271: vr̥tragītā

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

śāṁti parva

mōkṣadharma parva

adhyāya 271

sāra

vr̥trāsuranige sanatkumāranu ādhyātmaviṣayadalli upadēśavannu nīḍidudu; vr̥trana parama gati (1-69).

12271001 uśanōvāca।
12271001a namastasmai bhagavatē dēvāya prabhaviṣṇavē।
12271001c yasya pr̥thvītalaṁ tāta sākāśaṁ bāhugōcaram।।

uśanasanu hēḷidanu: “ayyā! yāra bāhubaladiṁda ākāśasahitavāda ī pr̥thviyu niṁtiruvudō ā prabhāvaśālī bhagavaṁta dēva viṣṇuvige namaskarisuttēne.

12271002a mūrdhā yasya tvanaṁtaṁ ca sthānaṁ dānavasattama।
12271002c tasyāhaṁ tē pravakṣyāmi viṣṇōrmāhātmyamuttamam।।

dānavasattama! yāra śira mattu sthānavu anaṁtavādudō ā viṣṇuvina uttama mahātmyeyannu ninage hēḷuttēne.””

12271003 bhīṣma uvāca।
12271003a tayōḥ saṁvadatōrēvamājagāma mahāmuniḥ।
12271003c sanatkumārō dharmātmā saṁśayaccēdanāya vai।।

bhīṣmanu hēḷidanu: “avaribbarū ī rīti mātanāḍikoḷḷuttiruvāga avara saṁśayagaḷannu hōgalāḍisalu dharmātmā mahāmuni sanatkumāranu allige āgamisidanu.

12271004a sa pūjitō'surēṁdrēṇa muninōśanasā tathā।
12271004c niṣasādāsanē rājanmahārhē munipuṁgavaḥ।।

rājan! asurēṁdraniṁda mattu muni uśanasaniṁda pūjitanāda ā munipuṁgavanu bahumūlya āsanadalli kuḷitukoṁḍanu.

12271005a tamāsīnaṁ mahāprājñamuśanā vākyamabravīt।
12271005c brūhyasmai dānavēṁdrāya viṣṇōrmāhātmyamuttamam।।

kuḷitidda ā mahāprājñanige uśanasanu “ī dānavēṁdranige viṣṇuvina uttama mahātmeyannu hēḷu” eṁdanu.

12271006a sanatkumārastu tataḥ śrutvā prāha vacō'rthavat।
12271006c viṣṇōrmāhātmyasaṁyuktaṁ dānavēṁdrāya dhīmatē।।

adannu kēḷi sanatkumāranādarō dhīmata dānavēṁdranige viṣṇuvina mahātmeyannoḷagoṁḍa ī arthavattāda mātannāḍidanu.

12271007a śr̥ṇu sarvamidaṁ daitya viṣṇōrmāhātmyamuttamam।
12271007c viṣṇau jagat sthitaṁ sarvamiti viddhi paraṁtapa।।

“daitya! paraṁtapa! viṣṇuvina ī uttama mahātmeyellavannū kēḷu. viṣṇuvinalliyē ī jagattellavū sthitavāgideyeṁdu tiḷiyabēku.

12271008a sr̥jatyēṣa mahābāhō bhūtagrāmaṁ carācaram।
12271008c ēṣa cākṣipatē kālē kālē visr̥jatē punaḥ।
12271008e asmingaccaṁti vilayamasmācca prabhavaṁtyuta।।

mahābāhō! avanē carācara ī bhūtagrāmagaḷannu sr̥ṣṭisuttāne. muṁde kālavu sannihitavādāga avanē adannu nāśagoḷisuttāne. kālavu baṁdāga punaḥ avanē adannu sr̥ṣṭisuttāne. ellavū avanalliyē layavāguttave. mattu avaniṁdalē huṭṭuttave.

