316

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

śāṁti parva

mōkṣadharma parva

adhyāya 316

sāra

nāradanu śukanige vairāgya mattu jñānada kuritu upadēśisidudu (1-59).

12316001 bhīṣma uvāca।
12316001a ētasminnaṁtarē śūnyē nāradaḥ samupāgamat।
12316001c śukaṁ svādhyāyanirataṁ vēdārthānvaktumīpsitān।।

bhīṣmanu hēḷidanu: “vyāsanu āśramadalli iradidda samayadalli nāradanu svādhyāyaniratanāgidda śukanige vēdārthagaḷannu hēḷalu bayasi avana baḷi āgamisidanu.

12316002a dēvarṣiṁ tu śukō dr̥ṣṭvā nāradaṁ samupasthitam।
12316002c arghyapūrvēṇa vidhinā vēdōktēnābhyapūjayat।।

dēvarṣi nāradanu upasthitanāgidudannu nōḍi śukanu arghyavē modalāda vēdōkta vidhigaḷiṁda avanannu pūjisidanu.

12316003a nāradō'thābravītprītō brūhi brahmavidāṁ vara।
12316003c kēna tvāṁ śrēyasā tāta yōjayāmīti hr̥ṣṭavat।।

prītanāda nāradanu hēḷidanu: “brahmavidaralli śrēṣṭha! magū! ninnannu yāva śrēyassiniṁda saṁtōṣagoḷisali?”

12316004a nāradasya vacaḥ śrutvā śukaḥ prōvāca bhārata।
12316004c asmi'llōkē hitaṁ yatsyāttēna māṁ yōktumarhasi।।

bhārata! nāradana mātannu kēḷi śukanu uttarisidanu: “ī lōkadalli yāvudariṁda hitavāguvudō adannē nanage upadēśisiri!”

12316005 nārada uvāca।
12316005a tattvaṁ jijñāsatāṁ pūrvamr̥ṣīṇāṁ bhāvitātmanām।
12316005c sanatkumārō bhagavānidaṁ vacanamabravīt।।

nāradanu hēḷidanu: “hiṁde tattvada kuritu jijñāsemāḍuttidda bhāvitātma r̥ṣigaḷige bhagavān sanatkumāranu ī mātugaḷannāḍiddanu:

12316006a nāsti vidyāsamaṁ cakṣurnāsti vidyāsamaṁ tapaḥ1
12316006c nāsti rāgasamaṁ duḥkhaṁ nāsti tyāgasamaṁ sukham।।

“vidyege samanāda cakṣuvilla. vidyege samānavāda tapassilla. anurāgakke samanāda duḥkhavilla mattu tyāgakke samāna sukhavilla.

12316007a nivr̥ttiḥ karmaṇaḥ pāpātsatataṁ puṇyaśīlatā।
12316007c sadvr̥ttiḥ samudācāraḥ śrēya ētadanuttamam।।

pāpakarmagaḷiṁda nivr̥ttiyannu hoṁduvudu, satatavū puṇyaśīlanāgiruvudu, sadvr̥tti, samudācara – ivē śrēyassige uttamavādavugaḷu.

12316008a mānuṣyamasukhaṁ prāpya yaḥ sajjati sa muhyati।
12316008c nālaṁ sa duḥkhamōkṣāya saṁgō vai duḥkhalakṣaṇam।।

asukhavāgiruva ī manuṣyatvavannu paḍedukoṁḍu yāru sukhadalliyē āsaktanāgiruttānō avanu mōhagoṁḍavanu. duḥkhadiṁda mōkṣahoṁduvudakke idu sādhanavāgiralikkilla tānē! ēkeṁdare saṁgavē duḥkhada lakṣaṇa.

12316009a saktasya buddhiścalati mōhajālavivardhinī।
12316009c mōhajālāvr̥tō duḥkhamiha cāmutra cāśnutē।।

sukhadalli āsaktanādavana buddhiyu caṁcalavāgiruttade. mōhajālagaḷannu heccāgisuttiruttade. mōhajālagaḷiṁda āvr̥tanāgiruvavanu ihadalliyū paradalliyū duḥkhavannē anubhavisuttāne.

