281: parāśaragītā

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

śāṃti parva

mokṣadharma parva

adhyāya 281

sāra

dharmopārjita dhanada śreṣṭhatè; sadācāra mattu gurujanara sevèyiṃda prāptavāguva lābha (1-23).

12281001 parāśara uvāca|
12281001a kaḥ kasya copakurute kaśca kasmai prayaccati|
12281001c prāṇī karotyayaṃ karma sarvamātmārthamātmanā||

parāśaranu hel̤idanu: “yāru yārigè upakāra māḍuttārè? yāru yārigè kòḍuttārè? ī prāṇiyu sarva karmagal̤annū tanna prayojakkāgiye māḍuttadè.

12281002a gauraveṇa parityaktaṃ niḥsnehaṃ parivarjayet|
12281002c sodaryaṃ bhrātaramapi kimutānyaṃ pṛthagjanam||

òḍahuṭṭidavane āgiddarū maryādègèṭṭiddarè mattu sneharahitanāgiddarè tyajisabeku. hīgiruvāga sādhāraṇa manuṣyara viṣayadalli hel̤uvudenidè?

12281003a viśiṣṭasya viśiṣṭācca tulyau dānapratigrahau|
12281003c tayoḥ puṇyataraṃ dānaṃ taddvijasya prayaccataḥ||

śreṣṭha puruṣanu śreṣṭha puruṣanigè nīḍuva dāna mattu śreṣṭha puruṣanu śreṣṭhapuruṣaniṃda svīkarisuva dāna – ivèraḍū mahatvadalli samanāgiruttavè. ādarū dvijanigè dānavannu svīkarisuvudakkiṃta dānavannu nīḍuvude puṇyataravu.

12281004a nyāyāgataṃ dhanaṃ varṇairnyāyenaiva vivardhitam|
12281004c saṃrakṣyaṃ yatnamāsthāya dharmārthamiti niścayaḥ||

nyāyavāgi saṃgrahisida mattu nyāyavāgiye vṛddhigòl̤isida dhanavannu dharmakāryagal̤igè bal̤asalu prayatnapaṭṭu saṃrakṣisikòl̤l̤abeku èṃba niścayavidè.

12281005a na dharmārthī nṛśaṃsena karmaṇā dhanamarjayet|
12281005c śaktitaḥ sarvakāryāṇi kuryānnarddhimanusmaret||

dharmāpekṣiyu krūrakarmagal̤iṃda dhanavannu gal̤isabāradu. sarvakāryagal̤annu śaktipūrvakavāgi māḍabeku. dhanavannu vṛddhigòl̤isuvudara kurite yāvāgalū ciṃtisuttirabāradu.

12281006a apo hi prayataḥ śītāstāpitā jvalanena vā|
12281006c śaktito'tithaye dattvā kṣudhārtāyāśnute phalam||

hasivèyiṃda bal̤alida atithigè taṇṇagiruva nīranno, bèṃkiyalli kāyisida bisinīranno, annavanno yathāśakti vinayaśīlanāgi nīḍuvavanu phalavannu hòṃduttānè.

12281007a raṃtidevena lokeṣṭā siddhiḥ prāptā mahātmanā|
12281007c phalapatrairatho mūlairmunīnarcitavānasau||

phala-patra-mūlagal̤iṃda munigal̤annu arcisuttidda mahātma raṃtidevanu lokavu bayasuva siddhiyannu paḍèdukòṃḍanu.

12281008a taireva phalapatraiśca sa māṭharamatoṣayat|
12281008c tasmāllebhe paraṃ sthānaṃ śaibyo'pi pṛthivīpatiḥ||

pṛthivīpati śaibyanū kūḍa ade phala-patragal̤iṃda māṭharanannu tṛptigòl̤isidanu. adariṃdāgi parama sthānavannu paḍèdukòṃḍanu.

12281009a devatātithibhṛtyebhyaḥ pitṛbhyo'thātmanastathā|
12281009c ṛṇavān jāyate martyastasmādanṛṇatāṃ vrajet||

martyanu devatègal̤a, atithigal̤a, kuṭuṃbada janara, pitṛgal̤a mattu tannade āda ṛṇagal̤annu hòttu huṭṭuttānè. ādudariṃda manuṣyanu ā ṛṇagal̤annu tīrisikòl̤l̤abeku.

12281010a svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā|
12281010c pitṛbhyaḥ śrāddhadānena nṛṇāmabhyarcanena ca||

svādhyāyadiṃda maharṣigal̤a, yajñakarmagal̤iṃda devatègal̤a, śrāddha-dānagal̤iṃda pitṛgal̤a mattu svāgata-satkāra-sevègal̤iṃda manuṣyara ṛṇavannu pariharisikòl̤l̤abeku.

12281011a vācaḥ śeṣāvahāryeṇa pālanenātmano'pi ca|
12281011c yathāvad bhṛtyavargasya cikīrṣeddharmamāditaḥ||

hīgèye vedaśāstrada paṭhaṇa-mananagal̤iṃda, yajñaśeṣavannu bhuṃjisuvudariṃda mattu ātma rakṣaṇèyiṃda ātmaṛṇadiṃda muktanāguttānè. yathāvattāgi kuṭuṃbada janara bharaṇa-poṣaṇègal̤annu1 māḍi bhṛtyaṛṇadiṃda muktanāgabeku.

