प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
अनुशासन पर्व
दानधर्म पर्व
अध्याय 47
सार
ब्राह्मण मत्तु अन्य जातिगळल्लि दायाभाग विधिय वर्णनॆ (1-61).
13047001 युधिष्ठिर उवाच।
13047001a सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम।
13047001c अतीव संशयच्चेत्ता भवान्वै प्रथितः क्षितौ।।
13047002a कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह।
13047002c अस्यामापदि कष्टायामन्यं पृच्चाम कं वयम्।।
युधिष्ठिरनु हेळिदनु: “सर्वशास्त्रविधानज्ञ! राजधर्मार्थवित्तम! पितामह! ई भूमंडलदल्लि संपूर्णसंशयगळिगॆ सर्वथा निवारणॆयन्नु नीडुवुदरल्लि नीनु प्रसिद्धनागिद्दीयॆ. नन्नल्लि ऒंदु संशयविदॆ. अदन्नु बगॆहरिसु. ईग ऒदगिरुव ई संशयद कुरितु बेरॆ यारन्नू केळुवुदिल्ल.
13047003a यथा नरेण कर्तव्यं यश्च धर्मः सनातनः।
13047003c एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति।।
महाबाहो! सनातन धर्मदंतॆ नरनु माडबेकाद कर्त्यव्यवु यावुदु? इवॆल्लवन्नू नीनु विस्तरिसि हेळबेकु.
13047004a चतस्रो विहिता भार्या ब्राह्मणस्य पितामह।
13047004c ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्चतः।।
पितामह! ब्राह्मणनिगॆ नाल्कू जातिय पत्नियरु विहितरागिद्दारॆ – ब्राह्मणी, क्षत्रिया, वैश्या मत्तु शूद्रा. इवरल्लि शूद्र पत्नियु केवल रतिसुखक्कॆंदु विहितळागिद्दाळॆ.
13047005a तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम।
13047005c आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति।।
कुरुसत्तम! इवरल्लि हुट्टुव ऎल्ल पुत्ररल्लि यारु क्रमशः पितृधनवन्नु पडॆदुकॊळ्ळुव अधिकारवन्नु हॊंदिरुत्तारॆ?
13047006a केन वा किं ततो हार्यं पितृवित्तात्पितामह।
13047006c एतदिच्चामि कथितं विभागस्तेषु यः स्मृतः।।
पितामह! याव पुत्रनिगॆ पितन धनदल्लि याव भागवु दॊरॆयबेकु? अवरिगॆ यावरीतियल्लि विभागवन्नु माडलागिदॆयो अदन्नु केळलु बयसुत्तेनॆ.”
13047007 भीष्म उवाच।
13047007a ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः।
13047007c एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर।।
भीष्मनु हेळिदनु: “युधिष्ठिर! ब्राह्मण, क्षत्रिय मत्तु वैश्य ई मूरु वर्णदवरु द्विजातिगळु. आदुदरिंद ई मूरु वर्णदवरॊडनॆ मात्र ब्राह्मणनिगॆ विवाहवु धर्मतः विहितवागिदॆ.
13047008a वैषम्यादथ वा लोभात्कामाद्वापि परंतप।
13047008c ब्राह्मणस्य भवेच्चूद्रा न तु दृष्टांततः स्मृता।।
परंतप! अन्यायदल्लि अथवा लोभदिंद अथवा कामदिंद शूद्रळु ब्राह्मणन पत्नियागबहुदेनो. आदरॆ स्मृतिगळल्लि अदर दृष्टांतविल्ल.
13047009a शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत्।
13047009c प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना।।
13047010a तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर।
शूद्रळन्नु शयनक्केरिसिकॊंड ब्राह्मणनु पीडितनागुत्तानॆ. विधिदृष्टियल्लि अवनु प्रायश्चित्तवन्नु माडिकॊळ्ळबेकागुत्तदॆ. अवळल्लि संतानवन्नु पडॆदरॆ अवन पापवु द्विगुणवागुत्तदॆ मत्तु अवनु प्रायश्चित्तवन्नू ऎरडुपट्टु माडबेकागुत्तदॆ.
