321: नारायणीयः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

शांति पर्व

मोक्षधर्म पर्व

अध्याय 321

सार

बदरिकाश्रमदल्लि नारद-नारायणर संवाद (1-43).

12321001 युधिष्ठिर उवाच।
12321001a गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः।
12321001c य इच्चेत्सिद्धिमास्थातुं देवतां कां यजेत सः।।

युधिष्ठिरनु हेळिदनु: “गृहस्थनागिरली ब्रह्मचारियागिरली वानप्रस्थनागिरलि अथवा भिक्षुकने आगिरलि, सिद्धियन्नु पडॆदुकॊळ्ळलु बयसुववनु याव देवतॆयन्नु पूजिसबेकु?

12321002a कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम्।
12321002c विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च।।

मनुष्यनिगॆ अक्षय स्वर्गवु हेगॆ प्राप्तवागबल्लदु? याव साधनदिंद अवन परम कल्याणवागबल्लदु? अवनु याव विधदल्लि देवतॆगळु मत्तु पितृगळन्नु उद्देशिसि होममाडबेकु?

12321003a मुक्तश्च कां गतिं गच्चेन्मोक्षश्चैव किमात्मकः।
12321003c स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः।।

मुक्त पुरुषनिगॆ याव गतियु प्राप्तवागुत्तदॆ? मोक्षद स्वरूपव्यावुदु? स्वर्गवन्नु तलुपिदवरु पुनः अल्लिंद केळगॆ बीळदिरलु एनु माडबेकु?

12321004a देवतानां च को देवः पितृणां च तथा पिता।
12321004c तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह।।

देवतॆगळिगू देवनादवनु मत्तु पितृगळिगू पितनॆंदॆनिसिकॊंडवनु यारु? पितामह! अथवा अदक्कू श्रेष्ठ तत्त्ववु यावुदु? इदर कुरितु ननगॆ हेळु.”

12321005 भीष्म उवाच।
12321005a गूढं मां प्रश्नवित्प्रश्नं पृच्चसे त्वमिहानघ।
12321005c न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि।।
12321006a ऋते देवप्रसादाद्वा राजन् ज्ञानागमेन वा।
12321006c गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन्।।

भीष्मनु हेळिदनु: “अनघ! प्रश्नॆगळन्नु केळलु निनगॆ चॆन्नागि तिळिदिदॆ! ईग नीनु नन्नल्लि अत्यंत गूढ प्रश्नॆयन्नु केळिद्दीयॆ. राजन्! भगवंतन कृपॆ मत्तु ज्ञानवन्नु नीडुव शास्त्रगळ विना केवल तर्कदिंद ई प्रश्नॆगळिगॆ उत्तरवन्नु नूरु वर्षगळल्लियू नीडलु साध्यविल्ल. अरिहन्! ई विषयवन्नु तिळियलु अत्यंत कठिनवादरू निनगोस्करवागि इदर व्याख्यॆयन्नु माडले बेकु.

12321007a अत्राप्युदाहरंतीममितिहासं पुरातनम्।
12321007c नारदस्य च संवादमृषेर्नारायणस्य च।।

ई विषयदल्लि पुरातन इतिहासवाद नारद मत्तु ऋषि नारायणर संवादवन्नु उदाहरिसुत्तारॆ.

12321008a नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः।
12321008c धर्मात्मजः संबभूव पितैवं मेऽभ्यभाषत।।

नन्न तंदॆयु ननगॆ ऒम्मॆ हेळिद्दनु: “नारायणने संपूर्ण जगत्तिन आत्म, चतुर्मूर्ति मत्तु सनातन देवतॆ. अवने ऒम्मॆ धर्मन पुत्रन रूपदल्लि प्रकटनागिद्दनु.

12321009a कृते युगे महाराज पुरा स्वायंभुवेऽंतरे।
12321009c नरो नारायणश्चैव हरिः कृष्णस्तथैव च1।।

महाराज! हिंदिन स्वायंभुव मन्वंतरद सत्ययुगदल्लि आ भगवंतन नाल्कु अवतारगळागिद्दवु: नर, नारायण, हरि मत्तु कृष्ण.

12321010a तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ।
12321010c बदर्याश्रममासाद्य शकटे कनकामये।।

अवरल्लि अव्यय नर-नारायणरु बदरिकाश्रमक्कॆ होगि ऒंदु सुवर्णमय रथद मेलॆ निंतु घोर तपस्सन्नाचरिसतॊडगिदरु.

