pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
śāṁti parva
mōkṣadharma parva
adhyāya 291
sāra
kṣara mattu akṣara tattvagaḷa nirūpaṇe (1-48).
12291001 yudhiṣṭhira uvāca।
12291001a kiṁ tadakṣaramityuktaṁ yasmānnāvartatē punaḥ।
12291001c kiṁ ca tat kṣaramityuktaṁ yasmādāvartatē punaḥ।।
yudhiṣṭhiranu hēḷidanu: “nīnu hēḷida yāvudannu paḍedukoṁḍu jīvavu punaḥ ī saṁsārakke hiṁdiruguvudillavō ā akṣara tattvavu ēnu? mattu nīnu hēḷida yāvudariṁda jīvavu punaḥ janmatāḷuttadeyō ā kṣara tattvavu yāvudu?
12291002a akṣarakṣarayōrvyaktimiccāmyariniṣūdana।
12291002c upalabdhuṁ mahābāhō tattvēna kurunaṁdana।।
ariniṣūdana! kurunaṁdana! mahābāhō! kṣara mattu akṣaragaḷa svarūpagaḷannu spaṣṭarūpadalli tiḷidukoḷḷalu nānu ninnannu kēḷuttiddēne.
12291003a tvaṁ hi jñānanidhirviprairucyasē vēdapāragaiḥ।
12291003c r̥ṣibhiśca mahābhāgairyatibhiśca mahātmabhiḥ।।
vēdapāraṁgata vipraru, mahābhāga r̥ṣigaḷu mattu mahātma yatigaḷū kūḍa ninnannē jñānanidhiyeṁdu hēḷuttāre.
12291004a śēṣamalpaṁ dinānāṁ tē dakṣiṇāyanabhāskarē।
12291004c āvr̥ttē bhagavatyarkē gaṁtāsi paramāṁ gatim।।
bhāskaranige dakṣiṇāyanadalli innu svalpavē dinagaḷu uḷidukoṁḍive. bhagavān sūryanu uttarāyaṇakke kāliḍuttalē nīnu parama gatiyannu sēruttīye.
12291005a tvayi pratigatē śrēyaḥ kutaḥ śrōṣyāmahē vayam।
12291005c kuruvaṁśapradīpastvaṁ jñānadravyēṇa dīpyasē।।
nīnu horaṭu hōgalu nāvu śrēyaskaravādavugaḷannu yāriṁda kēḷaballevu? nīnu jñānadravyadiṁda uriyuttiruva mattu kuruvaṁśavannu beḷagisuva dīpa.
12291006a tadētaccrōtumiccāmi tvattaḥ kurukulōdvaha।
12291006c na tr̥pyāmīha rājēṁdra śr̥ṇvannamr̥tamīdr̥śam।।
kurukulōdvaha! rājēṁdra! ādudariṁda ninniṁdalē ivellavannu kēḷa bayasuttēne. ninna ī amr̥tamaya vacanagaḷannu kēḷi nanage innū tr̥ptiyāgilla.”
12291007 bhīṣma uvāca।
12291007a atra tē vartayiṣyē'hamitihāsaṁ purātanam।
12291007c vasiṣṭhasya ca saṁvādaṁ karālajanakasya ca।।
bhīṣmanu hēḷidanu: “ī viṣayadalli purātana itihāsavāda vasiṣṭha mattu karālajanakara saṁvādavannu ninage hēḷuttēne.
12291008a vasiṣṭhaṁ śrēṣṭhamāsīnamr̥ṣīṇāṁ bhāskaradyutim।
12291008c papracca janakō rājā jñānaṁ naiḥśrēyasaṁ param।।
r̥ṣigaḷalli sūrya samāna tējasviyāgidda muniśrēṣṭha vasiṣṭhanu kuḷitiralu rājā janakanu parama śrēyaskara jñānada kuritu kēḷidanu.