13047010c अतस्ते नियमं वित्ते संप्रवक्ष्यामि भारत।।
13047011a लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत्।
13047011c ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात्।।
13047012a शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर।
13047012c तत्र तेनैव हर्तव्याश्चत्वारोऽंशाः पितुर्धनात्।।
भारत! ईग वित्त विभागद कुरिताद नियमवन्नु हेळुत्तेनॆ. ब्राह्मण पत्नियल्लि हुट्टिद पुत्रनु पितुर्धनद अत्यंत प्रधानवाद लक्षणयुक्त होरि, यान, मनॆ मॊदलादवुगळन्नु पडॆदुकॊळ्ळुत्तानॆ. युधिष्ठिर! ब्राह्मणन उळिद वित्तवन्नु हत्तु भागगळन्नागि माडबेकु. अ पितुर्धनद पुनः नाल्कु भागगळू ब्राह्मणियल्लि हुट्टिद पुत्रनिगे सेरुत्तवॆ.
13047013a क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः।
13047013c स तु मातृविशेषेण त्रीनंशान् हर्तुमर्हति।।
क्षत्रिणिय पुत्रनू ब्राह्मणने ऎन्नुवुदरल्लि संशयविल्ल. तायिय विशेषदिंद अवनु पितृधनद मूरु भागगळिगॆ अधिकारियागुत्तानॆ.
13047014a वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि।
13047014c द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर।।
युधिष्ठिर! मूरनॆ वर्णदवळाद वैश्यॆयल्लि हुट्टिदवनू कूड ब्राह्मणने आदरू अवनिगॆ ब्राह्मण पितृधनद ऎरडु अंशगळु मात्र दॊरॆयुत्तदॆ.
13047015a शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः।
13047015c अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत।।
भारत! ब्राह्मणनिगॆ शूद्रळल्लि हुट्टिदवनिगॆ धनवन्नु कॊडबेकागिल्ल ऎंब विधानविद्दरू शूद्रपुत्रनिगॆ अल्पवन्नादरू अथवा ऒंदंशवन्नादरू कॊडबेकु.
13047016a दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः।
13047016c सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत्।।
हत्तु भागगळन्नागि विभजिसिदुदन्नु हंचुव क्रमवु इदु. आदरॆ समान वर्णद स्त्रीयल्लि जनिसिद पुत्ररॆल्लरिगॆ समनागि हंचबेकु.
13047017a अब्राह्मणं तु मन्यंते शूद्रापुत्रमनैपुणात्।
13047017c त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत्।।
ब्राह्मणनिगॆ शूद्रळल्लि हुट्टिद मगनन्नु नैपुण्यतॆयिल्लद कारण अब्राह्मणनॆंदु हेळुत्तारॆ. उळिद मूरु वर्णदवरल्लि ब्राह्मणनिंद हुट्टिद मक्कळु ब्राह्मणरे आगिरुत्तारॆ.
13047018a स्मृता वर्णाश्च चत्वारः पंचमो नाधिगम्यते।
13047018c हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात्।।
नाल्के वर्णगळिवॆ. ऐदनॆयदु इल्ल. श्रूदळ मगनु ब्राह्मण पितन धनद हत्तने ऒंदु भागवन्नु पडॆदुकॊळ्ळबहुदु.
13047019a तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति।
13047019c अवश्यं हि धनं देयं शूद्रापुत्राय भारत।।
आदरू पितनु कॊट्टरॆ मात्र तॆगॆदुकॊळ्ळबेकु. कॊडदिद्दरॆ तॆगॆदुकॊळ्ळबारदु. भारत! शूद्रपुत्रनिगॆ अवश्यवागियू धनवन्नु नीडबेकु.
13047020a आनृशंस्यं परो धर्म इति तस्मै प्रदीयते।
13047020c यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते।।
दयॆयु परम धर्म ऎंदु तिळिदु अवनिगॆ कॊडलागुत्तदॆ. दयॆयु ऎल्लॆल्लि उत्पन्नवागुत्तदॆयो अदु गुणकारकवे आगुत्तदॆ.