12271009a naiṣa dānavatā1 śakyastapasā naiva cējyayā।
12271009c saṁprāptumiṁdriyāṇāṁ tu saṁyamēnaiva śakyatē।।

dānadiṁdāgalī, tapassiniṁdāgalī mattu yajñagaḷiṁdāgalī avanannu hoṁdalu sādhyavilla. kēvala iṁdriyasaṁyamadiṁda avanannu paḍedukoḷḷabahudu.

12271010a bāhyē cābhyaṁtarē caiva karmaṇā manasi sthitaḥ।
12271010c nirmalīkurutē buddhyā sō'mutrānaṁtyamaśnutē।।

bāhyāṁtara śubha karmagaḷiṁda manassannu sthiragoḷisi buddhiya mūlaka bāhyāṁtara śuddhiyannu māḍikoḷḷuvavanu anaṁta mōkṣavannu hoṁduttāne.

12271011a yathā hiraṇyakartā vai rūpyamagnau viśōdhayēt।
12271011c bahuśō'tiprayatnēna mahatātmakr̥tēna ha।।
12271012a tadvajjātiśatairjīvaḥ śudhyatē'lpēna karmaṇā।
12271012c yatnēna mahatā caivāpyēkajātau viśudhyatē।।

akkasāliganu beḷḷiyannu anēka bāri beṁkiyalli hāki prayatnapaṭṭu śuddhagoḷisuvaṁte jīvanu nārāru janmagaḷannu tāḷi manassannu śuddhigoḷisuttāne. ādare mahā prayatnadiṁda oṁdē janmadalli viśuddhanāgaballanu.

12271013a līlayālpaṁ yathā gātrātpramr̥jyādātmanō rajaḥ।
12271013c bahu yatnēna mahatā dōṣanirharaṇaṁ tathā।।

śarīrada mēliruva dhūḷannu alpa prayatnadiṁda hēge tānē koḍavikoḷḷabahudō hāge bahu yatnadiṁda āṁtarika mahādōṣagaḷannu hōgalāḍisikoḷḷabahudu.

12271014a yathā cālpēna mālyēna vāsitaṁ tilasarṣapam।
12271014c na muṁcati svakaṁ gaṁdhaṁ tadvatsūkṣmasya darśanam।।

svalpavē hūvugaḷiṁda vāsitavāda eḷḷeṇṇeyu tanna gaṁdhavannu hēge biṭṭukoḍuvudillavō hāge pūrvajanmānugatavāgi baṁdiruva vāsanegaḷu sulabhavāgi biṭṭuhōguvudilla. idu sūkṣmadarśanavu.

12271015a tadēva bahubhirmālyairvāsyamānaṁ punaḥ punaḥ।
12271015c vimuṁcati svakaṁ gaṁdhaṁ mālyagaṁdhē'vatiṣṭhati।।

adē eḷḷeṇṇege heccu hūvugaḷannu hāki punaḥ punaḥ suvāsitagoḷisidare ā eḷḷeṇṇeyu tanna vāsaneyannu toredu hūvina gaṁdhavannē paḍedukoḷḷuttade.

12271016a ēvaṁ jātiśatairyuktō guṇairēva prasaṁgiṣu।
12271016c buddhyā nivartatē dōṣō yatnēnābhyāsajēna vai।।

hīge nūrāru janmagaḷiṁda triguṇayuktanāgi, saṁbaṁdhagaḷannu hoṁdida jīviyu abhyāsajanya prayatnadiṁdalū mattu buddhiyiṁdalū dōṣagaḷannu nivārisikoḷḷabahudu.

12271017a karmaṇā svēna raktāni2 viraktāni ca dānava।
12271017c yathā karmaviśēṣāṁśca prāpnuvaṁti tathā śr̥ṇu।।

dānava! yāva kāraṇadiṁda karmagaḷalli āsaktarū-nirāsaktarū āguttāre mattu avugaḷa phalagaḷēnennuvudara kuritu kēḷu.

