pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
śāṁti parva
mōkṣadharma parva
adhyāya 320
sāra
śukanige parama pada prāpti (1-19); putraśōka pīḍitanāda vyāsanige mahādēvaniṁda samādhāna (20-41).
12320001 bhīṣma uvāca।
12320001a ityēvamuktvā vacanaṁ brahmarṣiḥ sumahātapāḥ।
12320001c prātiṣṭhata śukaḥ siddhiṁ hitvā lōkāṁścaturvidhān।।
12320002a tamō hyaṣṭavidhaṁ hitvā jahau paṁcavidhaṁ rajaḥ।
12320002c tataḥ sattvaṁ jahau dhīmāṁstadadbhutamivābhavat।।
bhīṣmanu hēḷidanu: “ī mātannu hēḷi sumahātapasvī brahmarṣiyu muṁduvaridanu. dhīmaṁta śukanu nālku vidhada lōkagaḷannū, eṁṭu vidhada tamōguṇavannū, aidu vidhada rajōguṇavannū tyajisi naṁtarada sattvaguṇavannū tyajisidanu. adoṁdu adbhutavāgittu.
12320003a tatastasmin padē nityē nirguṇē liṁgavarjitē।
12320003c brahmaṇi pratyatiṣṭhat sa vidhūmō'gniriva jvalan।।
avanu ā nitya, nirguṇa, liṁgavarjita brahmanalli hogeyillada agniyaṁte prajvalisuttā niṁtukoṁḍanu.
12320004a ulkāpātā diśāṁ dāhā bhūmikaṁpastathaiva ca।
12320004c prādurbhūtāḥ kṣaṇē tasmiṁstadadbhutamivābhavat।।
ā adbhutavu naḍeyalu kṣaṇadalliyē ulkāpātagaḷu dikkugaḷannu beḷagidavu. bhūmiyu kaṁpisitu.
12320005a drumāḥ śākhāśca mumucuḥ śikharāṇi ca parvatāḥ।
12320005c nirghātaśabdaiśca girirhimavān dīryatīva ha।।
maragaḷiṁda śākhegaḷu tuṁḍādavu. parvatagaḷu śikharagaḷannu kaḷedukoṁḍavu. himavaṁtana giriyu sīḷuttideyō eṁbaṁte nirghāta śabdagaḷādavu.
12320006a na babhāsē sahasrāṁśurna jajvāla ca pāvakaḥ।
12320006c hradāśca saritaścaiva cukṣubhuḥ sāgarāstathā।।
sahasrāṁśuvu beḷagalilla. pāvakanu prajvalisalilla. sarōvaragaḷū, nadigaḷū, mattu sāgaragaḷū ukki baṁdavu.
12320007a vavarṣa vāsavastōyaṁ rasavacca sugaṁdhi ca।
12320007c vavau samīraṇaścāpi divyagaṁdhavahaḥ śuciḥ।।
vāsavanu sugaṁdhayuktavāda mattu rasavattāda maḷeyannu surisidanu. vāyuvū kūḍa śuciyāda divyagaṁdhavannu hottu bīsidanu.
12320008a sa śr̥ṁgē'pratimē divyē himavanmērusaṁbhavē।
12320008c saṁśliṣṭē śvētapītē dvē rukmarūpyamayē śubhē।।
12320009a śatayōjanavistārē tiryagūrdhvaṁ ca bhārata।
12320009c udīcīṁ diśamāśritya rucirē saṁdadarśa ha।।
bhārata! uttarada diśeyalli hōguttidda avanu divya himavat mattu mēruparvatagaḷa apratima beḷḷiya biḷi mattu baṁgārada hoṁbaṇṇada śubha śr̥ṁgagaḷu oṁdakkoṁdu tāgikoṁḍiruva suṁdara dr̥śyavannu nōḍidanu.
12320010a sō'viśaṁkēna manasā tathaivābhyapataccukaḥ।
12320010c tataḥ parvataśr̥ṁgē dvē sahasaiva dvidhākr̥tē।
12320010e adr̥śyētāṁ mahārāja tadadbhutamivābhavat।।
mahārāja! śukanu yāva śaṁkeyū illadē ā śikharagaḷannu ēridanu. āga kūḍalē ā parvata śikharagaḷu eraḍu bhāgagaḷāgi sīḷi hōdavu. adoṁdu adbhutavāgi tōritu.
