344: उंचवृत्युपाख्यानः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

शांति पर्व

मोक्षधर्म पर्व

अध्याय 344

सार

अतिथिय मातिनिंद संतुष्टनागि ब्राह्मणनु नागराजन मनॆगॆ प्रयाणिसिदुदु (1-10).

12344001 ब्राह्मण उवाच।
12344001a अतिभारोद्यतस्यैव भारापनयनं महत्।
12344001c पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम्।।

ब्राह्मणनु हेळिदनु: “इदु ननगॊंदु अतिभारवागित्तु. इंदु नीनु आ महा भारवन्नु हगुरगॊळिसिरुवॆ. नानु केळिद ई मातु इतररन्नू संतैसलु समर्थवागिदॆ.

12344002a अध्वक्लांतस्य शयनं स्थानक्लांतस्य चासनम्।
12344002c तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम्।।
12344003a ईप्सितस्येव संप्राप्तिरन्नस्य समयेऽतिथेः।
12344003c एषितस्यात्मनः काले वृद्धस्येव सुतो यथा।।
12344004a मनसा चिंतितस्येव प्रीतिस्निग्धस्य दर्शनम्।
12344004c प्रह्रादयति मां वाक्यं भवता यदुदीरितम्।।

नीनु हेळिद ई मातु प्रयाणिसि बळलिदवनिगॆ शयनवु हेगो, निंतु आयासगॊंडिरुववनिगॆ आसनवु हेगो, बायारिदवनिगॆ नीरु हेगो, हसिवॆयिंद बळलिदवनिगॆ भोजनवु हेगो, अतिथिगॆ बयसिद समयक्कॆ सरियागि भोजनवु हेगो, तानु बयसिदुदु कालक्कॆ सरियागि दॊरॆतरॆ हेगो, वृद्धाप्यदल्लि मगनु हेगो, मत्तु मनस्सिनल्लि योचिसुत्तिरुवागले प्रीतिय स्नेहितन दर्शनवु हेगो हागॆ नन्न मनस्सिगॆ आनंदवन्नुंटुमाडिदॆ.

12344005a दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च।
12344005c प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः।
12344005e बाढमेवं करिष्यामि यथा मां भाषते भवान्।।

ई प्रज्ञानवचनदिंद ननगॆ नीनु एनु उपदेश माडिद्दीयो अदु कुरुडनादवनिगॆ ज्ञानदृष्टियन्नु कॊट्टंतागिदॆ. साधो! ऒळ्ळॆयदु! नीनु हेळिदंतॆये माडुत्तेनॆ.

12344006a इहेमां रजनीं साधो निवसस्व मया सह।
12344006c प्रभाते यास्यति भवान् पर्याश्वस्तः सुखोषितः।
12344006e असौ हि भगवान् सूर्यो मंदरश्मिरवाङ्मुखः।।

इगो! भगवान् सूर्यनु पश्चिमाभिमुखनागि मंदरश्मियागिद्दानॆ. ई रात्रि नीनु नन्नॊडनॆये तंगिरु. सुखवागि विश्रांतियन्नु पडॆदु दणिवारिसिकॊंडु प्रभातवागुत्तले प्रयाणमाडु.””

12344007 भीष्म उवाच।
12344007a ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन।
12344007c उवास किल तां रात्रिं सह तेन द्विजेन वै।।

भीष्मनु हेळिदनु: “शत्रुसूदन! आग अवनु अवनिगॆ आतिथ्यवन्नु माडिदनु. अतिथियादरो आ रात्रि द्विजनॊडनॆये उळिदुकॊंडनु.

12344008a तत्तच्च धर्मसंयुक्तं तयोः कथयतोस्तदा।
12344008c व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा।।

धर्मसंयुक्त मातुगळन्नु आडुतिद्द अवरिब्बरिगू इडी रात्रियु हगलिनंतॆये सुखवागि कळॆयितु.

12344009a ततः प्रभातसमये सोऽतिथिस्तेन पूजितः।
12344009c ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकांक्षता।।

प्रभातसमयदल्लि तन्न कार्यसाधनॆयन्ने बयसिद ब्राह्मणनु यथाशक्ति अतिथियन्नु पूजिसि कळुहिसिकॊट्टनु.

12344010a ततः स विप्रः कृतधर्मनिश्चयः कृताभ्यनुज्ञः स्वजनेन धर्मवित्।
12344010c यथोपदिष्टं भुजगेंद्रसंश्रयं जगाम काले सुकृतैकनिश्चयः।।

अनंतर आ धर्मविदु विप्रनु धर्मनिश्चयवन्नु माडि स्वजनरिंद अनुज्ञॆयन्नु पडॆदु उपदेशिसल्पट्टंतॆ, शुभसंकल्पवन्नु सिद्धिमाडिकॊळ्ळबेकॆंब एकैक निश्चयदिंद, भुजगेंद्रनु इरुवल्लिगॆ होदनु.”

समाप्ति इति श्रीमहाभारते शांति पर्वणि मोक्षधर्म पर्वणि उंचवृत्युपाख्याने चतुश्चत्वारिंशाधिकत्रिशततमोऽध्यायः।। इदु श्रीमहाभारतदल्लि शांति पर्वदल्लि मोक्षधर्म पर्वदल्लि उंचवृत्युपाख्यान ऎन्नुव मुन्नूरानल्वत्नाल्कने अध्यायवु.