12291009a paramadhyātmakuśalamadhyātmagatiniścayam।
12291009c maitrāvaruṇimāsīnamabhivādya kr̥tāṁjaliḥ।।
12291010a svakṣaraṁ praśritaṁ vākyaṁ madhuraṁ cāpyanulbaṇam।
12291010c papraccarṣivaraṁ rājā karālajanakaḥ purā।।
hiṁdomme parama adhyātma kuśala, adhyātma gatiniścayi, maitrāvaruṇara putra vasiṣṭhanu kuḷitiralu avanannu aṁjalī baddhanāgi abhivaṁdisi rājā karālajanakanu suṁdara akṣaragaḷiṁda kūḍida vinayapūrṇa mattu kr̥takarahita madhura vāṇiyalli r̥ṣivaranannu praśnisidanu:
12291011a bhagavan śrōtumiccāmi paraṁ brahma sanātanam।
12291011c yasmānna punarāvr̥ttimāpnuvaṁti manīṣiṇaḥ।।
“bhagavan! elliṁda manīṣiṇaru punaḥ ī saṁsārakke hiṁdiruguvudillavō ā sanātana parabrahmana svarūpada varṇaneyannu nānu kēḷa bayasuttēne.
12291012a yacca tat kṣaramityuktaṁ yatrēdaṁ kṣaratē jagat।
12291012c yaccākṣaramiti prōktaṁ śivaṁ kṣēmyamanāmayam।।
kṣaraveṁdu kareyalpaḍuvudara kuritu tiḷiya bayasuttēne. yāvudaralli ī jagattu layavāguvudō mattu yāvudannu akṣaraveṁdu hēḷiddārō ā kalyāṇamaya śivasvarūpada kuritū tiḷiya bayasuttēne.”
12291013 vasiṣṭha uvāca।
12291013a śrūyatāṁ pr̥thivīpāla kṣaratīdaṁ yathā jagat।
12291013c yanna kṣarati pūrvēṇa yāvatkālēna cāpyatha।।
vasiṣṭhanu hēḷidanu: “pr̥thivīpāla! ī jagattu hēge kṣayavāguttade mattu yāvudē kāladalliyū kṣaravāgada ā akṣarada kuritu kēḷu.
12291014a yugaṁ dvādaśasāhasraṁ kalpaṁ viddhi caturguṇam।
12291014c daśakalpaśatāvr̥ttaṁ tadaharbrāhmamucyatē।
dēvategaḷa hanneraḍu sāvira varṣagaḷige oṁdu caturyugavāguttade eṁdu tiḷidukō. oṁdu sāvira mahāyugavannē brahmana oṁdu dina athavā oṁdu kalpa eṁdu hēḷiddāre.
12291014e rātriścaitāvatī rājanyasyāṁtē pratibudhyatē।।
12291015a sr̥jatyanaṁtakarmāṇaṁ mahāṁtaṁ bhūtamagrajam।
12291015c mūrtimaṁtamamūrtātmā viśvaṁ śaṁbhuḥ svayaṁbhuvaḥ।
12291015e aṇimā laghimā prāptirīśānaṁ jyōtiravyayam।।
12291016a sarvataḥpāṇipādāṁtaṁ sarvatōkṣiśirōmukham।
12291016c sarvataḥśrutimallōkē sarvamāvr̥tya tiṣṭhati।।
rājan! avana rātriyū aṣṭē pramāṇaddāgiddu rātriya aṁtyadalli avanu eccaragoḷḷuttāne. ī saṁpūrṇa jagattū ā anaṁtakarmi, mahān bhūta, agraja, brahmana svarūpavāgide. aṇima, laghima mattu prāpti modalāda siddhigaḷa oḍeya, īśāna, jyōti, nirākāra paramēśvaranē ā mūrtimān brahmanannu sr̥ṣṭisuttāne. paramātmanu jyōti svarūpanu, svayaṁ prakaṭagoḷḷuvavanū mattu avināśiyū āgiddāne. avana kaigaḷu, kālugaḷu, kaṇṇugaḷu, mastakagaḷu mattu mukhagaḷu elleḍe ive. kivigaḷū ella kaḍe ive. avanu saṁsārada ella kaḍe vyāptanāgiddāne.