12271018a yathā ca saṁpravartaṁtē yasmiṁstiṣṭhaṁti vā vibhō।
12271018c tattē'nupūrvyā vyākhyāsyē tadihaikamanāḥ śr̥ṇu।।

vibhō! prāṇigaḷu hēge karmagaḷalli pravr̥ttavāguttave? yāva kāraṇadiṁda adē sthitiyalli avu muṁduvariyuttave? mattu yāva avastheyalli avu karmagaḷiṁda nivr̥ttagoḷḷuttave? ivellavannū anukramavāgi hēḷuttēne. ēkamanaskanāgi kēḷu.

12271019a anādinidhanaḥ śrīmān harirnārāyaṇaḥ prabhuḥ।
12271019c sa vai sr̥jati bhūtāni sthāvarāṇi carāṇi ca।।

anādinidhana śrīmān hari nārāyaṇa prabhuvu ī sthāvara-jaṁgama bhūtagaḷannu sr̥ṣṭisuttāne.

12271020a ēṣa sarvēṣu bhūtēṣu kṣaraścākṣara ēva ca।
12271020c ēkādaśavikārātmā jagatpibati raśmibhiḥ।।

ivanē sarvabhūtagaḷalliyū iruva kṣara mattu akṣara. hannoṁdu vikāragaḷannu3 hoṁdi tanna kiraṇagaḷiṁda jagattannu vyāpisiddāne.

12271021a pādau tasya mahīṁ viddhi mūrdhānaṁ divamēva ca।
12271021c bāhavastu diśō daitya śrōtramākāśamēva ca।।

bhūmiyē avana pādagaḷeṁdu tiḷi. svargavē avana netti. daitya! dikkugaḷē avana bāhugaḷu mattu ākāśavē avana kivigaḷu.

12271022a tasya tējōmayaḥ sūryō manaścaṁdramasi sthitam।
12271022c buddhirjñānagatā nityaṁ rasastvapsu pravartatē।।

tējōmaya sūryanu ivana kaṇṇugaḷu. caṁdranu avana manassinalliddāne. ivana buddhiyu nityavū jñānadallide. rasavu nīrinalli pratiṣṭhitavāgide.

12271023a bhruvōranaṁtarāstasya grahā dānavasattama।
12271023c nakṣatracakraṁ nētrābhyāṁ pādayōrbhūśca dānava।।

dānavasattama! ivana hubbugaḷa naḍuve grahagaḷive. kaṇṇugaḷiṁda nakṣatramaṁḍalavu prakaṭavāguttade. dānava! bhūmiyu ivana eraḍu pādagaḷallide.

12271024a rajastamaśca sattvaṁ ca viddhi nārāyaṇātmakam।
12271024c sō'śramāṇāṁ mukhaṁ4 tāta karmaṇastatphalaṁ viduḥ।।

ayyā! rajastamōsatvaguṇagaḷu nārāyaṇātmakaveṁdu tiḷi. avanē āśramagaḷa mukhanu mattu karmagaḷa phalaveṁdu tiḷiyabēku.

12271025a akarmaṇaḥ phalaṁ caiva sa ēva paramavyayaḥ।
12271025c caṁdāṁsi tasya rōmāṇi akṣaraṁ ca sarasvatī।।

ā parama avyayanu akarmada phalavū āgiddāne. vēdamaṁtragaḷē avana rōmakōṭigaḷu mattu praṇavavē avana vāṇiyu.

12271026a bahvāśrayō bahumukhō dharmō hr̥di samāśritaḥ।
12271026c sa brahmaparamō dharmastapaśca sadasacca saḥ।।

anēka āśramagaḷa bahumukhavāda dharmavū ivanē. hr̥dayadalli nelesiruva parabrahmanē avanu. avanē dharma, tapassu mattu kāryakāraṇanu.

12271027a śrutiśāstragrahōpētaḥ ṣōḍaśartvikkratuśca saḥ।
12271027c pitāmahaśca viṣṇuśca sō'śvinau sa puraṁdaraḥ।।

śruti, śāstra mattu sōmapātrasahitarāda hadināru r̥tvijarannoḷagoṁḍa yajñavū avanē. pitāmaha, viṣṇu, aśvinī dēvategaḷu mattu puraṁdara – ivarū avanē.