12321011a अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम्।
12321011c तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ।।
12321012a तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि।
12321012c यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति।।

अवर आ रथक्कॆ ऎंटु चक्रगळिद्दवु2 मत्तु अदक्कॆ मनोहर प्राणिगळन्नु कट्टलागित्तु. आ इब्बरु आद्यरू लोकनाथरू तपस्सन्नाचरिसि कृशरागि अवर शरीरदल्लि केवल दमनिगळु काणुत्तिद्दवु. तपस्सिनिंद अवर तेजस्सु ऎष्टु बॆळॆदित्तु अंदरॆ देवतॆगळिगू अवरन्नु नोडलु कष्टवागुत्तित्तु. अवरिब्बर कृपॆयु यार मेलित्तो अवरे आ देवरिब्बरन्नू नोडबहुदागित्तु.

12321013a नूनं तयोरनुमते हृदि हृच्चयचोदितः।
12321013c महामेरोर्गिरेः शृंगात्प्रच्युतो गंधमादनम्।।

निश्चयवागियू अवरिब्बर इच्छानुसारवागि तन्न हृदयदल्लिन अंतर्यामिय प्रेरणॆयिंद नारदनु महा मेरुगिरिय शृंगदिंद गंधमादन पर्वतद मेलि इळिदु बंदनु.

12321014a नारदः सुमहद्भूतं लोकान्सर्वानचीचरत्।
12321014c तं देशमगमद्राजन्बदर्याश्रममाशुगः।।

राजन्! शीघ्रवागि संचरिसबल्ल नारदनु सर्व लोकगळन्नू संचरिसुत्ता महाभूतगळिंद आ बदरिकाश्रम प्रदेशक्कॆ आगमिसिदनु.

12321015a तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत्।
12321015c इदं तदास्पदं कृत्स्नं यस्मिऽल्लोकाः प्रतिष्ठिताः।।
12321016a सदेवासुरगंधर्वाः सर्षिकिंनरलेलिहाः।

अवर आह्नीकवेळॆयु हेगिरबहुदॆंब कुतूहलवु अवनल्लित्तु. “निजवागियु इदु भगवंतन स्थानवे आगिदॆ. देवासुरगंधर्व ऋषि-किन्नर-उरगगळ लोकगळॆल्लवू इल्लिये प्रतिष्ठितगॊंडिवॆ!

12321016c एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा।।
12321017a धर्मस्य कुलसंतानो महानेभिर्विवर्धितः।
12321017c अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह।
12321017e नरनारायणाभ्यां च कृष्णेन हरिणा तथा।।

इवनु मॊदलु ऒंदे रूपदल्लिद्दवनु. धर्मन कुलसंतानवन्नु विस्तरिसलु अवने नाल्कु रूपगळन्नु ताळिदनु. निजवागियू इंदु धर्मनु देवतास्वरूपराद नरनारायणरिंदलु, कृष्णनिंदलू मत्तु हागॆये हरियिंदलू अनुगृहीतनागिद्दानॆ!

12321018a तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणांतरे।
12321018c स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ।।

यावुदो ऒंदु कारणांतरदिंद कृष्ण मत्तु हरि इब्बरू धर्मन मक्कळागि तपस्सिनल्लि निरतरागिद्दारॆ!

12321019a एतौ हि परमं धाम कानयोराह्निकक्रिया।
12321019c पितरौ सर्वभूतानां दैवतं च यशस्विनौ।
12321019e कां देवतां नु यजतः पितृन्वा कान्महामती।।

परमधामगलागिरुव इवरिब्बर आह्निकक्रियॆगळु हेगिरबहुदु? ई यशस्विगळु इब्बरु सर्वभूतगळ पितररु. देवतॆगळु. इवरु याव देवतॆगळन्नु यजिसुत्तारॆ? ई महामतिगळु याव पितृगळन्नु यजिसुत्तारॆ?”

12321020a इति संचिंत्य मनसा भक्त्या नारायणस्य ह।
12321020c सहसा प्रादुरभवत्समीपे देवयोस्तदा।।

हीगॆ मनस्सिनल्लिये भक्तियिंद नारायणन कुरितु योचिसि कूडले आ देवतॆगळ समीपदल्लि काणिसिकॊंडनु.

12321021a कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः।
12321021c पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः।।

देव-पितृकार्यगळन्नु पूरैसुत्तले अवरु अवनन्नु नोडिदरु. अवनन्नु शास्त्रगळल्लि हेळिद विधिगळंतॆ पूजिसिदरु कूड.

12321022a तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम्।
12321022c उपोपविष्टः सुप्रीतो नारदो भगवानृषिः।।

हिंदॆंदू आगिरद आ आश्चर्यकर विस्तार विधियन्नु कंडु सुप्रीतनाद नारदनु अवर बळि कुळितुकॊंडनु.

12321023a नारायणं संनिरीक्ष्य प्रसन्नेनांतरात्मना।
12321023c नमस्कृत्वा महादेवमिदं वचनमब्रवीत्।।

नारायणनन्नु नोडि अंतरात्मनल्लिये प्रसन्ननागि नमस्करिगॆ नारदनु आ महादेवनिगॆ इंतॆंदनु.

