?
13051020a agādhē'ṁbhasi magnasya sāmātyasya sahartvijaḥ।
13051020c plavō bhava maharṣē tvaṁ kuru mūlyaviniścayam।।
maharṣē! amātyaru mattu purōhitaroṁdige agādha śōkasāgaradalli muḷugiruva nanage maulyavannu niścayisi dōṇiyaṁtāgu.””
13051021 bhīṣma uvāca।
13051021a nahuṣasya vacaḥ śrutvā gavijātaḥ pratāpavān।
13051021c uvāca harṣayansarvānamātyānpārthivaṁ ca tam।।
bhīṣmanu hēḷidanu: “nahuṣana mātannu kēḷi gōvinalli huṭṭidda ā pratāpavānanu harṣadiṁda ella amātyaru mattu pārthivanige hēḷidanu:
13051022a anarghēyā mahārāja dvijā varṇamahattamāḥ।
13051022c gāvaśca pr̥thivīpāla gaurmūlyaṁ parikalpyatām।।
“mahārāja! pr̥thivīpāla! mahattara varṇadavarāda dvijarigū mattū gōvugaḷigū belekaṭṭalu sādhyavilla. ādudariṁda ivana maulyavu gōvu eṁdē parikalpisabēku.”
13051023a nahuṣastu tataḥ śrutvā maharṣērvacanaṁ nr̥pa।
13051023c harṣēṇa mahatā yuktaḥ sahāmātyapurōhitaḥ।।
13051024a abhigamya bhr̥gōḥ putraṁ cyavanaṁ saṁśitavratam।
13051024c idaṁ prōvāca nr̥patē vācā saṁtarpayanniva।।
nr̥pa! nr̥patē! maharṣiya vacanavannu kēḷida nahuṣanu mahā harṣadiṁda tanna amātya-purōhitarannoḍagūḍi saṁśitavrata bhr̥guvina putra cyavanana baḷisāri tr̥ptigoḷisuva mātiniṁda idannu hēḷidanu:
13051025a uttiṣṭhōttiṣṭha viprarṣē gavā krītō'si bhārgava।
13051025c ētanmūlyamahaṁ manyē tava dharmabhr̥tāṁ vara।।
“viprarṣē! bhārgava! dharmabhr̥taralli śrēṣṭha! mēlēḷu. gōviniṁda ninnannu koṁḍukoḷḷuttēne. idē ninna maulyaveṁdu nirdharisiddēne.”
13051026 cyavana uvāca।
13051026a uttiṣṭhāmyēṣa rājēṁdra samyakkrītō'smi tē'nagha।
13051026c gōbhistulyaṁ na paśyāmi dhanaṁ kiṁ cidihācyuta।।
cyavananu hēḷidanu: “rājēṁdra! anagha! īga ēḷuttēne. nīnu sariyāda belege nannannu koṁḍukoṁḍiddīye. gōvige samanāda dhanavannu nānu idūvarege nōḍiddilla.
13051027a kīrtanaṁ śravaṇaṁ dānaṁ darśanaṁ cāpi pārthiva।
13051027c gavāṁ praśasyatē vīra sarvapāpaharaṁ śivam।।
pārthiva! vīra! gōvugaḷa kīrtana, śravaṇa, dāna mattu darśana ivugaḷu sarvapāpagaḷannū kaḷeyuttave mattu maṁgaḷakaravu eṁdu praśaṁsisuttāre.
13051028a gāvō lakṣmyāḥ sadā mūlaṁ gōṣu pāpmā na vidyatē।
13051028c annamēva sadā gāvō dēvānāṁ paramaṁ haviḥ।।
gōvugaḷu saṁpattina mūla. gōvugaḷalli pāpaveṁbudē illa. gōvugaḷu sadā annasvarūpavu. gōvugaḷu dēvategaḷa parama havissu kūḍa.
13051029a svāhākāravaṣaṭkārau gōṣu nityaṁ pratiṣṭhitau।
13051029c gāvō yajñapraṇētryō vai tathā yajñasya tā mukham।।
svāhākāra-vaṣaṭkāragaḷu nityavū gōvugaḷalli pratiṣṭhitavāgive. gōvugaḷu yajñagaḷa nāyakiyaru mattu avu yajñagaḷa mukhagaḷu.