12291017a hiraṇyagarbhō bhagavānēṣa buddhiriti smr̥taḥ।
12291017c mahāniti ca yōgēṣu viriṁca iti cāpyuta781।।
bhagavān hiraṇyagarbhanē paramēśvaraniṁda utpannanāda ellarigiṁtalū agrajanu. ivanannē buddhi eṁdū hēḷiddāre. yōga śāstragaḷalli idannē mahān eṁdū hēḷiddāre. ivanannē viriṁci eṁdū hēḷuttāre.
12291018a sāṁkhyē ca paṭhyatē śāstrē nāmabhirbahudhātmakaḥ।
12291018c vicitrarūpō viśvātmā ēkākṣara iti smr̥taḥ।।
12291019a vr̥taṁ naikātmakaṁ yēna kr̥tsnaṁ trailōkyamātmanā।
12291019c tathaiva bahurūpatvādviśvarūpa iti smr̥taḥ।।
anēka nāma-rūpagaḷiṁda kūḍida ī hiraṇyagarbha brahmana varṇaneyu sāṁkhyaśāstragaḷalliyū ide. ivanannē vicitrarūpī, viśvātmā mattu ēkākṣara eṁdu hēḷiddāre. ivanē svayaṁ trilōkagaḷannu racisidanu mattu vistarisidanu. hīge bahurūpagaḷannu dharisuvudara kāraṇa ivanannu viśvarūpa eṁdū kareyuttāre.
12291020a ēṣa vai vikriyāpannaḥ sr̥jatyātmānamātmanā।
12291020c ahaṁkāraṁ mahātējāḥ prajāpatimahaṁkr̥tam।।
ī mahātējasvī bhagavān hiraṇyagarbhanu vikārahoṁdi svayaṁ tānē ahaṁkāra mattu adara abhimānī prajāpati virāṭanannu sr̥ṣṭisidanu.
12291021a avyaktādvyaktamutpannaṁ vidyāsargaṁ vadaṁti tam।
12291021c mahāṁtaṁ cāpyahaṁkāramavidyāsargamēva ca।।
avyakta (nirākāra) diṁda vyakta (sākāra) rūpadalli prakaṭavāguva mūla prakr̥tiyannu vidyāsarga eṁdu kareyuttāre. mahattattva mattu ahaṁkāragaḷannu avidyāsarga eṁdu hēḷuttāre.
12291022a avidhiśca vidhiścaiva samutpannau tathaikataḥ।
12291022c vidyāvidyēti vikhyātē śrutiśāstrārthaciṁtakaiḥ।।
avidhi (jñāna) mattu vidhi (karma)gaḷa utpattiyū adē paramātmaniṁda āgide. śrutiśāstrārthaciṁtakaru avugaḷannu vidyā mattu avidyā eṁdu hēḷuttāre.
12291023a bhūtasargamahaṁkārāttr̥tīyaṁ viddhi pārthiva।
12291023c ahaṁkārēṣu bhūtēṣu caturthaṁ viddhi vaikr̥tam।।
pārthiva! ahaṁkāradiṁda sūkṣma bhūtagaḷa sr̥ṣṭiyu mūranē sr̥ṣṭiyeṁdu tiḷi. ahaṁkāradiṁda sātvika, rājasa mattu tāmasa guṇagaḷa huṭṭuvikeyannu nālkaneya vaikr̥ta sr̥ṣṭi eṁdu tiḷi.
12291024a vāyurjyōtirathākāśamāpō'tha pr̥thivī tathā।
12291024c śabdaḥ sparśaśca rūpaṁ ca rasō gaṁdhastathaiva ca।।
ākāśa, vāyu, tēja, jala mattu pr̥thvī – ī aidu mahābhūtagaḷu mattu śabda, sparśa, rūpa, rasa mattu gaṁdha – ī aidu viṣayagaḷu vaikr̥ta sr̥ṣṭiyalli huṭṭuttave.
