028: iṁdramataṁgasaṁvādaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

anuśāsana parva

dānadharma parva

adhyāya 28

sāra

brāhmaṇyavannu hēge paḍeyuvudeṁba yudhiṣṭhirana praśnege bhīṣmanu mataṁgana katheyannu udāharisuttāne (1-6). ōrva brāhmaṇana sākumaganāgi brāhmaṇaneṁdē tiḷidukoṁḍidda mataṁganige katteyoṁdu “nīnu brāhmaṇiyalli śūdraniṁda huṭṭida caṁḍāla” eṁdu hēḷidudu (7-16). idannu kēḷida mataṁganu brāhmaṇyavannu paḍeyalu mahātapassannācirisidudu (17-22). varavannu nīḍalu baṁdidda iṁdranu ā varavu caṁḍālanige prāptiyāguvudilla ennuvudu (23-28).

13028001 yudhiṣṭhira uvāca।
13028001a prajñāśrutābhyāṁ vr̥ttēna śīlēna ca yathā bhavān।
13028001c guṇaiḥ samuditaḥ sarvairvayasā ca samanvitaḥ।।
13028001e tasmādbhavaṁtaṁ pr̥ccāmi dharmaṁ dharmabhr̥tāṁ vara।।

yudhiṣṭhiranu hēḷidanu: “dharmabhr̥taralli śrēṣṭha! nīnu buddhi, vidye, sadācāra śīla, vayassu mattu sarva guṇagaḷiṁda samr̥ddhanāgiruve. ādudariṁda dharmada kuritu ninnalli kēḷuttēne.

13028002a kṣatriyō yadi vā vaiśyaḥ śūdrō vā rājasattama।
13028002c brāhmaṇyaṁ prāpnuyātkēna tanmē vyākhyātumarhasi।।

rājasattama! oṁdu vēḷe kṣatriya athavā vaiśya athavā śūdranu brāhmaṇyavannu paḍeyabēkeṁdare avaru hēge adannu paḍedukoḷḷabahudu ennuvudannu nanage hēḷabēku.

13028003a tapasā vā sumahatā karmaṇā vā śrutēna vā।
13028003c brāhmaṇyamatha cēdiccēttanmē brūhi pitāmaha।।

tapassiniṁda athavā mahā karmagaḷiṁda athavā śāstrajñānagaḷiṁda brāhmaṇatvavannu paḍeyabahudē? adannu nanage hēḷu pitāmaha!”

13028004 bhīṣma uvāca।
13028004a brāhmaṇyaṁ tāta duṣprāpaṁ varṇaiḥ kṣatrādibhistribhiḥ।
13028004c paraṁ hi sarvabhūtānāṁ sthānamētadyudhiṣṭhira।।

bhīṣmanu hēḷidanu: “magū yudhiṣṭhira! kṣatriyādi mūrū varṇadavarige brāhmaṇyavu duṣprāpyavu. ēkeṁdare brāhmaṇyatvavu sarvabhūtagaḷigū śrēṣṭha sthānavu.

13028005a bahvīstu saṁsaranyōnīrjāyamānaḥ punaḥ punaḥ।
13028005c paryāyē tāta kasmiṁścidbrāhmaṇō nāma jāyatē।।

magū! jīvavu halavāru yōnigaḷalli punaḥ punaḥ janmavannu tāḷi yāvudō oṁdu kāladalli brāhmaṇayōniyalli huṭṭuttade.

13028006a atrāpyudāharaṁtīmamitihāsaṁ purātanam।
13028006c mataṁgasya ca saṁvādaṁ gardabhyāśca yudhiṣṭhira।।

yudhiṣṭhira! idakke saṁbaṁdhisi purātana itihāsavāgiruva mataṁga mattu oṁdu heṇṇu katteya naḍuve naḍeda saṁvādavannu udāharisuttāre.

13028007a dvijātēḥ kasya cittāta tulyavarṇaḥ sutaḥ prabhuḥ।
13028007c mataṁgō nāma nāmnābhūtsarvaiḥ samuditō guṇaiḥ।।

magū! ōrva brāhmaṇanige mataṁga eṁba hesarina sākumaganiddanu. sarvaguṇagaḷiṁda samuditanāgidda avanannu brāhmaṇaneṁdē ellarū mannisuttiddaru.

13028008a sa yajñakāraḥ kauṁtēya pitrā sr̥ṣṭaḥ paraṁtapa।
13028008c prāyādgardabhayuktēna rathēnēhāśugāminā।।

kauṁtēya! paraṁtapa! omme taṁdeya ājñānusāravāgi avanu yajñamāḍisalu śīghravāgi hōguva katteyannu kaṭṭida rathadalli kuḷitu pakkada ūrige horaṭanu.