13051030a amr̥taṁ hyakṣayaṁ divyaṁ kṣaraṁti ca vahaṁti ca।
13051030c amr̥tāyatanaṁ caitāḥ sarvalōkanamaskr̥tāḥ।।
karedare akṣayavāda divya amr̥tavannē surisuttave. sarvalōkanamaskr̥ta gōvugaḷu amr̥takke vāsasthānagaḷu.
13051031a tējasā vapuṣā caiva gāvō vahnisamā bhuvi।
13051031c gāvō hi sumahattējaḥ prāṇināṁ ca sukhapradāḥ।।
tējassu mattu kāṁtiyiṁda gōvugaḷu bhuviyalli agniya samaru. mahātējassuḷḷa gōvugaḷu prāṇigaḷige sukhavannīyuttave.
13051032a niviṣṭaṁ gōkulaṁ yatra śvāsaṁ muṁcati nirbhayam।
13051032c virājayati taṁ dēśaṁ pāpmānaṁ cāpakarṣati।।
gōvugaḷu nirbhayadiṁda śvāsabiḍuva sthaḷavu virājisuttade. alliruva pāpagaḷannu eḷedukoḷḷuttave.
13051033a gāvaḥ svargasya sōpānaṁ gāvaḥ svargē'pi pūjitāḥ।
13051033c gāvaḥ kāmadughā dēvyō nānyatkiṁ citparaṁ smr̥tam।।
gōvugaḷu svargada sōpāna. gōvugaḷu svargadalliyū pūjisalpaḍuttave. gōvugaḷu kāmagaḷannu pūraisuva dēvategaḷu. avugaḷigiṁta śrēṣṭhavādavu bēre yāvudū illa.
13051034a ityētadgōṣu mē prōktaṁ māhātmyaṁ pārthivarṣabha।
13051034c guṇaikadēśavacanaṁ śakyaṁ pārāyaṇaṁ na tu।।
pārthivarṣabha! idō nānu ninage gōvugaḷa mahātmeyannu hēḷiddēne. avugaḷalliruva kelavē guṇagaḷannu hēḷiddēne. saṁpūrṇaguṇagaḷannu hēḷalu śakyavilla.”
13051035 niṣādā ūcuḥ।
13051035a darśanaṁ kathanaṁ caiva sahāsmābhiḥ kr̥taṁ munē।
13051035c satāṁ saptapadaṁ mitraṁ prasādaṁ naḥ kuru prabhō।।
niṣādaru hēḷidaru: “munē! saṁtaroṁdige ēḷu hejje naḍedarū mitratvavuṁṭāguttade. nāvu ninnannu nōḍiddēve mattu kēḷiddēve. prabhō! namma mēle prasannanāgu.
13051036a havīṁṣi sarvāṇi yathā hyupabhuṁktē hutāśanaḥ।
13051036c ēvaṁ tvamapi dharmātmanpuruṣāgniḥ pratāpavān।।
hutāśananu hēge sarva havissugaḷannū suṭṭu nuṁguttānō hāge pratāpavānanāda mattu dharmātmanāda nīnū kūḍa pāpagaḷannu suṭṭubiḍuva puruṣāgniyu.
13051037a prasādayāmahē vidvanbhavaṁtaṁ praṇatā vayam।
13051037c anugrahārthamasmākamiyaṁ gauḥ pratigr̥hyatām।।
vidvan! talebāgi namaskarisi ninnannu prasannagoḷisuttiddēve. namma mēlina anugrahakkāgi ī gōvannu svīkarisabēku.”
13051038 cyavana uvāca।
13051038a kr̥paṇasya ca yaccakṣurmunērāśīviṣasya ca।
13051038c naraṁ samūlaṁ dahati kakṣamagniriva jvalan।।
cyavananu hēḷidanu: “daridra, muni mattu viṣasarpada kaṇṇugaḷu prajvalisi hullumedeyannu dahisuvaṁte manuṣyanannu suṭṭuhākuttave.