12316010a sarvōpāyēna kāmasya krōdhasya ca vinigrahaḥ।
12316010c kāryaḥ śrēyōrthinā tau hi śrēyōghātārthamudyatau।।

śrēyōrthiyu sarvōpāyagaḷiṁda kāma mattu krōdhagaḷannu nigrahisabēku. ēkeṁdare averaḍū śrēyassige āghātagaḷannuṁṭumāḍuttave.

12316011a nityaṁ krōdhāttapō rakṣēccriyaṁ rakṣēta matsarāt।
12316011c vidyāṁ mānāvamānābhyāmātmānaṁ tu pramādataḥ।।

nityavū tapassannu krōdhadiṁda rakṣisabēku. aiśvaryavannu mātsaryadiṁda rakṣisabēku. vidyeyannu mānāpamānagaḷiṁda rakṣisikoḷḷabēku. ātmavannu pramādadiṁda rakṣisikoḷḷabēku.

12316012a ānr̥śaṁsyaṁ parō dharmaḥ kṣamā ca paramaṁ balam।
12316012c ātmajñānaṁ paraṁ jñānaṁ na satyādvidyatē param।।

suḷḷuhēḷadiruvudu parama dharma. kṣameyu parama bala. ātmajñānavu parama jñāna. satyakkiṁtalū śrēṣṭhavādudu bēre yāvudū illa.

12316013a satyasya vacanaṁ śrēyaḥ satyādapi hitaṁ bhavēt2
12316013c yadbhūtahitamatyaṁtamētatsatyaṁ mataṁ mama।।

satyavacanavu śrēyaskaravādudu. satyakkiṁtalū hitavacanavu śrēyaskaravu. bhūtagaḷige atyaṁta hitakāravādudē satya eṁdu nanna mata.

12316014a sarvāraṁbhaphalatyāgī nirāśīrniṣparigrahaḥ।
12316014c yēna sarvaṁ parityaktaṁ sa vidvānsa ca paṁḍitaḥ।।

ellākarmagaḷa phalavannū tyajisidavanu, āsegaḷilladavanu, ēnannū baḷasadiruvavanu mattu yāriṁda sarvavū parityajisalpaṭṭiveyō avanē vidvāṁsa mattu paṁḍita.

12316015a iṁdriyairiṁdriyārthēbhyaścaratyātmavaśairiha।
12316015c asajjamānaḥ śāṁtātmā nirvikāraḥ samāhitaḥ।।
12316016a ātmabhūtairatadbhūtaḥ saha caiva vinaiva ca।
12316016c sa vimuktaḥ paraṁ śrēyō nacirēṇādhigaccati।।

tanna vaśadalliruva iṁdriyagaḷa mūlaka iṁdriya viṣayagaḷannu anasaktanāgi sēvisuttiruva, śātāṁtmā, nirvikāra, samāhita, tānu ātmanaṁte kāṇuva śarīra mattu iṁdriyagaḷiṁda kūḍidavanāgiddarū dēharūpanū alla iṁdriyarūpanū alla, avugaḷiṁda pratyēkanādavanu eṁdu tiḷidukoṁḍiruva avanē muktanu. aṁthavanu bahaḷa śīghra parama śrēyassannu hoṁduttāne.

12316017a adarśanamasaṁsparśastathāsaṁbhāṣaṇaṁ sadā।
12316017c yasya bhūtaiḥ saha munē sa śrēyō viṁdatē param।।

yāru yāva jīvigaḷannū nōḍuvudē illavō, muṭṭuvudē illavō, mattu yāva jīvigaḷoḍaneyū mātanāḍuvudē illavō avanu śrēṣṭha śrēyassannu hoṁduttāne.

12316018a na hiṁsyātsarvabhūtāni maitrāyaṇagataścarēt।
12316018c nēdaṁ janma samāsādya vairaṁ kurvīta kēna cit।।

yāva jīviyannū hiṁsisabāradu. ellaroḍaneyū mitrabhāvadiṁdalē vyavaharisabēku. manuṣya janmavannu paḍedu yāroḍaneyū dvēṣavannu kaṭṭikoḷḷabāradu.

