praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
śāṃti parva
mokṣadharma parva
adhyāya 275
sāra
samaṃganu nāradanigè tanna śokarahita sthitiyannu varṇisidudu (1-21).
12275001 yudhiṣṭhira uvāca|
12275001a śokādduḥkhācca mṛtyośca trasyaṃti prāṇinaḥ sadā|
12275001c ubhayaṃ me yathā na syāttanme brūhi pitāmaha||
yudhiṣṭhiranu hel̤idanu: “pitāmah! prāṇigal̤u sadā śokaduḥkha mattu mṛtyugal̤igè bhayapaḍuttavè. ivèraḍara bhayavū illavaṃtāgalu enu māḍabeku ènnuvudannu hel̤u.”
12275002 bhīṣma uvāca|
12275002a atraivodāharaṃtīmamitihāsaṃ purātanam|
12275002c nāradasya ca saṃvādaṃ samaṃgasya ca bhārata||
bhīṣmanu hel̤idanu: “bhārata! ī viṣayadalli purātana itihāsavāda samaṃganòṃdigè nāradana saṃvādavannu udāharisuttārè.
12275003 nārada uvāca|
12275003a uraseva praṇamase bāhubhyāṃ tarasīva ca|
12275003c saṃprahṛṣṭamanā nityaṃ viśoka iva lakṣyase||
nāradanu hel̤idanu: “itararu talèbāgi namaskarisidarè nīnu dīrghadaṃḍanāgi namaskarisuttīyè. yāra sahāyavū illade ninna bāhugal̤iṃdale bhavasāgaravannu ījuttiruvaṃtè kāṇuttīyè. nityavū saṃprahṛṣṭa manaskanāgiruva nīnu śokave illadavanaṃtè kāṇuttīyè.
12275004a udvegaṃ neha te kiṃ citsusūkṣmamapi lakṣaye|
12275004c nityatṛpta iva svastho bālavacca viceṣṭase||
ninnalli sūkṣmavāgiyū yāva udvegavū illadiruvudu kāṇuttadè. nityatṛptanāgi svasthanāgiruvè. bālakanaṃtè vyavaharisuttiddīyè.”
12275005 samaṃga uvāca|
12275005a bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ sattveṣu mānada|
12275005c teṣāṃ tattvāni jānāmi tato na vimanā hyaham||
samaṃganu hel̤idanu: “mānada! nānu sarvasattvagal̤alliruva bhūta, vartamāna mattu bhaviṣyattugal̤annu mattu avugal̤a tattvagal̤annū til̤ididdenè. ādudariṃda nānu vimanaskanāgilla.
12275006a upakramānahaṃ veda punareva phalodayān|
12275006c loke phalāni citrāṇi tato na vimanā hyaham||
karmagal̤a upakramagal̤annū punaḥ avugal̤iṃdāguva phalagal̤annū, lokadalli uṃṭāguva vicitra karmaphalagal̤annū til̤ididdenè. ādudariṃda nānu vimanaskanāgilla.
12275007a agādhāścāpratiṣṭhāśca gatimaṃtaśca nārada|
12275007c aṃdhā jaḍāśca jīvaṃti paśyāsmānapi jīvataḥ||
nārada! agādha jñānavul̤l̤avarū, apratiṣṭharū, gatimaṃtarū, aṃdharū, jaḍarū jīvisuttiruvudannu noḍi nānū kūḍa jīvisuttiddenè.
12275008a vihitenaiva jīvaṃti arogāṃgā divaukasaḥ|
12275008c balavaṃto'balāścaiva tadvadasmānsabhājaya||
arogāṃgarāda devatègal̤u, balavaṃtaru mattu abalarū kūḍa tamma tamma prārabdhakarmagal̤iganusāravāgi jīvisuttārè. nānū kūḍa nanna bhāgadalliṣṭiruvudo aṣṭaralle jīvisuttiddenè.
12275009a sahasriṇaśca jīvaṃti jīvaṃti śatinastathā|
12275009c śākena cānye jīvaṃti paśyāsmānapi jīvataḥ||
sāviraviruvavarū jīvisuttārè. nūriruvavarū jīvisuttārè. anyaru kevala gèḍḍè-gèṇasugal̤iṃda jīvisuttārè. ade rīti nānū jīvisuttiruvudannu noḍu.
12275010a yadā na śocemahi kiṃ nu na syād dharmeṇa vā nārada karmaṇā vā|
12275010c kṛtāṃtavaśyāni yadā sukhāni duḥkhāni vā yanna vidharṣayaṃti||
nārada! śokave illadiruvāga dharmadiṃdāgalī, karmadiṃdāgalī namagenu prayojana? sukha-duḥkhagal̤u kṛtāṃta kālana adhīnavāgiruvāga avugal̤igè ekè bhayapaḍabeku?