13047021a यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत्।
13047021c नाधिकं दशमाद्दद्याच्चूद्रापुत्राय भारत।।
भारत! ब्राह्मणनिगॆ अन्य वर्णद स्त्रीयल्लि पुत्रनिरलि अथवा इल्लदिरलि, शूद्रपुत्रनिगॆ हत्तरल्लि ऒंदु भागक्किंत हॆच्चन्नु कॊडबारदु.
13047022a त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु।
13047022c यजेत तेन द्रव्येण न वृथा साधयेद्धनम्।।
ऒंदुवेळॆ द्विजनल्लि मूरुवर्ष जीवन निर्वाहमाडुवुदक्कॆ बेकागुवुदक्किंतलू हॆच्चिन धनवु इद्दरॆ आ द्रव्यदिंद यज्ञवन्नु माडबेकु. वृथा धनवन्नु कूडिट्टुकॊंडिरबारदु.
13047023a त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै।
13047023c तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति।।
मूरुसाविरक्किंत हॆच्चु धनवन्नु स्त्रीगॆ कॊडबारदु. पतियु कॊट्टरू अथवा कॊडदिद्दरू अवळु अष्टु धनवन्नु भोगिसबहुदु.
13047024a स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम्।
13047024c नापहारं स्त्रियः कुर्युः पतिवित्तात्कथं चन।।
स्त्रीगॆ दॊरॆयुव पतिय धनद हिसॆयु अवळ उपभोगक्कॆंदे हेळलागिदॆ. स्त्रीधनद रूपदल्लि अवळ पालिगाद पतिय धनवन्नु बेरॆ यारू, मक्कळू कूड, तॆगॆदुकॊळ्ळबारदु.
13047025a स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर।
13047025c ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा।
13047025e सा हि पुत्रसमा राजन्विहिता कुरुनंदन।।
युधिष्ठिर! ऒंदु वेळॆ आ स्त्रीगॆ अवळ तंदॆयु कॊट्ट धनविद्दरॆ अदु आ ब्राह्मणिय मगळिगॆ होगुत्तदॆ. एकॆंदरॆ मगनु हेगिद्दानो हागॆ मगळू कूड. राजन्! कुरुनंदन! पुत्रियु पुत्रन समानळु ऎन्नुवुदु शास्त्रोक्त विधानवु.
13047026a एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ।
13047026c एतद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम्।।
भरतर्षभ! हीगॆ इदे धनद विभजनद धर्मयुक्त प्रणाली ऎंदु हेळलागिदॆ. ई धर्मद चिंतन मत्तु अनुस्मरणमाडुत्तले धनद संपादनॆ मत्तु उळितायगळन्नु माडबेकु. वृथा धनवन्नु संग्रहिसबारदु.”
13047027 युधिष्ठिर उवाच।
13047027a शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः।
13047027c केन प्रतिविशेषेण दशमोऽप्यस्य दीयते।।
युधिष्ठिरनु हेळिदनु: “ब्राह्मणनिगॆ शूद्रळल्लि हुट्टिदवनिगॆ धनवन्नु कॊडबारदॆंदु तिळिदिद्दरू याव विशेष कारणदिंद अवनिगॆ पितृधनद हत्तने ऒंदु भागवन्नु नीडुत्तारॆ?
13047028a ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः।
13047028c क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि।।
ब्राह्मणियल्लि ब्राह्मणनिगॆ हुट्टिद मगनु ब्राह्मणने ऎन्नुवुदरल्लि संशयविल्ल. हागॆये क्षत्रियॆयल्लि मत्तु वैश्यॆयल्लि हुट्टिद मक्कळू ब्राह्मणरे आगुत्तारॆ.
13047029a कस्मात्ते विषमं भागं भजेरन्नृपसत्तम।
13047029c यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति।।
नृपसत्तम! आ मूरु वर्णद स्त्रीयरल्लि हुट्टिद ऎल्लरू ब्राह्मणरे ऎंदु हेळिद मेलॆ, अवरिगॆ समभागवु एकॆ दॊरॆयुवुदिल्ल?”