12316019a ākiṁcanyaṁ susaṁtōṣō nirāśīṣṭvamacāpalam।
12316019c ētadāhuḥ paraṁ śrēya ātmajñasya jitātmanaḥ।।

jitātmanāda ātmajñanige yāvudannū saṁgrahisiṭṭukoḷḷadē iruvudu, yāvāgalū tr̥ptanāgiruvudu, yāvudaralliyū āsepaḍadiruvudu mattu cāṁcalyavilladiruvudu parama śrēyassige kāraṇagaḷāguttave eṁdu hēḷuttāre.

312316020a parigrahaṁ parityajya bhava tāta jitēṁdriyaḥ।
12316020c aśōkaṁ sthānamātiṣṭha iha cāmutra cābhayam।।

magū! parigrahavannu parityajisi jitēṁdriyanāgu. iha-paragaḷeraḍarallū śōkarahitavāgiruva mattu bhayarahitavāgiruva sthānavannu āśrayisu.

12316021a nirāmiṣā na śōcaṁti tyajēhāmiṣamātmanaḥ।
12316021c parityajyāmiṣaṁ saumya duḥkhatāpādvimōkṣyasē।।

nirāmiṣaru śōkisuvudilla. ādudariṁda āsegaḷannu parityajisabēku. saumya! āmiṣavannu parityajisi duḥkhatāpadiṁda vimuktanāgu.

12316022a tapōnityēna dāṁtēna muninā saṁyatātmanā।
12316022c ajitaṁ jētukāmēna bhāvyaṁ saṁgēṣvasaṁginā।।

tapōnitya dāṁta saṁyatātma munigaḷige mattu joteyalliddū aṁṭikoṁḍiradavarige mōkṣavu gaḷisalasādhyavāddēnū alla.

12316023a guṇasaṁgēṣvanāsakta ēkacaryārataḥ sadā।
12316023c brāhmaṇē nacirādēva sukhamāyātyanuttamam।।

guṇa-saṁgagaḷalli anāsaktanāgiruva mattu oṁṭiyāgi vāsisuva brāhmaṇanu bahubēga anuttama sukhavannu paḍedukoḷḷuttāne.

12316024a dvaṁdvārāmēṣu bhūtēṣu ya ēkō ramatē muniḥ।
12316024c viddhi prajñānatr̥ptaṁ taṁ jñānatr̥ptō na śōcati।।

ramisuvudannē parama sukhaveṁdu tiḷidiruvavara madhyadalliddarū ēkākiyāgiddukoṁḍu ānaṁda paḍuva muniyu prajñānatr̥ptaneṁdu tiḷi. jñānatr̥ptanādavanu śōkisuvudilla.

12316025a śubhairlabhati dēvatvaṁ vyāmiśrairjanma mānuṣam।
12316025c aśubhaiścāpyadhōjanma karmabhirlabhatē'vaśaḥ।।

asvataṁtra jīvige śubhakarmagaḷiṁda dēvatvavu doreyuttade. miśrakarmagaḷiṁda manuṣya janmavu doreyuttade. aśubha karmagaḷiṁda adhōjanmavu labhisuttade.

12316026a tatra mr̥tyujarāduḥkhaiḥ satataṁ samabhidrutaḥ।
12316026c saṁsārē pacyatē jaṁtustatkathaṁ nāvabudhyasē।।

mr̥tyu-muppu-duḥkhagaḷu satatavū hiṁbālisi baruttiruva saṁsāradalli jaṁtuvu bēyisalpaḍuttade. idannu nīnu hēge arthamāḍikoḷḷuttilla?

12316027a ahitē hitasaṁjñastvamadhruvē dhruvasaṁjñakaḥ।
12316027c anarthē cārthasaṁjñastvaṁ kimarthaṁ nāvabudhyasē।।

ahitavādavugaḷē hitaveṁdu tiḷidukoṁḍubiṭṭiddīye. sadā illadavugaḷannu sadā iruttave eṁdu tiḷidukoṁḍubiṭṭiddīye. anarthavādavugaḷu arthavattādavugaḷu eṁdu tiḷidukoṁḍubiṭṭiddīye. ninage ivu hēge arthavāguttilla?