12291025a ēvaṁ yugapadutpannaṁ daśavargamasaṁśayam।
12291025c paṁcamaṁ viddhi rājēṁdra bhautikaṁ sargamarthavat।।
rājēṁdra! ī hattara utpattiyu joteyalliyē āguttade. idaralli saṁśayavilla. aidaneyadannu prāṇigaḷige viśēṣa prayōjanakaravāda bhautika sarga (sr̥ṣṭi) eṁdu tiḷidukō.
12291026a śrōtraṁ tvakcakṣuṣī jihvā ghrāṇamēva ca paṁcamam।
12291026c vākca hastau ca pādau ca pāyurmēḍhraṁ tathaiva ca।।
12291027a buddhīṁdriyāṇi caitāni tathā karmēṁdriyāṇi ca।
12291027c saṁbhūtānīha yugapanmanasā saha pārthiva।।
pārthiva! ī bhautika sargadalli kaṇṇu, kivi, mūgu, carma mattu nālige – ī aidu jñānēṁdriyagaḷū, vāṇī, kai, kālu, guda mattu liṁga – ī aidu karmēṁdriyagaḷū sērive. buddhi hāgū ī jñāna-karmēṁdriyagaḷu oṭṭigē huṭṭikoḷḷuttave.
12291028a ēṣā tattvacaturviṁśā sarvākr̥tiṣu vartatē।
12291028c yāṁ jñātvā nābhiśōcaṁti brāhmaṇāstattvadarśinaḥ।।
ī ippatnālku tattvagaḷu prāṇigaḷa śarīragaḷalliruttave. tattvadarśī brāhmaṇaru idannu aritukoṁḍu śōkisuvudilla.
12291029a ētaddēhaṁ samākhyātaṁ trailōkyē sarvadēhiṣu।
12291029c vēditavyaṁ naraśrēṣṭha sadēvanaradānavē।।
12291030a sayakṣabhūtagaṁdharvē sakiṁnaramahōragē।
12291030c sacāraṇapiśācē vai sadēvarṣiniśācarē।।
12291031a sadaṁśakīṭamaśakē sapūtikr̥mimūṣakē।
12291031c śuni śvapākē vaiṇēyē sacaṁḍālē sapulkasē।।
12291032a hastyaśvakharaśārdūlē savr̥kṣē gavi caiva ha।
12291032c yacca mūrtimayaṁ kiṁ citsarvatraitannidarśanam।।
naraśrēṣṭha! ī mūrū lōkagaḷalliruva ella dēhadhārigaḷalliyū idē tattvagaḷa samudāyavannu dēhaveṁdu tiḷiyabēku. dēvatā, manuṣya, dānava, yakṣa, bhūta, gaṁdharva, kinnara, mahāsarpa, cāraṇa, piśāca, dēvarṣi, niśācara, noṇagaḷu, kīṭagaḷu, soḷḷe, durgaṁdhita kīṭagaḷu, ili, nāyi, caṁḍāla, jiṁke, nāyiya māṁsavannu tinnuvavaru, mlēccha, āne, kudure, katte, siṁha, vr̥kṣa, hasu modalāda rūpavattāgi mūrtimattāgiruva padārthagaḷelladaralliyū ivē tattvagaḷu kāṇuttave.
12291033a jalē bhuvi tathākāśē nānyatrēti viniścayaḥ।
12291033c sthānaṁ dēhavatāmasti ityēvamanuśuśruma।।
pr̥thvī, jala mattu ākāśagaḷalliyē dēhadhārigaḷu nivāsisuttāre, bēre elliyū alla. idu vidvānara niścaya. hīge nānu kēḷiddēne.
12291034a kr̥tsnamētāvatastāta kṣaratē vyaktasaṁjñakam।
12291034c ahanyahani bhūtātmā tataḥ kṣara iti smr̥taḥ।।
ayyā! ī paṁcabhautika jagattellavannū vyakta eṁdu hēḷuttāre. pratidina idara kṣayavāguttiruttade. ādudariṁda idannu kṣara ennuttāre.
