pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
anuśāsana parva
dānadharma parva
adhyāya 42
sāra
guruvina ājñeyaṁte vipulanu divya puṣpagaḷannu taralu hōdudu (1-16). puṣpagaḷannu tegedukoṁḍu hiṁdiruguvāga mārgadalli tanna duṣkr̥tada smaraṇemāḍikoṁḍidudu (17-33).
13042001 bhīṣma uvāca।
13042001a vipulastvakarōttīvraṁ tapaḥ kr̥tvā gurōrvacaḥ।
13042001c tapōyuktamathātmānamamanyata ca vīryavān।।
bhīṣmanu hēḷidanu: “guruvina vacanadaṁte māḍi vipulanu tīvra tapassannācarisidanu. tapōyuktanāgi tannannu tānē vīryavānaneṁdu aṁdukoṁḍanu.
13042002a sa tēna karmaṇā spardhanpr̥thivīṁ pr̥thivīpatē।
13042002c cacāra gatabhīḥ prītō labdhakīrtirvarō nr̥ṣu।।
pr̥thivīpatē! kīrti mattu varagaḷannu paḍedu prītanāda avanu bhītiyannu toredu tanna karmagaḷiṁda itara nararoḍane spardhisuttā bhūmiyalli saṁcarisatoḍagidanu.
13042003a ubhau lōkau jitau cāpi tathaivāmanyata prabhuḥ।
13042003c karmaṇā tēna kauravya tapasā vipulēna ca।।
kauravya! vipula tapassiniṁda mattu tanna karmagaḷiṁda eraḍū lōkagaḷannū jayisiddēneṁdu ā prabhuvu aṁdukoṁḍanu.
13042004a atha kālē vyatikrāṁtē kasmiṁścitkurunaṁdana।
13042004c rucyā bhaginyā dānaṁ vai babhūva dhanadhānyavat।।
kurunaṁdana! svalpa kālavu kaḷeyalu dhana-dhānyavattāda ruciya akkana kanyādānavu naḍeyitu.
13042005a ētasminnēva kālē tu divyā kā cidvarāṁganā।
13042005c bibhratī paramaṁ rūpaṁ jagāmātha vihāyasā।।
adē samayadalli ōrva divya varāṁganeyu paramarūpadiṁda beḷaguttā ākāśamārgadalli hōguttiddaḷu.
13042006a tasyāḥ śarīrātpuṣpāṇi patitāni mahītalē।
13042006c tasyāśramasyāvidūrē divyagaṁdhāni bhārata।।
bhārata! avaḷa śarīradiṁda divyagaṁdhayukta puṣpagaḷu bhūmiya mēle dēvaśarmana āśramada baḷiyalliyē biddavu.
13042007a tānyagr̥hṇāttatō rājanrucirnalinalōcanā।
13042007c tadā nimaṁtrakastasyā aṁgēbhyaḥ kṣipramāgamat।।
rājan! nalinalōcane ruciyu ā puṣpagaḷannu tegedukoḷḷuttiruvāgalē avaḷige aṁgadēśadiṁda kṣipravāda nimaṁtraṇavu āgamisitu.
13042008a tasyā hi bhaginī tāta jyēṣṭhā nāmnā prabhāvatī।
13042008c bhāryā citrarathasyātha babhūvāṁgēśvarasya vai।।
ayyā! avaḷa hiriya akka prabhāvatī eṁba hesarinavaḷu aṁgēśvara citrarathana bhāryeyāgiddāḷeṁba vārteyu baṁditu.
13042009a pinahya tāni puṣpāṇi kēśēṣu varavarṇinī।
13042009c āmaṁtritā tatō'gaccadruciraṁgapatērgr̥hān।।
āmaṁtritaḷāgidda varavarṇinī ruciyu ā puṣpagaḷannu taleyalli muḍidu aṁgapatiya aramanege hōdaḷu.
13042010a puṣpāṇi tāni dr̥ṣṭvātha tadāṁgēṁdravarāṁganā।
13042010c bhaginīṁ cōdayāmāsa puṣpārthē cārulōcanā।।
ā puṣpagaḷannu nōḍida aṁgēṁdrana cārulōcane varāṁganeyu ā puṣpagaḷannu taṁdukoḍeṁdu taṁgiyannu pracōdisidaḷu.
13042011a sā bhartrē sarvamācaṣṭa ruciḥ surucirānanā।
13042011c bhaginyā bhāṣitaṁ sarvamr̥ṣistaccābhyanaṁdata।।
surucirānane ruciyu akkanu hēḷida ellavannū tanna patige tiḷisidaḷu. r̥ṣiyu adakke oppikoṁḍanu.