12316028a saṁvēṣṭyamānaṁ bahubhirmōhataṁtubhirātmajaiḥ।
12316028c kōśakāravadātmānaṁ vēṣṭayannāvabudhyasē।।

tanna śarīradiṁdalē huṭṭida taṁtugaḷiṁda gūḍannu kaṭṭi adaralliyē tānu baṁdhitanāguva rēṣme huḷuvinaṁte nīnū kūḍa ninna suttalū kōśavannu kaṭṭikoḷḷuttiruve. idu ninage hēge tiḷiyuttilla?

12316029a alaṁ parigrahēṇēha dōṣavān hi parigrahaḥ।
12316029c kr̥mirhi kōśakārastu badhyatē svaparigrahāt।।

saṁgrahisuvudannu nillisu. saṁgrahisuvikeyē dōṣayuktavādudu. ēkeṁdare saṁgrahisuvudakkāgiyē rēṣme huḷuvu tānu kaṭṭida kōśadalliyē baṁdhiyāguttadeyallavē?

12316030a putradārakuṭuṁbēṣu saktāḥ sīdaṁti jaṁtavaḥ।
12316030c saraḥpaṁkārṇavē magnā jīrṇā vanagajā iva।।

putra-heṁḍati-kuṭuṁbagaḷalli āsaktarāgiruva jaṁtugaḷu sarōvarada kesarinalli silukihākikoṁḍa kāḍāneyaṁte jīrṇagoṁḍu nāśahoṁduttave.

12316031a mahājālasamākr̥ṣṭān sthalē matsyānivōddhr̥tān।
12316031c snēhajālasamākr̥ṣṭānpaśya jaṁtūnsuduḥkhitān।।

mahābaleyiṁda mēlakke seḷeyalpaṭṭa mīnugaḷaṁte snēhajālagaḷalli siluki eḷeyalpaṭṭu atyaṁta duḥkhitagoṁḍiruva jaṁtugaḷannu nōḍu.

12316032a kuṭuṁbaṁ putradāraṁ ca śarīraṁ dravyasaṁcayāḥ।
12316032c pārakyamadhruvaṁ sarvaṁ kiṁ svaṁ sukr̥taduṣkr̥tam।।

kuṁṭuṁba, makkaḷu, patni, śarīra mattu dravyasaṁcayagaḷu ellavū niścayavāgiyū itararige saṁbaṁdhisidavugaḷu. kēvala puṇya-pāpa karmagaḷu mātra tanage saṁbaṁdhisidavugaḷallavē?

12316033a yadā sarvaṁ parityajya gaṁtavyamavaśēna tē।
12316033c anarthē kiṁ prasaktastvaṁ svamarthaṁ nānutiṣṭhasi।।

svataṁtranāgirada nīnu oṁdu dina illiruva ellavannū parityajisi hōgalē bēkāguttade. hīgiruvāga anarthavāda ivugaḷa kuritu ēke āsaktanāgiddīye? svārthakkāgi innū ēke prayatnisuttilla?

12316034a aviśrāṁtamanālaṁbamapāthēyamadaiśikam।
12316034c tamaḥkāṁtāramadhvānaṁ kathamēkō gamiṣyasi।।

viśrāṁti paḍeyalikkū avakāśavillada, sahāyakke yārū illada, mattu dāritōrisalu sthaḷīyaru yārū illada ā aṁdhakāramaya dāriyalli nīnu obbanē hēge hōgaballe?

12316035a na hi tvā prasthitaṁ kaścit pr̥ṣṭhatō'nugamiṣyati।
12316035c sukr̥taṁ duṣkr̥taṁ ca tvā yāsyaṁtamanuyāsyati।।

paralōkakke prayāṇisuvāga ninnannu anusarisi yārū baruvudilla. kēvala ninna sukr̥ta-duṣkr̥tagaḷē aṁtyadavaregū ninnannu anusarisi baruttave.

12316036a vidyā karma ca śauryaṁ ca jñānaṁ ca bahuvistaram।
12316036c arthārthamanusāryaṁtē siddhārthastu vimucyatē।।

mōkṣārthiyannu anusarisi baruva vidye, karma, śaurya, mattu bahuvistara jñānagaḷū kūḍa avanu siddhārthanāda kūḍalē avanannu biṭṭu horaṭuhōguttave.