12320011a tataḥ parvataśr̥ṁgābhyāṁ sahasaiva viniḥsr̥taḥ।
12320011c na ca pratijaghānāsya sa gatiṁ parvatōttamaḥ।।
āga kūḍalē avanu ā eraḍu parvataśr̥ṁgagaḷa madhyadiṁda horabaṁdanu. muṁde hōguttidda śukana mārgavannu ā parvatōttamanu matte taḍeyalilla.
12320012a tatō mahānabhūccabdō divi sarvadivaukasām।
12320012c gaṁdharvāṇāmr̥ṣīṇāṁ ca yē ca śailanivāsinaḥ।।
āga diviyalli sarvadivaukasarū gaṁdharva-r̥ṣigaḷū mattu ā śailanivāsigaḷū mahā harṣōdgāra māḍidaru.
12320013a dr̥ṣṭvā śukamatikrāṁtaṁ parvataṁ ca dvidhākr̥tam।
12320013c sādhu sādhviti tatrāsīnnādaḥ sarvatra bhārata।।
bhārata! eraḍāgi sīḷihōda parvatavannu dāṭi muṁde hōguttidda ā śukanannu nōḍi “sādhu! sādhu!” eṁdu ellakaḍe nādagaḷādavu.
12320014a sa pūjyamānō dēvaiśca gaṁdharvairr̥ṣibhistathā।
12320014c yakṣarākṣasasaṁghaiśca vidyādharagaṇaistathā।।
dēvategaḷu, gaṁdharvaru, r̥ṣigaḷu, yakṣa-rākṣasa saṁghagaḷu mattu vidyādharagaṇagaḷu avanannu pūjisidaru.
12320015a divyaiḥ puṣpaiḥ samākīrṇamaṁtarikṣaṁ samaṁtataḥ।
12320015c āsītkila mahārāja śukābhipatanē tadā।।
mahārāja! śukanu mēle hōguttiddāga aṁtarikṣada ellakaḍe divya puṣpagaḷu haraḍihōgiddavu.
12320016a tatō maṁdākinīṁ ramyāmupariṣṭādabhivrajan।
12320016c śukō dadarśa dharmātmā puṣpitadrumakānanām।।
mēlu mēlakke hōguttiddāga dharmātma śukanu puṣpita vr̥kṣa-kānanagaḷiṁda kūḍidda ramyavāda maṁdākinī nadiyannu nōḍidanu.
12320017a tasyāṁ krīḍaṁtyabhiratāḥ snāṁti caivāpsarōgaṇāḥ।
12320017c śūnyākāraṁ nirākārāḥ śukaṁ dr̥ṣṭvā vivāsasaḥ।।
adaralli jalakrīḍeyannāḍuttidda apsaragaṇagaḷu nagnarāgiddarū śūnyākāra nirākāra śukanannu nōḍi yāvarītiya vikāravannū hoṁdalilla.
12320018a taṁ prakramaṁtamājñāya pitā snēhasamanvitaḥ।
12320018c uttamāṁ gatimāsthāya pr̥ṣṭhatō'nusasāra ha।।
hīge śukanu uttama mārgadalli horaṭuhōdudannu tiḷida avana pita vyāsanu snēhasamanvitanāgi avanannu hiṁbālisi hōdanu.
12320019a śukastu mārutādūrdhvaṁ gatiṁ kr̥tvāṁtarikṣagām।
12320019c darśayitvā prabhāvaṁ svaṁ sarvabhūtō'bhavattadā।।
aṣṭaralli śukanādarō vāyumaṁḍaladiṁdalū mēlina aṁtarikṣagara mārgavannu āśrayisi tanna prabhāvavannu pradarśisi sarvabhūtanādanu.
12320020a mahāyōgagatiṁ tvagryāṁ vyāsōtthāya mahātapāḥ।
12320020c nimēṣāṁtaramātrēṇa śukābhipatanaṁ yayau।।
mahātapasvī vyāsanu mahāyōgagatiyannu āśrayisi nimiṣamātradalli śukābhipatanada sthaḷavannu talupidanu.