13042012a tatō vipulamānāyya dēvaśarmā mahātapāḥ।
13042012c puṣpārthē cōdayāmāsa gacca gaccēti bhārata।।
bhārata! āga mahātapasvī dēvaśarmanu vipulanannu kareyisi puṣpagaḷannu taralu “hōgu! hōgu!” eṁdu pracōdisidanu.
13042013a vipulastu gurōrvākyamavicārya mahātapāḥ।
13042013c sa tathētyabravīdrājaṁstaṁ ca dēśaṁ jagāma ha।।
13042014a yasmindēśē tu tānyāsanpatitāni nabhastalāt।
13042014c amlānānyapi tatrāsankusumānyaparāṇyapi।।
rājan! vipulanādarō vicārisadē guruvina vākyavannu svīkarisi hāgeyē āgaleṁdu yāva pradēśadalli ā puṣpagaḷu ākāśadiṁda biddiddavō ā pradēśakke hōdanu. alli innū itara kusumagaḷu biddiddarū avu māsihōgiddavu.
13042015a tataḥ sa tāni jagrāha divyāni rucirāṇi ca।
13042015c prāptāni svēna tapasā divyagaṁdhāni bhārata।।
bhārata! tanna tapassiniṁda avugaḷige divyagaṁdhagaḷannittu vipulanu ā divya suṁdara puṣpagaḷannu tegedukoṁḍanu.
13042016a saṁprāpya tāni prītātmā gurōrvacanakārakaḥ।
13042016c tatō jagāma tūrṇaṁ ca caṁpāṁ caṁpakamālinīm।।
avugaḷannu saṁgrahisi saṁtōṣagoṁḍa ā guruvina vacanakārakanu bēganē caṁpakamālinī caṁpāpurige hōdanu.
13042017a sa vanē vijanē tāta dadarśa mithunaṁ nr̥ṇām।
13042017c cakravatparivartaṁtaṁ gr̥hītvā pāṇinā karam।।
ayyā! mārgadalli vijana vanadalli avanu ibbaru nara daṁpatigaḷu kaigaḷiṁda kaigaḷannu hiḍidu cakradaṁte suttuvareyuttiruvudannu nōḍidanu.
13042018a tatraikastūrṇamagamattatpadē parivartayan।
13042018c ēkastu na tathā rājaṁścakratuḥ kalahaṁ tataḥ।।
rājan! avaralli obbanu jōrāgi tirugatoḍagidanu. adariṁdāgi avaralli āga kalahavuṁṭāyitu.
13042019a tvaṁ śīghraṁ gaccasītyēkō'bravīnnēti tathāparaḥ।
13042019c nēti nēti ca tau tāta parasparamathōcatuḥ।।
ayyā! “nīnu śīghravāgi calisuttiruve!” eṁdu obbanu hēḷidare “illa illa!” eṁdu innobbanu hēḷidanu. hīge paraspara mātanāḍatoḍagidaru.
13042020a tayōrvispardhatōrēvaṁ śapathō'yamabhūttadā।
13042020c manasōddiśya vipulaṁ tatō vākyamathōcatuḥ।।
spardhisuttidda avaribbara naḍuve śapathamāḍuva saṁdarbhavuṁṭāyitu. āga avaru manasāre vipulanannu uddēśisi ī mātugaḷannāḍidaru:
13042021a āvayōranr̥taṁ prāha yastasyātha dvijasya vai।
13042021c vipulasya parē lōkē yā gatiḥ sā bhavēditi।।
“nammibbaralli yāru suḷḷannu hēḷuttiddēvō avarige paralōkadalli vipulanige yāva gatiyu doreyuttadeyō ā gatiyu doreyali” eṁdu.
13042022a ētaccrutvā tu vipulō viṣaṇṇavadanō'bhavat।
13042022c ēvaṁ tīvratapāścāhaṁ kaṣṭaścāyaṁ parigrahaḥ।।
idannu kēḷi vipulanu viṣaṇṇavadananādanu. “ī rīti tīvratapassannācarisuttiruva nanage ī kaṣṭavu barabahudē?
