praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
śāṃti parva
mokṣadharma parva
adhyāya 310
sāra
putraprāptigāgi vyāsanu tapassannu tapisidudu (1-25). mahādevaniṃda varaprāpti (26-29).
112310001 yudhiṣṭhira uvāca|
12310001a kathaṃ vyāsasya dharmātmā śuko jajñe mahātapāḥ|
12310001c siddhiṃ ca paramāṃ prāptastanme brūhi pitāmaha||
yudhiṣṭhiranu hel̤idanu: “pitāmaha! vyāsanigè dharmātmā mahātapasvi śukanu hegè huṭṭidanu? avanu parama siddhiyannu hegè paḍèdukòṃḍanu ènnuvudannu nanagè hel̤u.
12310002a kasyāṃ cotpādayāmāsa śukaṃ vyāsastapodhanaḥ|
12310002c na hyasya jananīṃ vidma janma cāgryaṃ mahātmanaḥ||
tapodhana vyāsanu śukanannu yāralli huṭṭisidanu? śukana jananiya kuritu til̤idilla mattu ā mahātmana janmavṛttāṃtavannu til̤idilla.
12310003a kathaṃ ca bālasya sataḥ sūkṣmajñāne gatā matiḥ|
12310003c yathā nānyasya loke'smindvitīyasyeha kasya cit||
bālakanāgiddāgale śukanigè sūkṣmajñānadalli hegè buddhiyuṃṭāyitu? ī lokadalli berè yārigū iṃtaha advitīya sūkṣmabuddhiyilla.
12310004a etadiccāmyahaṃ śrotuṃ vistareṇa mahādyute|
12310004c na hi me tṛptirastīha śṛṇvato'mṛtamuttamam||
mahādyute! idannu vistāravāgi kel̤abayasuttenè. ī uttama amṛtavannu kel̤i nanagè tṛptiye āguttilla.
12310005a māhātmyamātmayogaṃ ca vijñānaṃ ca śukasya ha|
12310005c yathāvadānupūrvyeṇa tanme brūhi pitāmaha||
pitāmaha! śukana mahātmè, ātmayoga mattu vijñānagal̤annu mòdaliniṃda yathāvattāgi nanagè hel̤u.”
12310006 bhīṣma uvāca|
12310006a na hāyanairna palitairna vittena na baṃdhubhiḥ|
12310006c ṛṣayaścakrire dharmaṃ yo'nūcānaḥ sa no mahān||
bhīṣmanu hel̤idanu: “vayassiniṃda, kūdalu nèrètudariṃda, vittadiṃda mattu baṃdhugal̤iṃda mahātmanènisikòl̤l̤uvudilla. vedagal̤annu til̤idiruvavane mahātmanèṃdu ṛṣigal̤u dharmaniyamavannu māḍiruttārè.
12310007a tapomūlamidaṃ sarvaṃ yanmāṃ pṛccasi pāṃḍava|
12310007c tadiṃdriyāṇi saṃyamya tapo bhavati nānyathā||
pāṃḍava! nīnu kel̤uttiruva èllavakkè tapasse mūla. iṃdriyagal̤annu saṃyamadalliṭṭukòṃḍāga tapassāguttadè. anyathā illa.
12310008a iṃdriyāṇāṃ prasaṃgena doṣanṛccatyasaṃśayam|
12310008c saṃniyamya tu tānyeva siddhiṃ prāpnoti mānavaḥ||
iṃdriyagal̤a prasaṃgadiṃda doṣavuṃṭāguttadè ènnuvudaralli saṃśayavilla. avugal̤annu hatoṭiyalliṭṭukòl̤l̤uvudariṃdale manuṣyanu siddhiyannu hòṃduttānè.
12310009a aśvamedhasahasrasya vājapeyaśatasya ca|
12310009c yogasya kalayā tāta na tulyaṃ vidyate phalam||
sahasra aśvamedha mattu nūru vājapeyagal̤a phalavu yogadiṃda dòrèyuva phalada hadināranèye òṃdu bhāgakkū samanāgiruvudilla.
12310010a atra te vartayiṣyāmi janmayogaphalaṃ yathā|
12310010c śukasyāgryāṃ gatiṃ caiva durvidāmakṛtātmabhiḥ||
īga ninagè śukana janma, yogaphala mattu akṛtātmarigè dòrèyalu asādhyavāda agra gatiya kuritu hel̤uttenè.
12310011a meruśṛṃge kila purā karṇikāravanāyute|
12310011c vijahāra mahādevo bhīmairbhūtagaṇairvṛtaḥ||
hiṃdè karṇikāravanagal̤iṃda kūḍidda meru śṛṃgadalli mahādevanu bhayaṃkara bhūtagaṇagal̤iṃda āvṛtanāgi viharisuttiddanu.
12310012a śailarājasutā caiva devī tatrābhavatpurā|
12310012c tatra divyaṃ tapastepe kṛṣṇadvaipāyanaḥ prabhuḥ||
āga śailarājasutè deviyū kūḍa avanòḍaniddal̤u. alliye prabhu kṛṣṇadvaipāyananu divya tapassannu tapisuttiddanu.