13051039a pratigr̥hṇāmi vō dhēnuṁ kaivartā muktakilbiṣāḥ।
13051039c divaṁ gaccata vai kṣipraṁ matsyairjālōddhr̥taiḥ saha।।
kaivartarē! ī gōvannu svīkarisuttēne. pāpagaḷiṁda muktarāgiruviri. īgalē nīvu nīrinalli huṭṭida ī mīnugaḷoṁdige svargakke hōgi!””
13051040 bhīṣma uvāca।
13051040a tatastasya prasādāttē maharṣērbhāvitātmanaḥ।
13051040c niṣādāstēna vākyēna saha matsyairdivaṁ yayuḥ।।
bhīṣmanu hēḷidanu: “bhāvitātma maharṣiya prasanna mātugaḷiṁda ā bestaru mīnugaḷoṁdige svargakke hōdaru.
13051041a tataḥ sa rājā nahuṣō vismitaḥ prēkṣya dhīvarān।
13051041c ārōhamāṇāṁstridivaṁ matsyāṁśca bharatarṣabha।।
bharatarṣabha! āga bestarū mīnugaḷū svargakke ēridudannu nōḍida rājā nahuṣanu vismitanādanu.
13051042a tatastau gavijaścaiva cyavanaśca bhr̥gūdvahaḥ।
13051042c varābhyāmanurūpābhyāṁ caṁdayāmāsaturnr̥pam।।
āga gōvinalli huṭṭida vipra mattu bhr̥gūdvaha cyavana ibbarū ā rājanige anurūpa varagaḷannu nīḍalu bayasidaru.
13051043a tatō rājā mahāvīryō nahuṣaḥ pr̥thivīpatiḥ।
13051043c paramityabravītprītastadā bharatasattama।।
bharatasattama! āga mahāvīrya pr̥thivīpati rājā nahuṣanu “nimma prītiyē nanage parama varavāgide” eṁdanu.
13051044a tatō jagrāha dharmē sa sthitimiṁdranibhō nr̥paḥ।
13051044c tathēti cōditaḥ prītastāvr̥ṣī pratyapūjayat।।
innū ottāyakkoḷagāda iṁdra sadr̥śa ā nr̥panu “dharmadalli sthitanāgirali” eṁba varavannu kēḷidanu. “hāgeyē āgali!” eṁdu prītiyiṁda hēḷalu, rājanu avarannu pūjisidanu.
13051045a samāptadīkṣaścyavanastatō'gaccatsvamāśramam।
13051045c gavijaśca mahātējāḥ svamāśramapadaṁ yayau।।
dīkṣeyannu samāptagoḷisida cyavananu tanna āśramakke horaṭuhōdanu. mahātējasvi gavijanū kūḍa tanna āśramapadakke hōdanu.
13051046a niṣādāśca divaṁ jagmustē ca matsyā janādhipa।
13051046c nahuṣō'pi varaṁ labdhvā pravivēśa puraṁ svakam।।
janādhipa! niṣādarū mīnugaḷū divakke hōdaru. nahuṣanādarō varavannu paḍedukoṁḍu svapuravannu pravēśisidanu.
13051047a ētattē kathitaṁ tāta yanmāṁ tvaṁ paripr̥ccasi।
13051047c darśanē yādr̥śaḥ snēhaḥ saṁvāsē ca yudhiṣṭhira।।
13051048a mahābhāgyaṁ gavāṁ caiva tathā dharmaviniścayam।
13051048c kiṁ bhūyaḥ kathyatāṁ vīra kiṁ tē hr̥di vivakṣitam।।
ayyā! yudhiṣṭhira! nīnu nanage kēḷidaṁte nōḍuvudariṁda mattu sahavāsadiṁda hēge snēhavuṁṭāguttade ennuvudannū hāgeyē gōvugaḷa mahābhāgyada kuritāda dharmaviniścayavannū hēḷiddēne. vīra! ninna hr̥dayadalli bēre yāva praśnegaḷive? innū ēnannu hēḷabēku?”
samāpti
iti śrīmahābhāratē anuśāsana parvaṇi dānadharma parvaṇi cyavanōpākhyānē ēkapaṁcāśattamō'dhyāyaḥ।।
idu śrīmahābhāratadalli anuśāsana parvadalli dānadharma parvadalli cyavanōpākhyāna ennuva aivattoṁdanē adhyāyavu.