12321024a वेदेषु सपुराणेषु सांगोपांगेषु गीयसे।
12321024c त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम्।

“नीनु हुट्टिल्लदवनु, शाश्वत, धाता, मत्तु अनुत्तम अमृतनॆंदु सांगोपांगवागि वेदगळल्लि पुराणगळल्लि हाडलागिदॆ.

12321024e प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत्।।
12321025a चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः।
12321025c यजंते त्वामहरहर्नानामूर्तिसमास्थितम्।।

हिंदिन, इंदिन मत्तु मुंदिन सर्व जगत्तुगळू निन्नल्लिये प्रतिष्ठितगॊंडिवॆ. ग्रहस्ताश्रमदिंद हिडिदु नाल्कू आश्रमगळू नाना रूपगळल्लिरुव निन्नन्ने देवनॆंदु पूजिसुत्तवॆ.

12321026a पिता माता च सर्वस्य जगतः शाश्वतो गुरुः।
12321026c कं त्वद्य यजसे देवं पितरं कं न विद्महे।।

सर्व जगत्तुगळ मातापितनागिरुव मत्तु शाश्वत गुरुवागिरुव नीनु इंदु यारन्नु देव मत्तु पितृवॆंदु पूजिसुत्तीयो ननगॆ तिळियदागिदॆ!”

12321027 श्रीभगवानुवाच।
12321027a अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम्।
12321027c तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम्।।

श्रीभगवाननु हेळिदनु: “ब्रह्मन्! इदन्नु हेळबारदु. आदरू अत्यंत भक्तियिरुव निनगॆ ई सनातन आत्मरहस्यवन्नु इद्दद्दन्नु इद्दहागॆ हेळुत्तेनॆ.

12321028a यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्।
12321028c इंद्रियैरिंद्रियार्थैश्च सर्वभूतैश्च वर्जितम्।।
12321029a स ह्यंतरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते।
12321029c त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः।
12321029e तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम।।
12321030a अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया।

द्विजसत्तम1 सूक्ष्मवागिरुव, अविज्ञेयवागिरुव, अचलवू, धृववू आगिरुव, इंद्रियगळिंद मत्तु अवुगळ अर्थगळिंदलू सर्वभूतगळिगू वर्जितवागिरुव अदे ऎल्ल भूतगळ अंतरात्मवु. अदन्नु क्षेत्रज्ञनॆंदू, त्रिगुणगळिंद अतिरिक्तनाद पुरुषनॆंदू हेळुत्तारॆ. आ अव्यक्तदिंद त्रिगुणवु उत्पत्तियायितु. अव्यक्तवे व्यक्तभाववन्नु हॊंदिदाग अव्यय प्रकृति ऎनिसिकॊळ्ळुत्तदॆ.

12321030c तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः।
12321030e आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते।।

सदासदात्मकनाद अवने नम्मीर्वर योनियॆंदु तिळि. नाविब्बरू अवनन्ने पूजिसुत्तेवॆ. अवनन्ने नावु नम्म देवतॆ मत्तु पितृवॆंदु कल्पिसिकॊळ्ळुत्तेवॆ.

12321031a नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः।
12321031c आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे।।

द्विज! अवनिगिंतलू श्रेष्ठनाद देवतॆयागली पितृवागली बेरॆ यारू इल्ल. अवने नम्मॆल्लर आत्मस्वरूपनागिद्दानॆ ऎन्नुवुदन्नु तिळिदुकॊळ्ळबेकु. आदुदरिंद अवनन्ने नावु नित्यवू पूजिसुत्तेवॆ.

12321032a तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी।
12321032c दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम्।।

लोकद उन्नतिय मर्यादॆयन्नु अवने स्थापिसिद्दानॆ. दैव मत्तु पितृ कर्मगळन्नु माडबेकॆंबुदु अवन अनुशासनवे आगिदॆ.

12321033a ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः।
12321033c मरीचिरंगिरात्रिश्च पुलस्त्यः पुलहः क्रतुः।।
12321034a वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च।
12321034c कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च।।
12321035a एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः।
12321035c तस्य देवस्य मर्यादां पूजयंति सनातनीम्।।

ब्रह्म, स्थाणु, मनु, दक्ष, भृगु, धर्म, तपस्सु, दम, मरीचि, अंगिरस, अत्रि, पुलस्त्य, पुलह, क?रतु, वसिष्ठ, परमेष्ठी, विवस्वान्, सोम, कर्दम, क्रोध, विक्रीत – ई इप्पत्तॊंडु प्रजापतिगळु अवनिंदले हुट्टिदरॆंब स्मृतियिदॆ. अवरु आ देवन सनातन मर्यादॆयन्नु गौरविसुत्तारॆ.