12281012a prayatnena ca saṃsiddhā dhanairapi vivarjitāḥ|
12281012c samyag hutvā hutavahaṃ munayaḥ siddhimāgatāḥ||

dhanagal̤iṃda vivarjitarāgiddarū prayatnadiṃdale saṃsiddharāgiddārè. munigal̤u cènnāgi agnihotravannu māḍikòṃḍe siddhiyannu paḍèdukòṃḍiddārè.

12281013a viśvāmitrasya putratvamṛcīkatanayo'gamat|
12281013c ṛgbhiḥ stutvā mahābhāgo devānvai yajñabhāginaḥ||

ṛcīkana maga mahābhāga śunaśśephanu yajñabhāgigal̤āgidda devatègal̤annu ṛkkugal̤iṃda stutisiye viśvāmitrana putratvavannu paḍèdukòṃḍanu.

12281014a gataḥ śukratvamuśanā devadevaprasādanāt|
12281014c devīṃ stutvā tu gagane modate tejasā vṛtaḥ||

devadevana prasādadiṃda uśanasanu śukratvavannu paḍèdukòṃḍanu. deviyannu stutisi avanu gaganadalli tejoyuktanāgi modisuttānè.

12281015a asito devalaścaiva tathā nāradaparvatau|
12281015c kakṣīvān jāmadagnyaśca rāmastāṃḍyastathāṃśumān2||
12281016a vasiṣṭho jamadagniśca viśvāmitro'trireva ca|
12281016c bharadvājo hariśmaśruḥ kuṃḍadhāraḥ śrutaśravāḥ||
12281017a ete maharṣayaḥ stutvā viṣṇumṛgbhiḥ samāhitāḥ|
12281017c lebhire tapasā siddhiṃ prasādāttasya dhīmataḥ||

asita-devala, nārada-parvataru, kakṣīvān, jāmadagni rāma, tāṃḍya, aṃśumān, vasiṣṭha, jamadagni, viśvāmitra, atri, bharadvāja, hariśmaśru, kuṃḍadhāra, śrutaśrava – ī maharṣigal̤u samāhitarāgi viṣṇuvannu ṛkkugal̤iṃda stutisi ā dhīmatana prasādadiṃda tapassina mūlaka siddhiyannu paḍèdaru.

12281018a anarhāścārhatāṃ prāptāḥ saṃtaḥ stutvā tameva ha|
12281018c na tu vṛddhimihānviccetkarma kṛtvā jugupsitam||

viṣṇuvannu stutisi anarharū arhatèyannu paḍèdukòṃḍiddārè. jugupsita karmavannu māḍi vṛddhiyannu bayasabāradu.

12281019a ye'rthā dharmeṇa te satyā ye'dharmeṇa dhigastu tān|
12281019c dharmaṃ vai śāśvataṃ loke na jahyāddhanakāṃkṣayā||

dharmadiṃda saṃgrahisida dhanave satyavādudu. adharmadiṃda paḍèda dhanakkè dhikkāravirali. ī lokadalli dharmave śāśvatavu. dhanākāṃkṣèyiṃda adannu biḍabāradu.

12281020a āhitāgnirhi dharmātmā yaḥ sa puṇyakṛduttamaḥ|
12281020c vedā hi sarve rājeṃdra sthitāstriṣvagniṣu prabho||

rājeṃdra! prabho! agnikāryagal̤annu māḍuvavane dharmātmanu. avane puṇyakarmigal̤alli uttamanu. sarva vedagal̤ū dakṣiṇāgni, gārhapatyāgni mattu āhavanīya agni – ī mūru agnigal̤alli vāsisuttavè.

12281021a sa cāpyagnyāhito vipraḥ kriyā yasya na hīyate|
12281021c śreyo hyanāhitāgnitvamagnihotraṃ na niṣkriyam||

kriyègal̤u naṣṭavāgada vipranu agnihotriye āguttānè. kriyāvaṃtanu agnihotravannu māḍadiddarū śreyassannu paḍèyuttānè. ādarè agnihotriyāgiddarū niṣkriyanādavanigè śreyassuṃṭāguvudilla.

12281022a agnirātmā ca mātā ca pitā janayitā tathā|
12281022c guruśca naraśārdūla paricaryā yathātatham||

naraśārdūla! agni, ātma, tāyi, janmadāta taṃdè mattu guruvannu yathāyogyavāgi satkarisabeku.

12281023a mānaṃ tyaktvā yo naro vṛddhasevī vidvān klībaḥ paśyati prītiyogāt|
12281023c dākṣyeṇāhīno dharmayukto nadāṃto loke'sminvai pūjyate sadbhirāryaḥ||

mānavannu tòrèdu vṛddhara sevèmāḍuva, prītiyogadiṃda kāṇuva kāmarahita vidvāṃsa, ālasyarahita, dharmayukta, hiṃsahīna āryanannu ī lokadalli satpuruṣarū pūjisuttārè.”

samāpti

iti śrīmahābhārate śāṃtiparvaṇi mokṣadharmaparvaṇi parāśaragītāyāṃ ekāśītyatyadhikadviśatatamo'dhyāyaḥ||
idu śrīmahābhāratadalli śāṃtiparvadalli mokṣadharmaparvadalli parāśaragītā ènnuva innūrāèṃbhattòṃdane adhyāyavu.


  1. kuṭuṃbada janara jātakarmādi kāryagal̤u èṃdū anuvādisiddārè (dāmodar sātvālekar). ↩︎

  2. rāmastāṃḍyasthathātmavān| (bhārata darśana). ↩︎