007: karmaphalikōpākhyānaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

anuśāsana parva

dānadharma parva

adhyāya 7

sāra

yudhiṣṭhirana praśnege bhīṣmanu śubhakarmagaḷa phalagaḷa kuritu hēḷidudu (1-29).

13007001 yudhiṣṭhira uvāca।
13007001a karmaṇāṁ mē samastānāṁ śubhānāṁ bharatarṣabha।
13007001c phalāni mahatāṁ śrēṣṭha prabrūhi paripr̥ccataḥ।।

yudhiṣṭhiranu hēḷidanu: “bharatarṣabha! mahātmaralli śrēṣṭha! nānu kēḷuva śubha karmagaḷa samasta phalagaḷa kuritū hēḷu.”

13007002 bhīṣma uvāca।
13007002a rahasyaṁ yadr̥ṣīṇāṁ tu taccr̥ṇuṣva yudhiṣṭhira।
13007002c yā gatiḥ prāpyatē yēna prētyabhāvē cirēpsitā।।

bhīṣmanu hēḷidanu: “yudhiṣṭhira! maraṇānaṁtara bahaḷa kāladiṁdalū apēkṣisuva yāva gatiyu doreyuttade ennuvudu r̥ṣigaḷigū rahasyavādudu. adannu kēḷu.

13007003a yēna yēna śarīrēṇa yadyatkarma karōti yaḥ।
13007003c tēna tēna śarīrēṇa tattatphalamupāśnutē।।

yāva yāva śarīradiṁda yāva yāva karmavannu māḍuttānō āyā śarīragaḷiṁdalē avugaḷa phalavannu anubhavisabēkāguttade.

13007004a yasyāṁ yasyāmavasthāyāṁ yatkarōti śubhāśubham।
13007004c tasyāṁ tasyāmavasthāyāṁ bhuṁktē janmani janmani।।

yāva yāva avastheyalli1 yāva yāva śubhāśubha karmagaḷannu māḍuttēveyō āyā avastheyalliyē janma janmāṁtaragaḷalli avugaḷa phalavannu anubhavisuttēve.

13007005a na naśyati kr̥taṁ karma sadā paṁcēṁdriyairiha।
13007005c tē hyasya sākṣiṇō nityaṁ ṣaṣṭha ātmā tathaiva ca।।

paṁcēṁdriyagaḷiṁda māḍida karmavu eṁdū nāśavāguvudilla. aidu iṁdriyagaḷu mattu āraneyadāgi ātma – ivu karmagaḷa nitya sākṣigaḷāgiruttave.

13007006a cakṣurdadyānmanō dadyādvācaṁ dadyācca sūnr̥tām।
13007006c anuvrajēdupāsīta sa yajñaḥ paṁcadakṣiṇaḥ।।

manege baṁda atithiyannu prasanna dr̥ṣṭiyiṁda nōḍuvudu, manaḥpūrvakavāgi sēve sallisuvudu, sumadhura mātannāḍuvudu, maneyalli iruvavarege sēvāniratanāgiruvudu, mattu hiṁdiruguvāga avanannē anusarisi svalpadūradavarege hōguvudu – ī aidu karmagaḷū gr̥hasthanādavanige paṁcadakṣiṇa yuktavāda yajñadaṁte.

13007007a yō dadyādaparikliṣṭamannamadhvani vartatē।
13007007c śrāṁtāyādr̥ṣṭapūrvāya tasya puṇyaphalaṁ mahat।।

hiṁdeṁdū nōḍirada baḷalida aparicitanige manassige nōvāgada rītiyalli sulabhavāgi tinnabahudāda āhāravannu nīḍuvavanige mahā puṇyaphalavu doreyuttade.

13007008a sthaṁḍilē śayamānānāṁ gr̥hāṇi śayanāni ca।
13007008c cīravalkalasaṁvītē vāsāṁsyābharaṇāni ca।।

nelada mēle malaguvavanige mane-śayanagaḷū, cīravalkalavannu dharisuvavanige vastra-ābharaṇagaḷū doreyuttave.

13007009a vāhanāsanayānāni yōgātmani tapōdhanē।
13007009c agnīnupaśayānasya rājapauruṣamucyatē।।

yōgātmanāda tapōdhananige vāhana-āsana-yānagaḷū, agniyannu upāsane māḍuva rājanige pauruṣavū doreyuttadeyeṁdu hēḷuttāre.

13007010a rasānāṁ pratisaṁhārē saubhāgyamanugaccati।
13007010c āmiṣapratisaṁhārē paśūnputrāṁśca viṁdati।।

madya modalāda rasagaḷannu toreyuvudariṁda saubhāgyavu doreyuttade. māṁsavannu toreyuvudariṁda paśu-putraru doreyuttāre.