12321036a दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः।
12321036c आत्मप्राप्तानि च ततो जानंति3 द्विजसत्तमाः।।

द्विजसत्तमरु दैव मत्तु पितृकार्यगळन्नु तत्त्वतः तिळिदुकॊंडु आत्म प्राप्तियन्नु तिळिदिरुत्तारॆ.

12321037a स्वर्गस्था अपि ये के चित्तं नमस्यंति देहिनः।
12321037c ते तत्प्रसादाद्गच्चंति तेनादिष्टफलां गतिम्।।

स्वर्गदल्लिरुव देहिगळल्लि कॆलवरु कूडा अवनन्नु नमस्करिसुत्तारॆ. अवन प्रसाददिंद स्वर्गक्किंतलू हॆच्चु इष्टफलवन्नु नीडुव गतियन्नु हॊंदुत्तारॆ.

12321038a ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च।
12321038c कलाः पंचदश त्यक्त्वा ते मुक्ता इति निश्चयः।।

हदिनैदु कलॆगळन्नू परित्यजिसि हदिनेळु गुणगळिंदलू4 कर्मगळिंदलू हीनरागिरुववरु मुक्तरे सरि. इदु निश्चय.

12321039a मुक्तानां तु गतिर्ब्रह्मन् क्षेत्रज्ञ इति कल्पितः।
12321039c स हि सर्वगतश्चैव5 निर्गुणश्चैव कथ्यते।।

ब्रह्मन्! मुक्तरादवरिगॆ क्षेत्रज्ञने गतियॆंदु कल्पितवागिदॆ. अवनन्नु सर्वर गतियॆंदू निर्गुणनॆंदू करॆयुत्तारॆ.

12321040a दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः।
12321040c एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम्।।

ज्ञानयोगदिंद अवनन्नु काणबहुदु. नाविब्बरू अवनिंद हॊरबंदिद्देवॆ. इदन्नु तिळिदुकॊंडु नावु आ सनातन आत्मनन्नु पूजिसुत्तेवॆ.

12321041a तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः6
12321041c भक्त्या संपूजयंत्याद्यं गतिं चैषां ददाति सः।।

अवनन्नु वेदगळु, आश्रमगळु, मत्तु नाना शरीरगळल्लिरुववरु भक्तियिंद पूजिसुत्तारॆ. अवनु अवुगळिगॆ सद्यदल्लिये उत्तम गतियन्नू दयपालिसुत्तानॆ.

12321042a ये तु तद्भाविता लोके एकांतित्वं समास्थिताः।
12321042c एतदभ्यधिकं तेषां यत्ते तं प्रविशंत्युत।।

लोकदल्लि यारु एकांतित्त्वदल्लि इद्दुकॊंडु अवन स्मरणॆयन्नु माडुवरो अवरु अवनन्नु प्रवेशिसि अत्यधिक लाभवन्नु पडॆदुकॊळ्ळुत्तारॆ.

12321043a इति गुह्यसमुद्देशस्तव नारद कीर्तितः।
12321043c भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः।।

नारद! विप्रर्षे! अवन मेलिरुव निन्न भक्तियिंद मत्तु नम्मन्नू भक्ति-प्रेमगळिंद केळिद्दुदरिंद अत्यंत रहस्यवाद ई विषयवन्नु हेळिद्देनॆ.””

समाप्ति

इति श्रीमहाभारते शांति पर्वणि मोक्षधर्म पर्वणि एकविंशाधिकत्रिशततमोऽध्यायः।।
इदु श्रीमहाभारतदल्लि शांति पर्वदल्लि मोक्षधर्म पर्वदल्लि मुन्नूराइप्पत्तॊंदने अध्यायवु.


  1. कृष्णः स्वयंभुवः (भारत दर्शन). ↩︎

  2. अष्टचक्रयुक्त ई रथवु श्री अष्टाक्षर मंत्रद प्रतीकवॆंदु हेळुत्तारॆ. कल्याणमावहतु कार्तयुगं स्वधर्मं। प्रख्यापयन् प्रणिहितेषु नराधिकेषु। आद्यं कमप्यधिगतो रथमष्टचक्रं। बिंधुस्सतां बदरिकाश्रमतापसो नः।। - निगमांतमहादेशिकर रहस्यत्रयसार. ↩︎

  3. ततः प्राप्नुवंति (भारत दर्शन). ↩︎

  4. गुणगळ मत्तु कलॆगळ वर्णनॆयु हिंदॆ जनक-सुलभा संवाददल्लि बंदिदॆ. ↩︎

  5. सर्वगुणश्चैव (भारत दर्शन). ↩︎

  6. नानामतसमास्थिताः (भारत दर्शन). ↩︎