13028009a sa bālaṁ gardabhaṁ rājanvahaṁtaṁ māturaṁtikē।
13028009c niravidhyatpratōdēna nāsikāyāṁ punaḥ punaḥ।।

rājan! katteyu innū eḷeyadāgittu. ādudariṁda adu rathavannu tanna tāyiya kaḍeyē eḷedukoṁḍu hōguttittu. mataṁganu cāvaṭiyiṁda adara mūgina mēle punaḥ punaḥ hoḍeyuttiddanu.

13028010a taṁ tu tīvravraṇaṁ dr̥ṣṭvā gardabhī putragr̥ddhinī।
13028010c uvāca mā śucaḥ putra caṁḍālastvādhitiṣṭhati।।

tanna maganige āgidda tīvra gāyavannu nōḍi tāyi katteyu maganannu samādhānagoḷisuttā hēḷitu: “magū! duḥkhisabēḍa! baṁḍiyalli cāṁḍālanu kuḷitiddāne!

13028011a brāhmaṇē dāruṇaṁ nāsti maitrō brāhmaṇa ucyatē।
13028011c ācāryaḥ sarvabhūtānāṁ śāstā kiṁ prahariṣyati।।

brāhmaṇanalli krauryaviruvudilla. ellara mēlū mitrabhāvavannu hoṁdiruvavanē brāhmaṇaneṁdu hēḷuttāre. sarvabhūtagaḷa mēlū śāsanamāḍuva ācāryanu hēge tānē hoḍeyuttāne?

13028012a ayaṁ tu pāpaprakr̥tirbālē na kurutē dayām।
13028012c svayōniṁ mānayatyēṣa bhāvō bhāvaṁ nigaccati।।

ivanu pāpaprakr̥tiyuḷḷavanāgiruvudariṁda bālakanāda ninna mēle dayeyannu tōrisuttilla. ivanu tanna yōniyaṁteyē naḍedukoḷḷuttiddāne. huṭṭina svabhāvavē yāvāgalū manōbhāvavannu niyaṁtrisuttade.”

13028013a ētacchrutvā mataṁgastu dāruṇaṁ rāsabhīvacaḥ।
13028013c avatīrya rathāttūrṇaṁ rāsabhīṁ pratyabhāṣata।।

tāyigatteya ā dāruṇa mātannu kēḷi mataṁganu kūḍalē rathadiṁda iḷidu rāsabhige uttarisidanu:

13028014a brūhi rāsabhi kalyāṇi mātā mē yēna dūṣitā।
13028014c kathaṁ māṁ vētsi caṁḍālaṁ kṣipraṁ rāsabhi śaṁsa mē।।

“kalyāṇī rāsabhiyē! nanna tāyiyannu dūṣisuttiruvavaḷē! rāsabhi! nannannu caṁḍālaneṁdu hēge tiḷidiruve? bēganē nanage hēḷu!

13028015a kēna jātō'smi caṁḍālō brāhmaṇyaṁ yēna mē'naśat1
13028015c tattvēnaitanmahāprājñē brūhi sarvamaśēṣataḥ।।

nānu caṁḍālaneṁdu yāriṁda ninage tiḷiyitu? yāvudariṁda brāhmaṇyavu nāśavāguttade? mahāprājñe! yathāvattāgi mattu saṁpūrṇavāgi hēḷu!”

13028016 gardabhyuvāca।
13028016a brāhmaṇyāṁ vr̥ṣalēna tvaṁ mattāyāṁ nāpitēna ha।
13028016c jātastvamasi caṁḍālō brāhmaṇyaṁ tēna tē'naśat।।

gardabhiyu hēḷidaḷu: “brāhmaṇiyalli śūdra kṣaurikaniṁda nīnu huṭṭiruve. ādudariṁda nīnu huṭṭinalli caṁḍāla2. idariṁdalē ninna brāhmaṇyavu nāśavāyitu.”

13028017a ēvamuktō mataṁgastu pratyupāyādgr̥haṁ prati।
13028017c tamāgatamabhiprēkṣya pitā vākyamathābravīt।।

idannu kēḷi mataṁganādarō tanna maneyakaḍe horaṭanu. avanu baṁdiruvudannu nōḍi taṁdeyu hēḷidanu:

13028018a mayā tvaṁ yajñasaṁsiddhau niyuktō gurukarmaṇi।
13028018c kasmātpratinivr̥ttō'si kaccinna kuśalaṁ tava।।

“nānu ninnannu yajñada gurukāryadalli niyuktagoḷisiddenu. nīnu ēke hiṁdirugi baṁdiruve? nīnu kuśalavāgiddīye tānē?”

13028019 mataṁga uvāca।
13028019a ayōniragryayōnirvā3 yaḥ syātsa kuśalī bhavēt।
13028019c kuśalaṁ tu kutastasya yasyēyaṁ jananī pitaḥ।।

mataṁganu hēḷidanu: “caṁḍāla yōniyalli huṭṭidavanu hēge kuśaliyāgirabahudu? taṁdeyē! aṁthaha tāyiyalli huṭṭidavanu hēge kuśaliyāgirabahudu?