12271028a mitraśca varuṇaścaiva yamō'tha dhanadastathā।
12271028c tē pr̥thagdarśanāstasya saṁvidaṁti tathaikatām।।
12271028e ēkasya viddhi dēvasya sarvaṁ jagadidaṁ vaśē।।

mitra, varuṇa, yama, mattu dhanada ivarū avanē. ivarellarū avana pratyēka rūpagaḷē āgiruttāre. avarellarū avanobbanē eṁdu jñānigaḷu tiḷididdāre. ī sarva jagattū ā obbanē dēvana vaśadalliyideyeṁdu tiḷi.

12271029a nānābhūtasya daityēṁdra tasyaikatvaṁ vadatyayam।
12271029c jaṁtuḥ paśyati jñānēna tataḥ sattvaṁ prakāśatē।।

daityēṁdra! nānābhūtagaḷa ēkatvavu ivanē eṁdu vēdagaḷu hēḷuttave. jaṁtuvu ī jñānadiṁda nōḍidāga sattvavu prakāśisuttade.

12271030a saṁhāravikṣēpasahasrakōṭīs tiṣṭhaṁti jīvāḥ pracaraṁti cānyē।
12271030c prajāvisargasya ca pārimāṇyaṁ vāpīsahasrāṇi bahūni daitya।।

daitya! sr̥ṣṭi mattu praḷayagaḷa madhyada sahasra kōṭi varṣagaḷa paryaṁta jīvigaḷiruttave. aṣṭē samaya praḷaya mattu sr̥ṣṭiya naḍuve ide. prajāsr̥ṣṭiya ī kāla pramāṇavannu anēka sāvira sarōvaragaḷannu udāharisi eṇisuttāre5.

12271031a vāpyaḥ punaryōjanavistr̥tāstāḥ krōśaṁ ca gaṁbhīratayāvagāḍhāḥ।
12271031c āyāmataḥ paṁcaśatāśca sarvāḥ pratyēkaśō yōjanataḥ pravr̥ddhāḥ।।

pratiyoṁdu sarōvaravū oṁdu yōjana agala, oṁdu krōśa āḷa mattu ainūru yōjana udda. oṁdu sarōvaradiṁda innoṁdu sarōvarada dūra oṁdu yōjana.

12271032a vāpyā jalaṁ kṣipyati vālakōṭyā tvahnā sakr̥ccāpyatha na dvitīyam।
12271032c tāsāṁ kṣayē viddhi kr̥taṁ visargaṁ saṁhāramēkaṁ ca tathā prajānām।।

eraḍalladē oṁdē oṁdu kūdaleḷeyannu dinakomme bāri mātra sarōvaradalli addi nīrannu tegedare ella sarōvaragaḷannū battisalu eṣṭu samaya bēkāguvudō aṣṭu samaya prajāsr̥ṣṭiyiruttade. aṣṭē samaya pralayavū iruttade.

12271033a ṣaḍjīvavarṇāḥ paramaṁ pramāṇaṁ kr̥ṣṇō dhūmrō nīlamathāsya madhyam।
12271033c raktaṁ punaḥ sahyataraṁ sukhaṁ tu hāridravarṇaṁ susukhaṁ ca śuklam।।

jīvigaḷu āru baṇṇadavugaḷu ennuvudakke parama pramāṇavide: kappu, hogebaṇṇa, madhyadalli nīli, naṁtara sahisabahudāda keṁpu, tuṁbā sukhakaravāda haḷadi mattu biḷi.

12271034a paraṁ tu śuklaṁ vimalaṁ viśōkaṁ gataklamaṁ sidhyati dānavēṁdra।
12271034c gatvā tu yōniprabhavāni daitya sahasraśaḥ siddhimupaiti jīvaḥ।।

dānavēṁdra! biḷī varṇavu parama śrēṣṭhavādudu. adu malarahitavādudu, śōkarahitavādudu, āyāsa rahitavādudu mattu mōkṣasādhakavu. daitya! sahasrāru yōnigaḷalli janmatāḷida naṁtara jīvavu ī śuklavarṇada siddhiyannu paḍedukoḷḷuttade.