13007011a avākśirāstu yō laṁbēdudavāsaṁ ca yō vasēt।
13007011c satataṁ caikaśāyī yaḥ sa labhētēpsitāṁ gatim।।

talekeḷamāḍi tapassannācarisuva, nīrinalli niṁtu tapassannācarisuva mattu satatavū ēkāṁgiyāgi malagi tapassannācarisuvavanige bayasida gatiyu doreyuttade.

13007012a pādyamāsanamēvātha dīpamannaṁ pratiśrayam।
13007012c dadyādatithipūjārthaṁ sa yajñaḥ paṁcadakṣiṇaḥ।।

pādya, āsana, dīpa, anna mattu uḷiyalu sthaḷa - ivugaḷannu atithipūjeyalli nīḍuvudu paṁcadakṣiṇegaḷa yajñakke samāna.

13007013a vīrāsanaṁ vīraśayyāṁ vīrasthānamupāsataḥ।
13007013c akṣayāstasya vai lōkāḥ sarvakāmagamāstathā।।

vīrāsana, vīraśayana mattu vīrasthānagaḷige hōguvavarige sarvakāmagaḷannū paḍeyuva akṣaya lōkagaḷu doreyuttave.

13007014a dhanaṁ labhēta dānēna maunēnājñāṁ viśāṁ patē।
13007014c upabhōgāṁśca tapasā brahmacaryēṇa jīvitam।।

viśāṁpatē! dānamāḍuvudariṁda dhanavannū, mauniyāgiruvudariṁda itararige ājñeyannu nīḍuva avakāśavannū, tapassiniṁda upabhōgagaḷannū mattu brahmacaryadiṁda jīvitavannū paḍedukoḷḷabahudu.

13007015a rūpamaiśvaryamārōgyamahiṁsāphalamaśnutē।
13007015c phalamūlāśināṁ rājyaṁ svargaḥ parṇāśināṁ tathā।।

ahiṁsādharmadiṁda rūpa, aiśvarya, mattu ārōgyagaḷu phalavāgi doreyuttave. phala-mūlagaḷannu tinnuvavarige rājyavū, elegaḷannu mātra tinnuvavarige svargavū doreyuttave.

13007016a prāyōpavēśanādrājan sarvatra sukhamucyatē।
13007016c svargaṁ satyēna labhatē dīkṣayā kulamuttamam।।

rājan! prāyōpavēśavannu māḍuvudariṁda sarvatra sukhavu doreyuttade. satyadiṁda svargavū mattu vratadhāraṇeyiṁda uttama kulavū doreyuttave.

13007017a gavāḍhyaḥ śākadīkṣāyāṁ svargagāmī tr̥ṇāśanaḥ।
13007017c striyastriṣavaṇaṁ snātvā vāyuṁ pītvā kratuṁ labhēt।।

śākāhāriyādanu gōsamr̥ddhiyannu hoṁduttāne. hullannē tinnuvavanu svargakke hōguttāne. dinada mūru kālagaḷalli snānamāḍuvavanu strīsaukhyavannu paḍeyuttāne. vāyubhakṣakanāgiruvavanige yajñada phalavu doreyuttade.

13007018a salilāśī bhavēdyaśca sadāgniḥ saṁskr̥tō dvijaḥ।
13007018c maruṁ sādhayatō rājyaṁ nākapr̥ṣṭhamanāśakē।।

nīrannē sēvisuvavanu sadā agniyannu pūjisuva uttama dvijanāguttāne. maṁtrasādhakanu rājyavannu paḍedukoḷḷuttāne. nirāhāriyādavanu svargavannu hoṁduttāne.

13007019a upavāsaṁ ca dīkṣāṁ ca abhiṣēkaṁ ca pārthiva।
13007019c kr̥tvā dvādaśavarṣāṇi vīrasthānādviśiṣyatē।।

pārthiva! hanneraḍu varṣagaḷa upavāsa dīkṣeyannu kaigoṁḍu tīrthagaḷalli mīyuvavanige vīrara sthānavu doreyuttade.

13007020a adhītya sarvavēdānvai sadyō duḥkhātpramucyatē।
13007020c mānasaṁ hi carandharmaṁ svargalōkamavāpnuyāt।।

sarvavēdagaḷannu adhyayanamāḍidavanu sadyada duḥkhagaḷiṁda muktanāguttāne. mānasadharmavannu pālisuvavanu svargalōkavannu paḍedukoḷḷuttāne.