12316037a nibaṁdhanī rajjurēṣā yā grāmē vasatō ratiḥ।
12316037c cittvaināṁ sukr̥tō yāṁti naināṁ ciṁdaṁti duṣkr̥taḥ।।

iṁdriyagrāmagaḷalliyē vāsisikoṁḍu adaralliyē ramisuttiruvavanige avugaḷē avanannu baṁdhisuva haggagaḷu. sukr̥taru avugaḷannu tuṁḍarisuttāre. duṣkr̥taru avugaḷannu tuṁḍumāḍuvudilla.

12316038a rūpakūlāṁ manaḥsrōtāṁ sparśadvīpāṁ rasāvahām।
12316038c gaṁdhapaṁkāṁ śabdajalāṁ svargamārgadurāvahām।।
12316039a kṣamāritrāṁ satyamayīṁ dharmasthairyavaṭākarām।
12316039c tyāgavātādhvagāṁ śīghrāṁ buddhināvā nadīṁ tarēt।।

svargamārgadalli baruva rūpaveṁba daḍagaḷiṁdalū, manasseṁba pravāhadiṁdalū, sparśaveṁba dvīpagaḷiṁdalū, gaṁdhaveṁba kesariniṁdalū, śabdaveṁba nīriniṁdalū kūḍiruva, dāṭalu kaṣṭasādhyavāda nadiyannu kēvala kṣameyeṁba huṭṭiniṁda dharmaveṁba haggagaḷannu bigidiruva naukeyannu tyāgaveṁba anukūlakara gāḷiyannu bīsi dāṭabahudu.

12316040a tyaja dharmamadharmaṁ ca ubhē satyānr̥tē tyaja।
12316040c ubhē satyānr̥tē tyaktvā yēna tyajasi taṁ tyaja।।

dharma-adharmagaḷannu tore. satya-anr̥tagaḷannū tore. satya-anr̥tagaḷannu toredu yāvudariṁda avugaḷannu toredeyō adannū tyajisibiḍu.

12316041a tyaja dharmamasaṁkalpādadharmaṁ cāpyahiṁsayā4
12316041c ubhē satyānr̥tē buddhyā buddhiṁ paramaniścayāt।।

saṁkalpavannu tyajisuvudara mūlaka dharmavannu tyajisu. ahiṁseyiṁda adharmavannu tore. buddhiyiṁda satya-anr̥tagaḷannu tyajisu. parama niścayadiṁda buddhiyannū tyajisu.

12316042a asthisthūṇaṁ snāyuyutaṁ māṁsaśōṇitalēpanam।
12316042c carmāvanaddhaṁ durgaṁdhi pūrṇaṁ mūtrapurīṣayōḥ।।
12316043a jarāśōkasamāviṣṭaṁ rōgāyatanamāturam।
12316043c rajasvalamanityaṁ ca bhūtāvāsaṁ samutsr̥ja।।

mūḷegaḷeṁba staṁbhagaḷiruva, nara-nāḍiyuktavāda, māṁsa-raktagaḷiṁda liptavāgiruva, carmavannu hodisiruva, durgaṁdhayuktavāda, mūtra-purīṣagaḷiṁda tuṁbiruva, muppu-duḥkha-rōgagaḷige maneyāgiruva, rajōguṇarūpada dhūḷiniṁda muccihōgiruva, paṁcabhūtagaḷa āvāsavāgiruva ī śarīrada mēlina abhimānavannu parityajisu.

12316044a idaṁ viśvaṁ jagatsarvamajagaccāpi yadbhavēt।
12316044c mahābhūtātmakaṁ sarvaṁ mahadyatparamāṇu yat5।।
12316045a iṁdriyāṇi ca paṁcaiva tamaḥ sattvaṁ rajastathā।
12316045c ityēṣa saptadaśakō rāśiravyaktasaṁjñakaḥ।।

yāvudariṁda carācarātmaka viśvavu ellavū utpannavāgideyō adannu avyakta eṁdu hēḷuttāre. paramāṇu svarūpada paṁca mahābhūtagaḷu mattu mahat, manassu-buddhi-ahaṁkāragaḷu, paṁcēṁdriyagaḷu, tama-sattva-rajōguṇagaḷu – ī hadinēḷara guṁpannu avyakta eṁdu kareyuttāre.