12291035a ētadakṣaramityuktaṁ kṣaratīdaṁ yathā jagat।
12291035c jaganmōhātmakaṁ prāhuravyaktaṁ vyaktasaṁjñakam।।
idakkiṁta bhinnavāda tattvavēnideyō adannu akṣara eṁdu hēḷuttāre. hīge ā avyakta akṣaradiṁda utpannavāda ī vyaktasaṁjñaka mōhātmaka jagattu kṣaravāguvudara kāraṇa idakke kṣara ennuva hesaride.
12291036a mahāṁścaivāgrajō nityamētat kṣaranidarśanam।
12291036c kathitaṁ tē mahārāja yasmānnāvartatē punaḥ782।।
kṣara tattvagaḷalli mahattattvada sr̥ṣṭiyē modalāyitu. mahārāja! yāvudu punaḥ sr̥ṣṭisalpaḍuttadeyō adara kuritu hēḷiyāyitu.
12291037a paṁcaviṁśatimō viṣṇurnistattvastattvasaṁjñakaḥ।
12291037c tattvasaṁśrayaṇādētattattvamāhurmanīṣiṇaḥ।।
ī ippatnālku tattvagaḷigū āceyiruva bhagavān viṣṇuvannu ippattaidaneya tattva eṁdu hēḷiddāre. tattvagaḷige āśrayanāgiruvudariṁda manīṣiṇaru avanannu tattva eṁdu hēḷuttāre.
12291038a yadamūrtyasr̥jadvyaktaṁ1 tattanmūrtyadhitiṣṭhati।
12291038c caturviṁśatimō vyaktō hyamūrtaḥ paṁcaviṁśakaḥ।।
mahattattva modalāda vyakta pādārthagaḷu yāvudannu sr̥ṣṭisuvavō avu yāvudādarū oṁdu ākāra athavā mūrtiya āśraya paḍediruttave. eṇisidare ippatnālkaneya tattvavē avyakta prakr̥ti mattu ippattaidaneyadu nirākāra paramātma.
12291039a sa ēva hr̥di sarvāsu mūrtiṣvātiṣṭhatē''tmavān।
12291039c cētayaṁścētanō nityaḥ sarvamūrtiramūrtimān।।
ā advitīya, cētana, nitya, sarvasvarūpī, nirākārī mattu sarvātma, ā parama puruṣa paramātmanē samasta śarīragaḷa hr̥dayagaḷalli nivāsisuttāne.
12291040a sargapralayadharmiṇyā asargapralayātmakaḥ।
12291040c gōcarē vartatē nityaṁ nirguṇō guṇasaṁjñakaḥ।।
sr̥ṣṭi mattu palayagaḷu prakr̥tiya dharmavāgide. puruṣanādarō sarvathā avugaḷa saṁbaṁdharahitanu. ādarū ā prakr̥tiya saṁsargavaśa puruṣanū kūḍa ā sr̥ṣṭi mattu pralayarūpa dharmadoṁdige jōḍisikoṁḍiruvavanaṁte tōruttāne. iṁdriyagaḷa viṣayavilladiddarū iṁdriyagaḷu gōcaravāgiruvaṁte, nirguṇanāgiddarū avanu guṇavaṁtaneṁdu tōruttāne.
12291041a ēvamēṣa mahānātmā sargapralayakōvidaḥ।
12291041c vikurvāṇaḥ prakr̥timānabhimanyatyabuddhimān।।
hīge sr̥ṣṭi mattu pralayagaḷannu cennāgi tiḷidukoṁḍiruva ī mahān ātmavu avikāriyāgiddarū prakr̥tisaṁsargadiṁda vikāragoṁḍavanaṁte kāṇuttāne. hīge prākr̥ta buddhi rahitanāgiddarū śarīradalli ātmābhimānavannuṁṭumāḍuttāne.
12291042a tamaḥsattvarajōyuktastāsu tāsviha yōniṣu।
12291042c līyatē'pratibuddhatvādabuddhajanasēvanāt।।
prakr̥tiya saṁsargavaśanāgiyē avanu sattva, raja mattu tamōguṇayuktanāguttāne mattu ajñānī manuṣyara saṁgamāḍi avaraṁteyē tannannu śarīrasthaneṁdu tiḷiyuva kāraṇadiṁda avanu sāttvika, rājasa mattu tāmasa yōnigaḷalli janmatāḷuttāne.