12320021a sa dadarśa dvidhā kr̥tvā parvatāgraṁ śukaṁ gatam।
12320021c śaśaṁsurr̥ṣayastasmai karma putrasya tattadā।।
parvatāgravannu eraḍāgi sīḷi śukanu hōgidda ā sthaḷavannu avanu nōḍidanu. āga r̥ṣigaḷu avana putrana ā karmavannu praśaṁsisuttiddaru.
12320022a tataḥ śukēti dīrghēṇa śaikṣēṇākraṁditastadā।
12320022c svayaṁ pitrā svarēṇōccaistrī'llōkānanunādya vai।।
12320023a śukaḥ sarvagatō bhūtvā sarvātmā sarvatōmukhaḥ।
12320023c pratyabhāṣata dharmātmā bhōḥśabdēnānunādayan।।
āga avanu “śukā!” eṁdu dīrghasvaradalli kūgikoṁḍanu. tanna pituvu uccha svaradalli mūrulōkagaḷū kēḷuvaṁte hāge kūgikoḷḷalu sarvabhūtātmanāgidda dharmātma śukanu sarvātmanāgi sarvatōmukhanāgi “bhōḥ!” eṁba śabdadiṁda anunādisi uttarisidanu.
12320024a tata ēkākṣaraṁ nādaṁ bhō ityēva samīrayan।
12320024c pratyāharajjagatsarvamuccaiḥ sthāvarajaṁgamam।।
āga bhō eṁba ēkākṣara nādadiṁda jagattina ella sthāvara-jaṁgamagaḷū oṁdāgi gaṭṭiyāgi kūgi pratidhvanisidavu.
12320025a tataḥ prabhr̥ti cādyāpi śabdānuccāritān pr̥thak।
12320025c girigahvarapr̥ṣṭhēṣu vyājahāra śukaṁ prati।।
aṁdiniṁda īgalū kūḍa girigahvara pr̥ṣṭhagaḷalli śukana kuritāda vyāsana kūgannū, adakkuttaravāgi śukana bhō śabdhavannū mattu alluṁṭāda pratidhvanigaḷannū pratyēka pratyēkavāgi hēḷuttāre.
12320026a aṁtarhitaḥ prabhāvaṁ tu darśayitvā śukastadā।
12320026c guṇān saṁtyajya śabdādīn padamadhyagamat param।।
hīge śukanu tanna prabhāvavannu tōrisuttā śabdādi guṇagaḷannu parityajisi paramapadada madhyaṁgatanādanu.
12320027a mahimānaṁ tu taṁ dr̥ṣṭvā putrasyāmitatējasaḥ।
12320027c niṣasāda giriprasthē putramēvānuciṁtayan।।
amitatējasvī putrana mahimeyannu kaṁḍa vyāsanu magana kuritē ciṁtisuttā giriprasthadalli kuḷitukoṁḍanu.
12320028a tatō maṁdākinītīrē krīḍaṁtō'psarasāṁ gaṇāḥ।
12320028c āsādya tamr̥ṣiṁ sarvāḥ saṁbhrāṁtā gatacētasaḥ।।
āga maṁdākinī tīradalli krīḍisuttidda apsaragaṇagaḷu ā r̥ṣiyannu nōḍi ellarū saṁbhrāṁtarāgi buddhigeṭṭaru.
12320029a jalē nililyirē kāścitkāścidgulmān prapēdirē।
12320029c vasanānyādaduḥ kāściddr̥ṣṭvā taṁ munisattamam।।
kelavaru nīrinalliyē aḍagikoṁḍaru. kelavaru podegaḷalli avitukoṁḍaru. innu kelavaru ā munisattamanannu nōḍi vastragaḷannu huḍukatoḍagidaru.
12320030a tāṁ muktatāṁ tu vijñāya muniḥ putrasya vai tadā।
12320030c saktatāmātmanaścaiva prītō'bhūdvrīḍitaśca ha।।
tanna putranu muktatvavannu paḍedukoṁḍanu eṁdu tiḷida ā muniyu prītanādanu mattu aṁteyē tannalliruva āsaktiyannu managaṁḍu nācidanu.