13007021a yā dustyajā durmatibhiryā na jīryati jīryataḥ।
13007021c yō'sau prāṇāṁtikō rōgastāṁ tr̥ṣṇāṁ tyajataḥ sukham।।

duṣṭabuddhigaḷiṁda tyajisalu sādhyavāgirada, mudukanādarū jīrṇavāgadē iruva, prāṇāṁtika rōgarūpavāgiruva tr̥ṣṇeyannu tyajisidavanu sukhiyāguttāne.

13007022a yathā dhēnusahasrēṣu vatsō viṁdati mātaram।
13007022c ēvaṁ pūrvakr̥taṁ karma kartāramanugaccati।।

sāvira hasugaḷa madhyadalliyū karuvu hēge tanna tāyiyannē hōgi sēruvudō hāge hiṁde māḍida karmaphalavu tanna kartr̥vannē anusarisi baruttade.

13007023a acōdyamānāni yathā puṣpāṇi ca phalāni ca।
13007023c svakālaṁ nātivartaṁtē tathā karma purākr̥tam।।

hiṁde māḍida karmagaḷu yāra prēraṇeyū illadē, tamma kālavannu atikramisadē, sariyāda samayadalli puṣpa-phalagaḷaṁte kāṇisikoḷḷuttave.

13007024a jīryaṁti jīryataḥ kēśā daṁtā jīryaṁti jīryataḥ।
13007024c cakṣuḥśrōtrē ca jīryētē tr̥ṣṇaikā tu na jīryatē।।

manuṣyanu vr̥ddhanādaṁte kūdalu nereyuttade. hallugaḷu jīrṇavāguttave. kaṇṇu-kivigaḷu jīrṇavāguttave. ādare tr̥ṣṇeyu mātra jīrṇavāguvudilla.

13007025a yēna prīṇāti pitaraṁ tēna prītaḥ prajāpatiḥ।
13007025c prīṇāti mātaraṁ yēna pr̥thivī tēna pūjitā।
13007025e yēna prīṇātyupādhyāyaṁ tēna syādbrahma pūjitam।।

taṁdeyannu prītisuvavanu prajāpatige prītanāguttāne. tāyiyannu prītisuvavanu bhūmige prītanāguttāne. upādhyāyanannu prītisuvavanu brahmaniṁda pūjitanāguttāne.

13007026a sarvē tasyādr̥tā dharmā yasyaitē traya ādr̥tāḥ।
13007026c anādr̥tāstu yasyaitē sarvāstasyāphalāḥ kriyāḥ।।

ī mūvarannū sadā ādarisuva mattu śuśrūṣādigaḷiṁda prasanna goḷisuvavanu ella dharmagaḷannū anusarisidaṁte. ī mūvarannū anādarisuvavana samasta kriyegaḷū asaphalavāguttave.””

13007027 vaiśaṁpāyana uvāca।
13007027a bhīṣmasya tadvacaḥ śrutvā vismitāḥ kurupuṁgavāḥ।
13007027c āsanprahr̥ṣṭamanasaḥ prītimaṁtō'bhavaṁstadā।।

vaiśaṁpāyananu hēḷidanu: “bhīṣmana ā mātannu kēḷi kurupuṁgavaru vismitarādaru. avaru hr̥ṣṭamanaskarū prītimaṁtarū ādaru.

13007028a yanmaṁtrē bhavati vr̥thā prayujyamānē yatsōmē bhavati vr̥thābhiṣūyamāṇē।
13007028c yaccāgnau bhavati vr̥thābhihūyamānē tatsarvaṁ bhavati vr̥thābhidhīyamānē।।

2“vr̥thā maṁtragaḷannu paṭhisuvudariṁda doreyuva pāpa, vr̥thā sōmavannu hiṁḍuvudariṁda doreyuva pāpa mattu agniyalli vr̥thā hōmamāḍuvudariṁda baruva pāpa ivella pāpagaḷū vr̥thā ālāpamāḍuvavanige doreyuttave.

13007029a ityētadr̥ṣiṇā prōktamuktavānasmi yadvibhō।
13007029c śubhāśubhaphalaprāptau kimataḥ śrōtumiccasi।।

vibhō! r̥ṣigaḷu hēḷiruva śubhāśubhaphalagaḷa prāptiyannu hēḷiddāyitu. innū ēnannu kēḷalu bayasuttīye?”

samāpti

iti śrīmahābhāratē anuśāsana parvaṇi dānadharma parvaṇi karmaphalikōpākhyānē saptamō'dhyāyaḥ।।
idu śrīmahābhāratadalli anuśāsana parvadalli dānadharma parvadalli karmaphalikōpākhyāna ennuva ēḷanē adhyāyavu.


  1. bālya, yauvana, vārdhakyādi avasthegaḷu. ↩︎

  2. idu bhīṣmanu hēḷida mātu. ↩︎