12291043a sahavāsō nivāsātmā nānyō'hamiti manyatē।
12291043c yō'haṁ sō'hamiti hyuktvā guṇānanu nivartatē।।
prakr̥tiya sahavāsadiṁda tanna svarūpajñānavannu kaḷedukoṁḍu nānu śarīrakkiṁta bhinnanalla eṁdu tiḷidukoḷḷuttāne. “nānu ivanu, avanu, iṁthavana putra, iṁthaha jātiyavanu” ivē modalāgi hēḷikoṁḍu avanu sāttvikavē modalāda guṇagaḷa anusaraṇeyannē māḍuttiruttāne.
12291044a tamasā tāmasān bhāvānvividhān pratipadyatē।
12291044c rajasā rājasāṁścaiva sāttvikān sattvasaṁśrayāt।।
avanu tamōguṇadiṁda mōha modalāda nānā prakārada tāmasa bhāvagaḷannu, rajōguṇadiṁda pravr̥tti modalāda rājasa bhāvagaḷannu mattu sattvaguṇavannāśrayisi prakāśa modalāda sāttvika bhāvagaḷannu paḍedukoḷḷuttāne.
12291045a śuklalōhitakr̥ṣṇāni rūpāṇyētāni trīṇi tu।
12291045c sarvāṇyētāni rūpāṇi jānīhi prākr̥tāni vai।।
sattvaguṇa, rajōguṇa mattu tamōguṇagaḷiṁda kramaśaḥ śukla, rakta mattu kr̥ṣṇa – ī mūru varṇagaḷu prakaṭavāguttave. prakr̥tiyalli prakaṭavāguva ella rūpagaḷū avē mūru varṇagaḷalli sērikoṁḍive.
12291046a tāmasā nirayaṁ yāṁti rājasā mānuṣāṁstathā।
12291046c sāttvikā dēvalōkāya gaccaṁti sukhabhāginaḥ।।
tamōguṇī prāṇigaḷu narakakke hōguttave. rājasa prāṇigaḷu manuṣyalōkakke hōguttave mattu sukhabhāgī sāttvika puruṣaru dēvalōkakke hōguttāre.
12291047a niṣkaivalyēna pāpēna tiryagyōnimavāpnuyāt।
12291047c puṇyapāpēna mānuṣyaṁ puṇyēnaikēna dēvatāḥ।।
kēvala atyaṁta pāpakarmagaḷa phalasvarūpavāgi jīvavu paśu-pakṣī modalāda tiryagyōnigaḷannu paḍeyuttade. puṇya mattu pāpa iveraḍara sammiśraṇadiṁda manuṣyalōkavu doreyuttade. mattu kēvala puṇyakarmagaḷiṁda jīviyu dēvayōniyannu paḍedukoḷḷuttade.
12291048a ēvamavyaktaviṣayaṁ kṣaramāhurmanīṣiṇaḥ।
12291048c paṁcaviṁśatimō yō'yaṁ jñānādēva pravartatē।।
hīge prakr̥tiyiṁda utpannavāda padārthagaḷannu manīṣiṇaru kṣara eṁdu kareyuttāre. ippattaidaneya tattvavēnideyō adu jñānadiṁdalē prāptavāguttade.”
samāpti
iti śrīmahābhāratē śāṁti parvaṇi mōkṣadharma parvaṇi vasiṣṭhakarālajanakasaṁvādē ēkanavatyatyadhikadviśatatamō'dhyāyaḥ।।
idu śrīmahābhāratadalli śāṁti parvadalli mōkṣadharma parvadalli vasiṣṭhakarālajanakasaṁvāda ennuva innūrātoṁbhattoṁdanē adhyāyavu.
-
yanmartyamasr̥jadvyaktaṁ (gītā pres). ↩︎