13042023a mithunasyāsya kiṁ mē syātkr̥taṁ pāpaṁ yatō gatiḥ।
13042023c aniṣṭā sarvabhūtānāṁ kīrtitānēna mē'dya vai।।
ī daṁpatigaḷu hēḷuttiruva yāva pāpavannu tānē nānu māḍiddēneṁdu nanage sarvabhūtagaḷigū aniṣṭavāda ā gatiyu doreyalikkide?”
13042024a ēvaṁ saṁciṁtayannēva vipulō rājasattama।
13042024c avāṅmukhō nyastaśirā dadhyau duṣkr̥tamātmanaḥ।।
rājasattama! hīge ciṁtisuttā vipulanu mukhakeḷamāḍikoṁḍu śirabāgi tanna duṣkr̥tavannu smarisikoḷḷatoḍagidanu.
13042025a tataḥ ṣaḍanyānpuruṣānakṣaiḥ kāṁcanarājataiḥ।
13042025c apaśyaddīvyamānānvai lōbhaharṣānvitāṁstathā।।
anaṁtara avanu cinna-beḷḷigaḷannu dēvaneyannāgiṭṭu jūjāḍuttidda lōbhaharṣasamanvita āru puruṣarannu nōḍidanu.
13042026a kurvataḥ śapathaṁ taṁ vai yaḥ kr̥tō mithunēna vai।
13042026c vipulaṁ vai samuddiśya tē'pi vākyamathābruvan।।
ā daṁpatigaḷaṁteyē śapathamāḍuttidda avarū kūḍa vipulanannē uddēśisi ī mātannāḍidaru:
13042027a yō lōbhamāsthāyāsmākaṁ viṣamaṁ kartumutsahēt।
13042027c vipulasya parē lōkē yā gatistāmavāpnuyāt।।
“nammalli yāru lōbhavannāśrayisi mōsamāḍalu bayasuttānō avanige paralōkadalli vipulanige doreyuva gatiyē doreyali!”
13042028a ētaccrutvā tu vipulō nāpaśyaddharmasaṁkaram।
13042028c janmaprabhr̥ti kauravya kr̥tapūrvamathātmanaḥ।।
kauravya! idannu kēḷi vipulanu janmaprabhr̥ti tānu hiṁde māḍida karmagaḷannu smarisikoṁḍanu mattu avugaḷalli yāvudē dharmasaṁkaravannū kāṇalilla.
13042029a sa pradadhyau tadā rājannagnāvagnirivāhitaḥ।
13042029c dahyamānēna manasā śāpaṁ śrutvā tathāvidham।।
rājan! ā vidhada śāpavannu kēḷi manassinalliyē suḍuttidda avanu agniyoḷagina agniyaṁte uriyatoḍagidanu.
13042030a tasya ciṁtayatastāta bahvyō dinaniśā yayuḥ।
13042030c idamāsīnmanasi ca rucyā rakṣaṇakāritam।।
ayyā! ī rīti ciṁtisuttā anēka dina-rātrigaḷu kaḷeduhōdavu. āga avana manassinalli ruciya rakṣaṇeyannu māḍidudara kuritāda yōcaneyu baṁditu.
13042031a lakṣaṇaṁ lakṣaṇēnaiva vadanaṁ vadanēna ca।
13042031c vidhāya na mayā cōktaṁ satyamētadgurōstadā।।
“nanna lakṣaṇavannu avaḷa lakṣaṇada mēlū mattu nanna vadanavannu avaḷa vadanada mēle iṭṭiddarū nānu ā satyavannu guruvige hēḷalilla!”
13042032a ētadātmani kauravya duṣkr̥taṁ vipulastadā।
13042032c amanyata mahābhāga tathā tacca na saṁśayaḥ।।
kauravya! mahābhāga! adannē vipulanu tanna duṣkr̥taveṁdu aṁdukoṁḍanu. adē avana duṣkr̥tavennuvudaralli saṁśayaviralilla.
13042033a sa caṁpāṁ nagarīmētya puṣpāṇi guravē dadau।
13042033c pūjayāmāsa ca guruṁ vidhivatsa gurupriyaḥ।।
avanu caṁpānagariyannu talupi puṣpagaḷannu guruvige nīḍidanu. mattu ā gurupriyanu vidhivattāgi guruvannu pūjisatoḍagidanu.”
samāpti
iti śrīmahābhāratē anuśāsana parvaṇi dānadharma parvaṇi vipulōpākhyānē dvicatvāriṁśō'dhyāyaḥ।।
idu śrīmahābhāratadalli anuśāsana parvadalli dānadharma parvadalli vipulōpākhyāna ennuva nalvatteraḍanē adhyāyavu.