12310013a yogenātmānamāviśya yogadharmaparāyaṇaḥ|
12310013c dhārayansa tapastepe putrārthaṃ kurusattama||
kurusattama! ā yogadharmaparāyaṇanu putranigāgi yogadiṃda ātmanannu praveśisi ātmanannu dharisi tapassannu tapisuttiddanu.
12310014a agnerbhūmerapāṃ vāyoraṃtarikṣasya cābhibho|
12310014c vīryeṇa saṃmitaḥ putro mama bhūyāditi sma ha||
“nanagè agni, bhūmi, jala, vāyu mattu ākāśa ivugal̤a vīryagal̤iṃda sammitanāda putranāgali!”
12310015a saṃkalpenātha so'nena duṣprāpeṇākṛtātmabhiḥ|
12310015c varayāmāsa deveśamāsthitastapa uttamam||
ī saṃkalpadiṃda uttama tapassinalli tòḍagidda avanu akṛtātmarigè dòrakalāgada varavannu deveśanalli kel̤idanu.
12310016a atiṣṭhanmārutāhāraḥ śataṃ kila samāḥ prabhuḥ|
12310016c ārādhayanmahādevaṃ bahurūpamumāpatim||
nūru varṣagal̤a paryaṃta vāyuvanne āhāravannāgi sevisuttā ā prabhuvu bahurūpī umāpati mahādevanannu ārādhisidanu.
12310017a tatra brahmarṣayaścaiva sarve devarṣayastathā|
12310017c lokapālāśca lokeśaṃ sādhyāśca vasubhiḥ saha||
12310018a ādityāścaiva rudrāśca divākaraniśākarau|
12310018c maruto mārutaścaiva sāgarāḥ saritastathā||
12310019a aśvinau devagaṃdharvāstathā nāradaparvatau|
12310019c viśvāvasuśca gaṃdharvaḥ siddhāścāpsarasāṃ gaṇāḥ||
alli brahmarṣigal̤èllarū, devarṣigal̤ū, lokapālarū, vasugal̤òṃdigè sādhyaru, ādityaru, rudraru, divākara-niśākararibbarū, marutanū, mārutarū, sāgara-sarittugal̤ū, aśvinīdevatègal̤ibbarū, deva-gaṃdharvarū, nārada-parvatarū, gaṃdharva viśvāvasuvū, siddha-apsarèyara gaṇagal̤ū lokeśanannu prārthisuttiddaru.
12310020a tatra rudro mahādevaḥ karṇikāramayīṃ śubhām|
12310020c dhārayāṇaḥ srajaṃ bhāti jyotsnāmiva niśākaraḥ||
alli mahādevanu śubha karṇikāragal̤a hāravannu dharisi bèl̤adiṃgal̤a caṃdranaṃtè prakāśisuttiddanu.
12310021a tasmindivye vane ramye devadevarṣisaṃkule|
12310021c āsthitaḥ paramaṃ yogamṛṣiḥ putrārthamudyataḥ||
devadevarṣisaṃkula divya ramya vanadalli ṛṣiyu putranigāgi parama yogadalliddanu.
12310022a na cāsya hīyate varṇo na glānirupajāyate|
12310022c trayāṇāmapi lokānāṃ tadadbhutamivābhavat||
avana baṇṇavu kuṃdalilla. avanigè yāva āyāsavū uṃṭāgalilla. mūru lokagal̤alliyū idu adbhutavāgi kaṃḍitu.
12310023a jaṭāśca tejasā tasya vaiśvānaraśikhopamāḥ|
12310023c prajvalaṃtyaḥ sma dṛśyaṃte yuktasyāmitatejasaḥ||
ā amitatejasviya jaṭèyu vaiśvānarana śikhèyaṃtè tejassiniṃda bèl̤aguttidudu kāṇuttittu.
12310024a mārkaṃḍeyo hi bhagavānetadākhyātavānmama|
12310024c sa devacaritānīha kathayāmāsa me sadā||
sadā nanagè devacaritègal̤annu hel̤uttidda bhagavān mārkaṃḍeyanu nanagè idannu hel̤iddaru.
12310025a tā etādyāpi kṛṣṇasya tapasā tena dīpitāḥ|
12310025c agnivarṇā jaṭāstāta prakāśaṃte mahātmanaḥ||
ayyā! ā tapassiniṃda uddīptavāgidda mahātma vyāsana jaṭèyu īgalū kūḍa agnivarṇadiṃda prajvalisuttidè2.
12310026a evaṃvidhena tapasā tasya bhaktyā ca bhārata|
12310026c maheśvaraḥ prasannātmā cakāra manasā matim||
bhārata! avana ī vidhada tapassu mattu bhaktigal̤iṃda prasannātmanāda maheśvaranu avanigè òliyalu manassu māḍidanu.
12310027a uvāca cainaṃ bhagavāṃstryaṃbakaḥ prahasanniva|
12310027c evaṃvidhaste tanayo dvaipāyana bhaviṣyati||
bhagavān tryaṃbakanu nasunaguttā avanigè hel̤idanu: “dvaipāyana! ā rītiya tanayane ninagāguttānè.