13047030 भीष्म उवाच।
13047030a दारा इत्युच्यते लोके नाम्नैकेन परंतप।
13047030c प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत्।।
भीष्मनु हेळिदनु: “परंतप! लोकदल्लि स्त्रीयन्नु दारा1 ऎंब इन्नॊंदु हॆसरिनिंदलू करॆयुत्तारॆ. हीगॆ करॆयल्पडुव हॆसरिनिंदले अवरल्लि हुट्टुव मक्कळल्लि महा व्यत्यासगळु ऒंटागुत्तवॆ.
13047031a तिस्रः कृत्वा पुरो भार्याः पश्चाद्विंदेत ब्राह्मणीम्।
13047031c सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी।।
ऒंदु वेळॆ आ ब्राह्मणनु मॊदलु मूरुवर्णदवरन्नु भार्यॆयरन्नागि माडिकॊंडु नंतर ब्राह्मणियन्नु मदुवॆयादरू कूड आ ब्राह्मणिये उळिद भार्यॆयरिगिंत हिरियळू, पूज्यळू2 मत्तु हॆच्चिनवळु3 आगुत्ताळॆ.
13047032a स्नानं प्रसाधनं भर्तुर्दंतधावनमंजनम्।
13047032c हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद् गृहे।।
13047033a न तस्यां जातु तिष्ठंत्यामन्या तत्कर्तुमर्हति।
13047033c ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर।।
युधिष्ठिर! पतिगॆ स्नानमाडिसुवुदु, वस्त्रालंकारगळन्नु कॊडुवुदु, हल्लुउज्जलु साधनगळन्नु माडिकॊडुवुदु, हव्य (देवतापूजॆ) -कव्य (श्राद्धादि पितृकार्यगळु) गळल्लि मत्तु मनॆयल्लि नडॆयुव अन्य ब्राह्मण धर्मकर्मगळल्लि ब्राह्मणिये अवनिगॆ योगदानमाडबेकु. अवळु जीवितवागिरुवागले बेरॆ याव वर्णदवरिगू इवुगळन्नु माडुव अधिकारविल्ल.
13047034a अन्नं पानं च माल्यं च वासांस्याभरणानि च।
13047034c ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी।।
पतिगॆ अन्न, पान, मालॆ, वस्त्र-आभरणगळु इवुगळन्नु कॊडुवुदक्कॆ ब्राह्मणिये अधिकारियागुत्ताळॆ.
13047035a मनुनाभिहितं शास्त्रं यच्चापि कुरुनंदन।
13047035c तत्राप्येष महाराज दृष्टो धर्मः सनातनः।।
कुरुनंदन! महाराज! प्रतिपादितवागिरुव मनुविन शास्त्रदल्लियू इदे सनातन धर्मवॆंदु हेळलागिदॆ.
13047036a अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर।
13047036c यथा ब्राह्मणचंडालः पूर्वदृष्टस्तथैव सः।।
युधिष्ठिर! कामदिंदागि इदर हागॆ माडदे इद्दरॆ अंथह ब्राह्मणनन्नु मॊदले हेळिदंतॆ चंडालनॆंदु तिळियलागुत्तदॆ.
13047037a ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत्।
13047037c राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि।।
राजन्! ब्राह्मणिय पुत्रन समान पुत्रने क्षत्रिणियल्लि हुट्टिदरॆ आ ऎरडू वर्णदवरल्लियू व्यत्यासवुंटागिये आगुत्तदॆ.
13047038a न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत्।
13047038c ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम।
13047038e भूयोऽपि भूयसा हार्यं पितृवित्ताद्युधिष्ठिर।।
राजसत्तम! युधिष्ठिर! लोकदल्लि जातियल्लि क्षत्रिणियु ब्राह्मणिय समनागलारळु. ई कारणदिंदले ब्राह्मणियल्लि हुट्टिद पुत्रनु क्षत्रिणियल्लि हुट्टिदवनिगिंत प्रथमनू ज्येष्ठनू ऎंदॆनिसिकॊळ्ळुत्तानॆ. आदुदरिंद पितृवित्तद विभजनॆयल्लि ब्राह्मणिय पुत्रनिगे अधिक-अधिक भागवु दॊरॆयबेकु.