12320031a taṁ dēvagaṁdharvavr̥tō maharṣigaṇapūjitaḥ।
12320031c pinākahastō bhagavānabhyāgaccata śaṁkaraḥ।।
āga dēvagaṁdharvariṁda āvr̥tanāgi maharṣigaṇa pūjitanāgi pinākahasta bhagavān śaṁkaranu allige āgamisidanu.
12320032a tamuvāca mahādēvaḥ sāṁtvapūrvamidaṁ vacaḥ।
12320032c putraśōkābhisaṁtaptaṁ kr̥ṣṇadvaipāyanaṁ tadā।।
12320033a agnērbhūmērapāṁ vāyōraṁtarikṣasya caiva ha।
12320033c vīryēṇa sadr̥śaḥ putrastvayā mattaḥ purā vr̥taḥ।।
mahādēvanu avanige sāṁtvapūrvakavāda ī mātannāḍidanu: “hiṁde nīnu agni-bhūmi-jala-vāyu-aṁtarikṣagaḷa vīrya samāna śaktiyiruva putranannu nannalli kēḷikoṁḍidde.
12320034a sa tathālakṣaṇō jātastapasā tava saṁbhr̥taḥ।
12320034c mama caiva prabhāvēna brahmatējōmayaḥ śuciḥ।।
ninna tapassiniṁdāgi mattu nanna prabhāvadiṁdāgi ninage adē lakṣaṇagaḷidda brahmatējōmaya śuci putranu huṭṭidanu.
12320035a sa gatiṁ paramāṁ prāptō duṣprāpāmajitēṁdriyaiḥ।
12320035c daivatairapi viprarṣē taṁ tvaṁ kimanuśōcasi।।
viprarṣē! ajitēṁdriyarige mattu dēvategaḷigū paḍeyalu asādhyavāda parama gatiyannu avanu paḍedukoṁḍiddāne. avana viṣayavāgi nīnu ēke śōkisuttiruve?
12320036a yāvatsthāsyaṁti girayō yāvat sthāsyaṁti sāgarāḥ।
12320036c tāvattavākṣayā kīrtiḥ saputrasya bhaviṣyati।।
elliyavarege girigaḷiruttaveyō mattu elliyavarege sāgaragaḷu iruttaveyō alliyavarege putranoṁdige ninna kīrtiyu akṣayavāgiruttade.
12320037a cāyāṁ svaputrasadr̥śīṁ sarvatō'napagāṁ sadā।
12320037c drakṣyasē tvaṁ ca lōkē'sminmatprasādānmahāmunē।।
mahāmunē! nanna prasādadiṁda nīnu ī lōkadalli ninna putrana sadr̥śavāda chāyeyannu sarvadā sarvatra kāṇuve. adu eṁdū ninna dr̥ṣṭipathavannu biṭṭu hōguvudilla.”
12320038a sō'nunītō bhagavatā svayaṁ rudrēṇa bhārata।
12320038c cāyāṁ paśyansamāvr̥ttaḥ sa muniḥ parayā mudā।।
bhārata! svayaṁ bhagavaṁta rudraniṁda saṁtavisalpaṭṭa muniyu ellelliyū magana chāyeyannē kāṇuttā parama mudadiṁda āśramakke hiṁdirugidanu.
12320039a iti janma gatiścaiva śukasya bharatarṣabha।
12320039c vistarēṇa mayākhyātaṁ yanmāṁ tvaṁ paripr̥ccasi।।
bharatarṣabha! igō nīnu kēḷidaṁte ninage śukana janma mattu gatigaḷa kuritu vistāravāgi nānu hēḷiddēne.
12320040a ētadācaṣṭa mē rājan dēvarṣirnāradaḥ purā।
12320040c vyāsaścaiva mahāyōgī saṁjalpēṣu padē padē।।
rājan! hiṁde nāradanu nanage idannu hēḷiddanu. mahāyōgi vyāsanū kūḍa padē padē idara kuritu hēḷuttiddanu.
12320041a itihāsamimaṁ puṇyaṁ mōkṣadharmārthasaṁhitam।
12320041c dhārayēdyaḥ śamaparaḥ sa gaccēt paramāṁ gatim।।
mōkṣadharmārthasaṁhitavāda ī puṇya itihāsavannu śamaparanāgi dhāraṇemāḍidavanu parama gatiyalli hōguttāne.”