12316046a sarvairihēṁdriyārthaiśca vyaktāvyaktairhi saṁhitaḥ।
12316046c paṁcaviṁśaka ityēṣa vyaktāvyaktamayō guṇaḥ।।

avyaktakke saṁbaṁdhisida ī hadinēḷu mattu vyaktakke saṁbaṁdhisida iṁdriyārthagaḷāda śabda-sparśa-rūpa-rasa-gaṁdha-saṁkalpa-vikalpa eṁba ī ēḷannū kūḍi vyaktāvyaktagaḷige sērida oṭṭu ippatnālku guṇagaḷu.

12316047a ētaiḥ sarvaiḥ samāyuktaḥ pumānityabhidhīyatē।
12316047c trivargō'tra sukhaṁ duḥkhaṁ jīvitaṁ maraṇaṁ tathā।।
12316048a ya idaṁ vēda tattvēna sa vēda prabhavāpyayau।

ī ella ippatnālku guṇagaḷiṁda yuktanādavanannu puruṣaneṁdu kareyuttāre. ī tattvagaḷannu tiḷidukoṁḍavanu trivargagaḷāda dharma-artha-kāmagaḷannū, sukha-duḥkhagaḷannū, jīvita-maraṇagaḷannū mattu ī viśvada sr̥ṣṭi-layagaḷannū arthamāḍikoḷḷuttāne.

12316048c pārāśaryēha6 bōddhavyaṁ jñānānāṁ yacca kiṁ cana।।
12316049a iṁdriyairgr̥hyatē yadyattattadvyaktamiti sthitiḥ।
12316049c avyaktamiti vijñēyaṁ liṁgagrāhyamatīṁdriyam।।

tiḷiyabēkāda ēnella ideyō adannu illi pārāśarya vyāsaniṁda tiḷidukoḷḷabēku. iṁdriyagaḷiṁda grahisikoḷḷabahudādavugaḷannu vyakta eṁdide. iṁdriyagaḷige agōcaravāgiruva mattu kēvala anumāna athavā śabdada pramāṇadiṁda grahisikoḷḷabahudādavugaḷannu avyakta eṁdu hēḷuttāre.

12316050a iṁdriyairniyatairdēhī dhārābhiriva tarpyatē।
12316050c lōkē vitatamātmānaṁ lōkaṁ cātmani paśyati।।

iṁdriyagaḷannu niyamisikoṁḍiruva manuṣyanu jaladhāreyu sikkida bāyāridavanaṁte tr̥ptanāgiruttāne. aṁthavanu nanna ātmavē lōkadalliruvaṁteyū mattu tanna ātmanalliyē lōkavannū kāṇuttāne.

12316051a parāvaradr̥śaḥ śaktirjñānavēlāṁ na paśyati7
12316051c paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā।।
12316052a brahmabhūtasya saṁyōgō nāśubhēnōpapadyatē।

paramātmanannu kaṁḍukoṁḍiruvavanalli jñānaśaktiyu kāṇisuvudilla. sarvadā sarvāvasthegaḷalli sarvabhūtagaḷannu tannalliyē kāṇuva, brahmabhūtanige itara jīvigaḷa sahavāsadiṁda yāva śubhāśubhagaḷū uṁṭāguvudilla.

12316052c jñānēna vividhān klēśānativr̥ttasya mōhajān।
12316052e lōkē buddhiprakāśēna lōkamārgō na riṣyatē।।

mōhadiṁda huṭṭuva vividha klēśagaḷannu jñānada mūlaka dāṭidavanige buddhiprakāśadiṁda māḍabēkāda lōkavyavahārakkū taḍeyuṁṭāguvudilla.

12316053a anādinidhanaṁ jaṁtumātmani sthitamavyayam।
12316053c akartāramamūrtaṁ ca bhagavānāha tīrthavit।।

mōkṣōpāyavannu tiḷidiruva bhagavaṁtanu śarīragaḷalliruva ātmanu ādi-madhya-aṁtya rahita, avināśi, kartr̥tvavillada nirākāra eṁdu hēḷiddāne.

