praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
śāṃti parva
mokṣadharma parva
adhyāya 307
sāra
jarāmṛtyugal̤annu atikramisuva viṣayadalli janaka mattu paṃcaśikhara saṃvāda (1-14).
12307001 yudhiṣṭhira uvāca|
12307001a aiśvaryaṃ vā mahatprāpya dhanaṃ vā bharatarṣabha|
12307001c dīrghamāyuravāpyātha kathaṃ mṛtyumatikramet||
yudhiṣṭhiranu hel̤idanu: “bharatarṣabha! mahā aiśvaryavannāgalī dhanavannāgalī athavā dīrgha āyuṣyavannāgalī paḍèda bal̤ika manuṣyanu hegè mṛtyuvannu dāṭaballanu?
12307002a tapasā vā sumahatā karmaṇā vā śrutena vā|
12307002c rasāyanaprayogairvā kairnopaiti jarāṃtakau||
mahā tapassiniṃdāgali athavā karmagal̤iṃdāgalī athavā vedaśāstragal̤a adhyayanadiṃdāgalī, rasāyanagal̤a prayogadiṃdāgalī athavā berè yāvudariṃdāgalī manuṣyanu jarā-mṛtyugal̤iṃda tappisikòl̤l̤aballane?”
12307003 bhīṣma uvāca|
12307003a atrāpyudāharaṃtīmamitihāsaṃ purātanam|
12307003c bhikṣoḥ paṃcaśikhasyeha saṃvādaṃ janakasya ca||
bhīṣmanu hel̤idanu: “idakkè saṃbaṃdhisidaṃtè purātana itihāsavāda bhikṣu paṃcaśikha mattu janakara saṃvādavannu udāharisuttārè.
12307004a vaideho janako rājā maharṣiṃ vedavittamam|
12307004c paryapṛccatpaṃcaśikhaṃ cinnadharmārthasaṃśayam||
videhada rājā janakanu maharṣi vedavittama paṃcaśikhanannu kèlavu dharmārthasaṃśayika praśnègal̤annu kel̤idanu.
12307005a kena vṛttena bhagavannatikrāmejjarāṃtakau|
12307005c tapasā vātha buddhyā vā karmaṇā vā śrutena vā||
“bhagavan! yāva naḍatèyiṃda tapassu athavā buddhi athavā karma athavā vedādhyayanana – muppu mattu sāvugal̤annu ullaṃghisalu sādhyavāguttadè?”
12307006a evamuktaḥ sa vaidehaṃ pratyuvāca parokṣavit|
12307006c nivṛttirnaitayorasti nānivṛttiḥ kathaṃ cana||
ī praśnègè parokṣajñāni paṃcaśikhanu vaidehanigè uttarisidanu: “muppu mattu mṛtyugal̤iṃda tappisikòl̤l̤alu sādhyavilla. ādarè avugal̤iṃda nivṛttiyāguvudilla ènnuvudū illa.
12307007a na hyahāni nivartaṃte na māsā na punaḥ kṣapāḥ|
12307007c so'yaṃ prapadyate'dhvānaṃ cirāya dhruvamadhruvaḥ||
dinagal̤u, māsagal̤u mattu kṣaṇagal̤u calisuttale iruttavè. yāvuvū hiṃdirugi baruvudilla. ādarè dīrghakālada naṃtara manuṣyanu śāśvata mokṣamārgavannu āśrayisuttānè.
12307008a sarvabhūtasamuccedaḥ srotasevohyate sadā|
12307008c uhyamānaṃ nimajjaṃtamaplave kālasāgare|
12307008e jarāmṛtyumahāgrāhe na kaścidabhipadyate||
nadiya pravāhavu vastugal̤annu telisikòṃḍu hoguvaṃtè sarvaprāṇigal̤annū vināśagòl̤isuva kālanu tanna pravāhadalli prāṇigal̤annu òyyuttiruttānè. muppu mattu sāvugal̤èṃba mòsal̤ègal̤iṃda kūḍiruva mattu naukèyillada kālasamudradalli mul̤uguttiruva jīvanannu yārū pārumāḍalāraru.
12307009a naivāsya bhavitā kaścinnāsau bhavati kasya cit|
12307009c pathi saṃgatamevedaṃ dārairanyaiśca baṃdhubhiḥ|
12307009e nāyamatyaṃtasaṃvāso labdhapūrvo hi kena cit||
ī jīvakkè tannadèṃbudu yāvudū illa. idu bèrè yārigū serilla. dārihokaru òṃdèḍèyalli seruvaṃtè patni mattu itara baṃdhugal̤u jīvanòṃdigè serikòṃḍiruttārè. ādarè idūvarègè yārū yāròḍanèyū aṃtyavillada sahavāsavannu māḍikòṃḍiruvudu illave illa.
12307010a kṣipyaṃte tena tenaiva niṣṭanaṃtaḥ punaḥ punaḥ|
12307010c kālena jātā jātā hi vāyunevābhrasaṃcayāḥ||
gāl̤iyu meghasaṃkulagal̤annu hego hāgè kālanu jīvigal̤annu tanna cakradalli silukisi kālāgniyalli beyisi anaṃtara èllèlligo èsèdubiḍuttānè.
12307011a jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāviva|
12307011c balināṃ durbalānāṃ ca hrasvānāṃ mahatāmapi||
balaśāligal̤āgirali, durbalarāgirali, kubjarāgirali, dòḍḍadehadavarāgirali jīvigal̤annu tol̤agal̤aṃtiruva jarā-mṛtyugal̤u tiṃduhākuttavè.
12307012a evaṃbhūteṣu bhūteṣu nityabhūtādhruveṣu ca|
12307012c kathaṃ hṛṣyeta jāteṣu mṛteṣu ca kathaṃ jvaret||
hīgè iruvavèllavū aśāśvatavāgiruvā nityanāda ātmanu huṭṭidarè èkè saṃtoṣapaḍabeku? mattu sattarè ekè duḥkhisabeku?
12307013a kuto'hamāgataḥ ko'smi kva gamiṣyāmi kasya vā|
12307013c kasmin sthitaḥ kva bhavitā kasmātkimanuśocasi||
nānu yāru? èlliṃda baṃdènu? èlligè hoguttenè? nānu yārigè saṃbaṃdhisidavanu? nānīga èlliddenè? punaḥ èlli huṭṭuttenè? ivèllavannū yòcisidarè yārigoskara ekè śokisabeku?
12307014a draṣṭā svargasya na hyasti tathaiva narakasya ca|
12307014c āgamāṃstvanatikramya dadyāccaiva yajeta ca||
jñānigal̤allade berè yāru tāne svarga athavā narakavannu noḍiddārè? ādarè āgamagal̤annu ullaṃghisidade dānamāḍabeku mattu yajisabeku.”
samāpti
iti śrīmahābhārate śāṃtiparvaṇi mokṣadharmaparvaṇi paṃcaśikhajanakasaṃvāde saptādhikatriśatatamo'dhyāyaḥ||
idu śrīmahābhāratadalli śāṃtiparvadalli mokṣadharmaparvadalli paṃcaśikhajanakasaṃvāda ènnuva munnūrāel̤ane adhyāyavu.