13047039a यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत्।
13047039c क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत्।।
हेगॆ क्षत्रिणियु ब्राह्मणिय समजातियवळागुदिल्लवो हागॆ वैश्यॆयू क्षत्रिणिय समजातियवळागुवुदिल्ल.
13047040a श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर।
13047040c विहितं दृश्यते राजन्सागरांता च मेदिनी।।
13047041a क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम्।
13047041c राजा दंडधरो राजन्रक्षा नान्यत्र क्षत्रियात्।।
युधिष्ठिर! संपत्तु, राज्य मत्तु कोश इवुगळु क्षत्रियरद्दॆंदे विहितवागिदॆ. राजन्! क्षत्रियनु तन्न धर्मानुसारवागि सागर पर्यंतद ई मेदिनियन्ने तन्नदागिसिकॊळ्ळबहुदु, मत्तु हॆच्चिन संपत्तन्नु पडॆदुकॊळ्ळबहुदु. राजन्! क्षत्रिय राजनिगे दंडधारणॆय अधिकारविदॆ. क्षत्रियरल्लदे बेरॆ यारिंदलू रक्षणॆयु दॊरॆयुवुदिल्ल.
13047042a ब्राह्मणा हि महाभागा देवानामपि देवताः।
13047042c तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम्।।
महाभाग! ब्राह्मणरु देवतॆगळिगू देवरु. राजा! विधिपूर्वकवागि अवरॊडनॆ ऎल्लरू पूज्यभावदिंदले नडॆदुकॊळ्ळबेकु.
13047043a प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम्।
13047043c लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः।।
ऋषिगळिंद प्रतिपादित ई अविनाशी शाश्वत धर्मवु लुप्तवागबारदॆंदु क्षत्रियरु स्वधर्मद प्रकार प्रजॆगळन्नु रक्षिसुत्तारॆ.
13047044a दस्युभिर्ह्रियमाणं च धनं दाराश्च सर्वशः।
13047044c सर्वेषामेव वर्णानां त्राता भवति पार्थिवः।।
दस्युगळु अपहरिसबल्ल ऎल्ल वर्णदवर ऎल्ल धन मत्तु दारॆयर रक्षकनु पार्थिवने आगिरुत्तानॆ.
13047045a भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः।
13047045c भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर।।
युधिष्ठिर! वैश्यॆय पुत्रनिगिंत क्षत्रिणिय पुत्रनु अधिक ऎन्नुवुदरल्लि संशयविल्ल. पितृवित्तदल्लि अवनिगॆ अधिक भागद अधिकारविदॆ.”
13047046 युधिष्ठिर उवाच।
13047046a उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह।
13047046c इतरेषां तु वर्णानां कथं विनियमो भवेत्।।
युधिष्ठिरनु हेळिदनु: “राजन्! पितामह! ब्राह्मणन कुरितु विधिवत्तागि नीनु हेळिदॆ. इतर वर्णदवल्लि ई विभजनॆयु हेगॆ आगबेकु?”
13047047 भीष्म उवाच।
13047047a क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनंदन।
13047047c तृतीया च भवेच्चूद्रा न तु दृष्टांततः स्मृता।।
भीष्मनु हेळिदनु: “कुरुनंदन! क्षत्रियनिगू कूड ऎरडे4 वर्णद भार्यॆयरन्नु हेळलागिदॆ. मूरनॆय शूद्रळू भार्यॆयागबहुदु. आदरॆ शास्त्रगळल्लि अदर दृष्टांतवु इल्ल.