12310028a yathā hyagniryathā vāyuryathā bhūmiryathā jalam|
12310028c yathā ca khaṃ tathā śuddho bhaviṣyati suto mahān||
agni, vāyu, bhūmi, jala mattu ākāśagal̤u èṣṭu śuddhavāgivèyo aṣṭe śuddhātmanāda mahān sutanu ninagāguttānè.
12310029a tadbhāvabhāvī tadbuddhistadātmā tadapāśrayaḥ|
12310029c tejasāvṛtya lokāṃstrīnyaśaḥ prāpsyati kevalam||
avanu adara bhāvadalliye iruttānè. avana buddhiyu ātmanalliye līnavāgiruttadè. avanu ātmananne āśrayisiruttānè. tanna tejassiniṃda mūru lokagal̤annū āvarisi kevala yaśassannu paḍèyuttānè.””
samāpti
iti śrīmahābhārate śāṃti parvaṇi mokṣadharma parvaṇi śukotpattau daśādhikatriśatatamo'dhyāyaḥ||
idu śrīmahābhāratadalli śāṃti parvadalli mokṣadharma parvadalli śukotpatti ènnuva munnūrāhattane adhyāyavu.
-
bhārata darśanadalli ī adhyāyakkè mòdalu 20 ślokagal̤a innòṃdu adhyāyavidè. yudhiṣṭhira uvāca: yadyasti dattamiṣṭaṃ vā tapastaptaṃ tathaiva ca| gurūṇāṃ vāpi śuśrūṣā tanme brūhi pitāmaha|| 1|| bhīṣma uvāca: ātmanānarthayuktena pāpe niviśate manaḥ sa kamra kaluṣaṃ kṛtvā kleśe mahati dhīyate|| 2|| durbikṣādeva durbhikṣaṃ kleśātkleśaṃ bhayādbhayam| mṛtebhyaḥ pramṛtā yāṃti daridrāḥ pāpakarmiṇaḥ|| 3|| utsavādutsavaṃ yāṃti svargātsvargaṃ sukhātsukham| śraddadhānāśca dāṃtāśca dhanasthāḥ śubhakāriṇaḥ|| 4|| vyālakuṃjaradurgeṣu sarpacaurabhayeṣu ca| hastāvāpena gaccaṃti nāstikāḥ kimataḥ param|| 5|| priyadevātidheyāśca vadānyāha priyasādhavaḥ| kṣemyamātmavatāṃ mārgamāsthitā hastadakṣiṇāḥ|| 6|| pulakā iva dhānyeṣu pūtyaṃḍā iva pakṣiṣu| tadvidhāste manuṣyeṣu yeṣāṃ dharmo na kāraṇam|| 7|| suśīghramapi dhāvaṃtaṃ vidhānamanudhāvati| śete saha śayānena yena yena yathā kṛtam|| 8|| upatiṣṭhati tiṣṭaṃtaṃ gacchaṃtamanugacchati| karoti kurvataḥ karma cchāyevānuvidhīyate|| 9|| yena yena yathā yadyatpurā karma suniścitam| tattadekataro bhuṃkte nityaṃ vihitamātmanā|| 10|| svakarmaphalanikṣepaṃ vidhānaparirakṣitam| bhūtagrāmamimaṃ kālaḥ samaṃtādapakarṣati|| 11|| acodyamānāni yathā puṣpāṇi ca phalāni ca| svaṃ kālaṃ nātivartaṃte tathā karma purā kṛtam|| 12|| sammānaścāvamānaśca lābhālābhau kṣayodayau| pravṛttā vinivartaṃte nidhanāṃtāḥ pade pade|| 13|| ātmanā vihitaṃ duḥkhamātmanā vihitaṃ sukham| garbhaśayyāmupādāya bhujyate paurvadehikam|| 14|| bālo yuvā vā vṛddhaśca yatkaroti śubhāśubham| tasyāṃ tasyāmavasthāyāṃ bhuṃkte janmani janmani|| 15|| yathādhenusahasreṣu vatso viṃdati mātaram| tathā pūrvakṛtaṃ karma kartāramanugacchati || 16|| malinaṃ hi yathā vastraṃ paścācchuddhyayati vāriṇā| upavāsaiḥ prataptānāṃ dīrghaṃ sukhamanaṃtakam|| 17|| dīrghakālena tapasā sevitena mahāmate| dharmanirdhūtapāpānāṃ saṃsidhyaṃte manorathāḥ|| 18|| śakunānāmivākāśe matsyānāmiva codake| padaṃya thā na dṛśyeta tathā puṇyakṛtāṃ gatiḥ|| 19|| alamanyairupālabdhaiḥ kīrtitaiśca vyatikramaiḥ| peśalaṃ cānurūpaṃ ca kartavyaṃ hitamātmanaḥ|| 20|| ↩︎
-
bhīṣmanu yudhiṣṭhiranigè ī kathèyannu hel̤uttiruvāga vyāsanū alliddanu. ↩︎