12275011a yasmai prajñāṃ kathayaṃte manuṣyāḥ prajñāmūlo hīṃdriyāṇāṃ prasādaḥ|
12275011c muhyaṃti śocaṃti yadeṃdriyāṇi prajñālābho nāsti mūḍheṃdriyasya||
yāvudannu manuṣyaru prajñèyèṃdu karèyuttāro ade prajñèye iṃdriyagal̤a prasannatègè mūlavāgidè. adilladiddarè iṃdriyagal̤u mohagòl̤l̤uttavè mattu śokisuttavè. mūḍha iṃdriyagal̤ul̤l̤avanigè prajñālābhavāguvudilla.
12275012a mūḍhasya darpaḥ sa punarmoha eva mūḍhasya nāyaṃ na paro'sti lokaḥ|
12275012c na hyeva duḥkhāni sadā bhavaṃti sukhasya vā nityaśo lābha eva||
mūḍhanigè darpavuṃṭāguttadè mattu punaḥ ade mohavāguttadè. mūḍhanigè illi mattu paralokadalli sukhavilla. yārigū sadā duḥkhavuṃṭāguvudilla. yārigū nityavū sukhavū dòrakuvudilla.
12275013a bhāvātmakaṃ saṃparivartamānaṃ na mādṛśaḥ saṃjvaraṃ jātu kuryāt|
12275013c iṣṭān bhogānnānurudhyetsukhaṃ vā na ciṃtayedduḥkhamabhyāgataṃ vā||
saṃsāravu satatavū parivartitavāguttiruvudannu noḍuttiruva nannaṃtavanu saṃtāpapaḍabāradu. iṣṭa bhogagal̤a athavā sukhada hiṃdè hoguvudilla. athavā duḥkhave baṃdarū ciṃtisuvudilla.
12275014a samāhito na spṛhayetpareṣāṃ nānāgataṃ nābhinaṃdeta lābham|
12275014c na cāpi hṛṣyedvipule'rthalābhe tathārthanāśe ca na vai viṣīdet||
samāhitanāgiruvavanu itarara aiśvaryakkè āsèpaḍabāradu. muṃdāguva lābhada kuritu saṃtoṣapaḍabāradu. vipula arthalābhavādarū harṣapaḍabāradu. mattu arthanāśavādarū viṣādisabāradu.
12275015a na bāṃdhavā na ca vittaṃ na kaulī na ca śrutaṃ na ca maṃtrā na vīryam|
12275015c duḥkhāttrātuṃ sarva evotsahaṃte paratra śīle na tu yāṃti śāṃtim||
bāṃdhavarāgalī, vittavāgalī, uttama kulavāgalī, vidyèyāgalī, maṃtragal̤āgalī athavā vīryavāgalī – yāvudū athavā èlla seriyū – duḥkhadiṃda pārumāḍalu śakyavilla. ādarè śīlavòṃdariṃdale paralokadalli śāṃtiyannu hòṃdabahudu.
12275016a nāsti buddhirayuktasya nāyogādvidyate sukham|
12275016c dhṛtiśca duḥkhatyāgaścāpyubhayaṃ naḥ sukhodayam||
yogavilladiruvavanigè buddhiyiruvudilla. yogavillade sukhavū illa. dhṛti mattu duḥkhatyāga ī èraḍū sukhavannuṃṭumāḍuttavè.
12275017a priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ|
12275017c utseko narakāyaiva tasmāttaṃ saṃtyajāmyaham||
priyavādudu dòrètāga harṣavuṃṭāguttadè. harṣavu abhimānavannu hèccisuttadè. abhimānave narakakkè òyyuttadè. ādudariṃda nānu avèllavannū tyajisiddenè.
12275018a etān śokabhayotsekānmohanānsukhaduḥkhayoḥ|
12275018c paśyāmi sākṣivalloke dehasyāsya viceṣṭanāt||
ī śoka-bhaya-abhimānagal̤u sukha-duḥkhagal̤alli silukisi vimohagòl̤isuttavè. ādudariṃda, èlliyavarègè ī dehadalli calanèyidèyo alliyavarègè nānu lokavannu sākṣiyāgi noḍuttiruttenè.
12275019a arthakāmau parityajya viśoko vigatajvaraḥ|
12275019c tṛṣṇāmohau tu saṃtyajya carāmi pṛthivīmimām||
artha-kāmagal̤annu parityajisi tṛṣṇè-mohagal̤annu saṃpūrṇavāgi tyajisi viśokanū vigatajvaranū āgi ī pṛthviyalli saṃcarisuttenè.
12275020a na mṛtyuto na cādharmānna lobhānna kutaścana|
12275020c pītāmṛtasyevātyaṃtamiha cāmutra vā bhayam||
amṛtavanne kuḍididdeno ènnuvaṃtè nānu illāgalī allāgalī mṛtyu, adharma mattu lobhagal̤igè èṃdū bhayapaḍuvudilla.
12275021a etadbrahmanvijānāmi mahatkṛtvā tapo'vyayam|
12275021c tena nārada saṃprāpto na māṃ śokaḥ prabādhate||
nārada! brahman! mahā avyaya tapassannācarisi nānu idannu til̤idukòṃḍiddenè. ādudariṃda śokavannu hòṃdidarū adu nannannu bādhisuvudilla.””