13047048a एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर।
13047048c अष्टधा तु भवेत्कार्यं क्षत्रियस्वं युधिष्ठिर।।
युधिष्ठिर! क्षत्रियरिगू इदे क्रमवन्नु हेळलागिदॆ. युधिष्ठिर! क्षत्रियन धनवन्नु ऎंटु भागगळन्नागि विंगडिसबेकु.
13047049a क्षत्रियाया हरेत्पुत्रश्चतुरोऽंशान्पितुर्धनात्।
13047049c युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत्।।
क्षत्रिणियल्लि हुट्टिद मगनु पितुर्धनद नाल्कु भागगळन्नु पडॆयबेकु मत्तु तंदॆयदागिद्द युद्ध सामग्रिगळू कूड अवनिगे सेरुत्तवॆ.
13047050a वैश्यापुत्रस्तु भागांस्त्रीन् शूद्रापुत्रस्तथाष्टमम्।
13047050c सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति।।
वैश्यॆय पुत्रनु मूरुभागगळन्नु स्वीकरिसबेकु. ऎंटनॆय भागवु शूद्रनिगॆ. अदूकूड शूद्रपुत्रनु तंदॆयु कॊट्टरॆ मात्र तॆगॆदुकॊळ्ळबेकु. इल्लदिद्दरॆ तॆगॆदुकॊळ्ळबारदु.
13047051a एकैव हि भवेद्भार्या वैश्यस्य कुरुनंदन।
13047051c द्वितीया वा भवेच्चूद्रा न तु दृष्टांततः स्मृता।।
कुरुनंदन! वैश्यनिगॆ ऒंदे वर्णदवरु भार्यॆयागबल्लरु. ऎरडनॆयदागि शूद्रवर्णदवळू भार्यॆयागबहुदु. आदरॆ शास्त्रगळल्लि अदर दृष्टांतविल्ल.
13047052a वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ।
13047052c शूद्रायां चैव कौंतेय तयोर्विनियमः स्मृतः।।
भरतर्षभ! कौंतेय! वैश्यनिगॆ वैश्यॆ मत्तु शूद्रॆयल्लि मक्कळादरॆ अवरॊडनॆ पितुधनद विभजनॆयल्लि इदे नियमविदॆ.
13047053a पंचधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ।
13047053c तयोरपत्ये वक्ष्यामि विभागं च जनाधिप।।
भरतर्षभ! जनाधिप! वैश्यन धनवन्नु ऐदु भागगळागि विभजिसबेकु. इन्नु वैश्यॆ मत्तु शूद्रपुत्ररल्लि विभागवन्नु हेगॆ माडबेकॆंदु हेळुत्तेनॆ.
13047054a वैश्यापुत्रेण हर्तव्याश्चत्वारोऽंशाः पितुर्धनात्।
13047054c पंचमस्तु भवेद्भागः शूद्रापुत्राय भारत।।
भारत! पितृधनद नाल्कु भागगळु वैश्यॆय पुत्रनिगॆ होगबेकु. ऐदनॆय भागवु शूद्रपुत्रनिगागबेकु.
13047055a सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति।
13047055c त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत्।।
अदन्नू तंदॆयु कॊट्टरॆ मात्र शूद्रपुत्रनु तॆगॆदुकॊळ्ळबेकु. कॊडदिद्दरॆ तॆगॆदुकॊळ्ळबारदु. मूरु वर्णदवरल्लि हुट्टिद शूद्रनु धनवन्नु कॊडबारदवने आगिद्दानॆ.
13047056a शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथं चन।
13047056c शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत्।।
शूद्र स्त्रीयल्लि हुट्टिदवनिगॆ शूद्रतंदॆयिंद हुट्टिदवनिगॆ मात्र पितृधनद अधिकारविदॆ. अवनिगॆ नूरु मक्कळादरू शूद्रन धनद समभागवु अवरिगॆ दॊरॆयुत्तदॆ.
13047057a जातानां समवर्णासु पुत्राणामविशेषतः।
13047057c सर्वेषामेव वर्णानां समभागो धने स्मृतः।।
समान वर्णद स्त्रीयिंद हुट्टिद ऎल्ल वर्णद ऎल्ल पुत्ररू पितृवित्तद समान भागिगळागुत्तारॆंदु हेळुत्तारॆ.