12316054a yō jaṁtuḥ svakr̥taistaistaiḥ karmabhirnityaduḥkhitaḥ।
12316054c sa duḥkhapratighātārthaṁ haṁti jaṁtūnanēkadhā।।

janma-janmāṁtaragaḷalli tānē māḍida karmagaḷiṁda sadā duḥkhitanāgiruva jaṁtuvu duḥkhanivāraṇegāgi anēka jaṁtugaḷannu hiṁsisuttāne.

12316055a tataḥ karma samādattē punaranyannavaṁ bahu।
12316055c tapyatē'tha punastēna bhuktvāpathyamivāturaḥ।।

matte hosa-hosa karmagaḷannu heccu-heccāgi māḍuttā rōgiyādavanu apathya padārthagaḷannu tiṁdu duḥkhisuvaṁte- tānu māḍida ā karmagaḷigāgi punaḥ punaḥ paritapisuttiruttāne.

12316056a ajasramēva mōhārtō duḥkhēṣu sukhasaṁjñitaḥ।
12316056c badhyatē mathyatē caiva karmabhirmaṁthavat sadā।।

mōhārtanāgiruvavanu duḥkhagaḷalliyū sukhiyāgiddēneṁdu tiḷidukoṁḍiruttāne. kaḍegōlinaṁte tānē māḍida karmagaḷiṁda sadā mathisalpaḍuttāne.

12316057a tatō nivr̥ttō baṁdhātsvātkarmaṇāmudayādiha8
12316057c paribhramati saṁsāraṁ cakravadbahuvēdanaḥ।।

tanna hosa hosa karmagaḷiṁda uṁṭāda baṁdhanagaḷiṁda suttuvareyalpaṭṭu avanu saṁsāra cakradalli suttuvareyuttā anēka vēdanegaḷannu anubhavisuttāne.

12316058a sa tvaṁ nivr̥ttabaṁdhastu nivr̥ttaścāpi karmataḥ।
12316058c sarvavitsarvajitsiddhō bhava bhāvavivarjitaḥ।।

nīnu ā baṁdhanadiṁda nivr̥ttanāgi, karmagaḷiṁda nivr̥ttanāgi, sarvaviduvāgi, sarvavannū geddu, bhāva vivarjitanāgi siddhanāgu.

12316059a saṁyamēna navaṁ baṁdhaṁ nivartya tapasō balāt।
12316059c saṁprāptā bahavaḥ siddhimapyabādhāṁ sukhōdayām।।

jñānigaḷu saṁyama mattu tapassina balagaḷiṁda hosabaṁdhanagaḷannu kattarisi bādhegaḷillada sukhavannu nīḍuva siddhiyannu paḍedukoḷḷuttāre.”

samāpti

iti śrīmahābhāratē śāṁti parvaṇi mōkṣadharma parvaṇi ṣōḍaśādhikatriśatatamō'dhyāyaḥ।।
idu śrīmahābhāratadalli śāṁti parvadalli mōkṣadharma parvadalli munnūrāhadināranē adhyāyavu.


  1. nāsti vidyāsamaṁ cakṣurnāsti satyasamaṁ tapaḥ। (bhārata darśana). ↩︎

  2. satyādapi hitaṁ vadēt। (bhārata darśana). ↩︎

  3. 5neya ślōkadalli nāradanu sanatkumāranu r̥ṣigaḷige hēḷida mātugaḷannu hēḷalu upakramisiddanu. ādare ī 17neya ślōkadiṁda muṁdakke nāradanē śukanige nēravāgi hēḷidaṁtide. ↩︎

  4. cāpyalipsayā। (bhāratadarśana). ↩︎

  5. mahadyatparamāśrayāt। (bhārata darśana). ↩︎

  6. pāraṁparyēṇa (bhārata darśana). ↩︎

  7. parāvaradr̥śaḥ śaktirjñānamūlā na naśyati। (bhārata darśana). ↩︎

  8. tatō nibaddhaḥ svāṁ yōniṁ karmaṇāmudayādiha। (bhārata darśana). ↩︎