13028020a brāhmaṇyāṁ vr̥ṣalājjātaṁ pitarvēdayatīha mām।
13028020c amānuṣī gardabhīyaṁ tasmāttapsyē tapō mahat।।

taṁdeyē! nānu śūdraniṁda brāhmaṇiyalli huṭṭidavaneṁdu ā amānuṣī gārdabhiyu nanage hēḷitu. ādudariṁda nānu mahā tapassannu tapisuttēne.”

13028021a ēvamuktvā sa pitaraṁ pratasthē kr̥taniścayaḥ।
13028021c tatō gatvā mahāraṇyamatapyata mahattapaḥ।।

taṁdege hīge hēḷi ā kr̥taniścayiyu mahāraṇyakke hōgi mahā tapassannu tapisidanu.

13028022a tataḥ saṁtāpayāmāsa vibudhāṁstapasānvitaḥ।
13028022c mataṁgaḥ susukhaṁ prēpsuḥ sthānaṁ sucaritādapi।।
13028023a taṁ tathā tapasā yuktamuvāca harivāhanaḥ।

idē janmadalliyē sulabhavāgi brāhmaṇatvavannu paḍeyabēkeṁba uddēśadiṁda tapassannācarisi jagattannē suḍuttidda tapasānvita maṁtaganige harivāhana iṁdranu hēḷidanu:

13028023c mataṁga tapyasē kiṁ tvaṁ bhōgānutsr̥jya mānuṣān।।
13028024a varaṁ dadāni tē haṁta vr̥ṇīṣva tvaṁ yadiccasi।
13028024c yaccāpyavāpyamanyattē sarvaṁ prabrūhi māciram।।

“mataṁga! manuṣya bhōgagaḷannu bisuṭu tapassannēke tapisuttiruve? nillu! ninage varavannu nīḍuttēne. ninagiṣṭavādudannu kēḷikō! paḍeyalu eṣṭē asādhyavāgiddarū nīnu bayasuva ellavannū bēganē hēḷu!”

13028025 mataṁga uvāca।
13028025a brāhmaṇyaṁ kāmayānō'hamidamārabdhavāṁstapaḥ।
13028025c gaccēyaṁ tadavāpyēha vara ēṣa vr̥tō mayā।।

mataṁganu hēḷidanu: “brāhmaṇyavannu bayasiyē nānu ī tapassannu āraṁbhisiddēne. ā varavannu paḍedoḍaneyē nānu horaṭuhōguttēne. idē nānu ninniṁda bēḍuva vara!”

13028026a ētacchrutvā tu vacanaṁ tamuvāca puraṁdaraḥ।
13028026c brāhmaṇyaṁ prārthayānastvamaprāpyamakr̥tātmabhiḥ।।

avana ā mātannu kēḷi puraṁdaranu hēḷidanu: “akr̥tātmarigū aprāptavāda brāhmaṇyavannu nīnu prārthisuttiddīye!

13028027a śrēṣṭhaṁ yatsarvabhūtēṣu tapō yannātivartatē।
13028027c tadagryaṁ prārthayānastvamacirādvinaśiṣyasi।।

sarvabhūtagaḷalliyē śrēṣṭhavādudu tapassiniṁda doreyuvudilla. ā agryavannu prārthisuttiruveyādudariṁda bēganē nīnu vināśahoṁduttīye!

13028028a dēvatāsuramartyēṣu yatpavitraṁ paraṁ smr̥tam।
13028028c caṁḍālayōnau jātēna na tatprāpyaṁ kathaṁ cana।।

dēvategaḷu, asuraru mattu manuṣyaru yāvudannu parama pavitraveṁdu tiḷidukoṁḍiddārō adu caṁḍālayōniyalli huṭṭidavanige eṁdū doreyuvudilla!””

samāpti

iti śrīmahābhāratē anuśāsanaparvaṇi dānadharmaparvaṇi iṁdramataṁgasaṁvādē aṣṭāviṁśō'dhyāyaḥ।।
idu śrīmahābhāratadalli anuśāsanaparvadalli dānadharmaparvadalli iṁdramataṁgasaṁvāda ennuva ippatteṁṭanē adhyāyavu.


  1. kathaṁ māṁ vētti caṁḍālaṁ brāhmaṇyaṁ yēna naśyatē। (bhāratadarśana). ↩︎

  2. brāhmaṇyāṁ vr̥ṣalēna yaḥ eṁdu brāhmaṇiyalli śūdraniṁda huṭṭidavanu caṁḍālaneṁdu amarakōśadalliyū ide. (bhāratadarśana) ↩︎

  3. aṁtyayōnirayōnirvā kathaṁ sa kuśalī bhavēt। (bhāratadarśana). ↩︎