13047058a ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः।
13047058c एष दायविधिः पार्थ पूर्वमुक्तः स्वयंभुवा।।
ज्येष्ठन भागवे अधिकवागिरुत्तदॆ. प्रधानतः अवनिगॆ ऒंदु भाग हॆच्चे दॊरॆयुत्तदॆ. पार्थ! इदे हिंदॆ स्वयंभुव मनुवु हेळिद पितृधनवन्नु विभजिसि कॊडुव विधि.
13047059a समवर्णासु जातानां विशेषोऽस्त्यपरो नृप।
13047059c विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते।।
नृप! समवर्णदवरल्लि हुट्टिदवरल्लि ई इन्नॊंदु व्यत्यासविदॆ. विवाहद विशेषतॆय कारणदिंद हिरियवनु किरियवनु ऎंब व्यत्यासवुंटागुत्तदॆ5.
13047060a हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि।
13047060c मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम्।।
समवर्णदवळल्लि हुट्टिद ज्येष्ठपुत्रनु प्रधानवागि ऒंदु भागवन्नु हॆच्चागि पडॆदुकॊळ्ळबहुदु. हागॆये मध्यमनिगॆ मध्यम भाग मत्तु कनिष्ठनिगॆ कनिष्ठभागवु दॊरॆयुत्तदॆ.
13047061a एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः।
13047061c महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत्।।
हीगॆ ऎल्ल जातिगळल्लि सवर्णियल्लि हुट्टिद मगने श्रेष्ठतॆयन्नु पडॆदुकॊळ्ळुत्तानॆ. मरीचन मग काश्यप महर्षियू इदन्ने हेळिद्दानॆ.”
समाप्ति
इति श्रीमहाभारते अनुशासन पर्वणि दानधर्म पर्वणि विवाहधर्मे रिक्थविभागे सप्तचत्वारिंशोऽध्यायः।।
इदु श्रीमहाभारतदल्लि अनुशासन पर्वदल्लि दानधर्म पर्वदल्लि विवाहधर्मे रिक्थविभाग ऎन्नुव नल्वत्तेळने अध्यायवु.
-
“दारा” शब्धद उत्पत्तियु ई प्रकारदल्लिदॆ: ’आद्रियंते त्रिवर्गार्थिभिः इति दारा’ अर्थात् धर्म-अर्थ-कामगळन्नु बयसुववरु यारन्नु आदरिसुत्तारो अवळे दारा. कामविषयक आदरणॆयादरो अदु ऎल्ल स्त्रीयरिगू समनागिरुत्तदॆ. आदरॆ ई व्यावहारिक जगत्तिनल्लि पतियिंद दॊरॆयुव आदरवु वर्णानुक्रमवागि हॆच्चु-कडिमॆ उपलब्दवात्तदॆ. इदे व्यत्यासवु अवरल्लि हुट्टिद मक्कळल्लियू काणिसिकॊळ्ळुत्तदॆ. ई कारणदिंदले अवरल्लि हुट्टुव मक्कळल्लि पितृधनद विभजनॆयल्लि अल्प मत्तु अधिक भागगळन्नु स्वीकरिसुव अधिकारविरुत्तदॆ (भारत दर्शन). ↩︎
-
अधिक आदर-सत्कारगळिगॆ योग्यळु (भारत दर्शन). ↩︎
-
विशेष गौरवद अधिकारिणियु (भारत दर्शन). ↩︎
-
क्षत्रिय मत्तु वैश्य वर्णदवरु. क्षत्रियनु ब्राह्मणियन्नु भार्यॆयन्नागि माडिकॊळ्ळुत्तिरलिल्ल (भारत दर्शन). ↩︎
-
मॊदलु मदुवॆयाद स्त्रीयल्लि हुट्टिदवनु ज्येष्ठ मत्तु नंतर मदुवॆयाद स्त्रीयल्लि हुट्टिदवनु कनिष्ठनागुत्तानॆ (भारत दर्शन). ↩︎