12271035a gatiṁ ca yāṁ darśanamāha dēvō gatvā śubhaṁ darśanamēva cāha।
12271035c gatiḥ punarvarṇakr̥tā prajānāṁ varṇastathā kālakr̥tō'surēṁdra।।

asurēṁdra! dēvategaḷu jīvigaḷa ella gatigaḷannū nōḍi mattu śubha darśanagaḷu gatigaḷa kuritu ēnannu hēḷive ennuvudannū viślēṣisi jīviya gatiyannu adara baṇṇavu nirdharisuttade mattu baṇṇavannu kālavu nirdharisuttade eṁdu aritukoṁḍaru.

12271036a śataṁ sahasrāṇi caturdaśēha parā gatirjīvaguṇasya daitya।
12271036c ārōhaṇaṁ tatkr̥tamēva viddhi sthānaṁ tathā niḥsaraṇaṁ ca tēṣām।।

daitya! oṁdu jīvavu hadinālku lakṣa huṭṭu-sāvugaḷannu anubhavisabēkāguttade mattu ī saṁkhyeyu anaṁtavādaddalla6. jīvada karmagaḷiganuguṇavāgi adu tanna gatiyalli mēlēraballadu, idda gatiyalliyē irabahudu athavā idda gatigiṁta keḷagina gatige iḷiyaballadu eṁdu tiḷi.

12271037a kr̥ṣṇasya varṇasya gatirnikr̥ṣṭā sa majjatē narakē pacyamānaḥ।
12271037c sthānaṁ tathā durgatibhistu tasya prajāvisargānsubahūnvadaṁti।।

kr̥ṣṇavarṇada gatiyu nikr̥ṣṭavādudu. ā varṇada jīvavu narakadalli muḷugi bēyisalpaḍuttade. adē sthānadalli adu anēka kalpagaḷavarege iruttade eṁdu hēḷuttāre.

12271038a śataṁ sahasrāṇi tataścaritvā prāpnōti varṇaṁ haritaṁ tu paścāt।
12271038c sa caiva tasminnivasatyanīśō yugakṣayē tamasā saṁvr̥tātmā।।

nūrāru sahasrāru varṣagaḷu ā paristhitiyalliyē iddu naṁtara adu dhūmravarṇavannu paḍedukoḷḷuttade7. oṁdu yugavu aṁtyavāguva varege adu alliyē asvataṁtravāgi, adara ātmavu tamōguṇadiṁda āvr̥tavāgi iruttade.

12271039a sa vai yadā sattvaguṇēna yuktas tamō vyapōhan ghaṭatē svabuddhyā।
12271039c sa lōhitaṁ varṇamupaiti nīlō manuṣyalōkē parivartatē ca।।

yāvāga ā jīvavu sattvaguṇayuktavāguttadeyō āga adu svabuddhiyiṁda tamassannu dūrīkarisi nīlavarṇavannu tāḷi manuṣyalōkadalli saṁcarisuttā kramēṇavāgi raktavarṇavannu tāḷuttade8.

12271040a sa tatra saṁhāravisargamēva svakarmajairbaṁdhanaiḥ kliśyamānaḥ।
12271040c tataḥ sa hāridramupaiti varṇaṁ saṁhāravikṣēpaśatē vyatītē।।

manuṣyalōkadalli adu tannadē karmaphalagaḷige baṁdhisalpaṭṭu janana-maraṇagaḷa duḥkhagaḷannu anubhavisuttade. anaṁtara adu haḷadī baṇṇavannu taḷedu9 nūrāru kalpagaḷannu kaḷeyuttade.

12271041a hāridravarṇastu prajāvisargān sahasraśastiṣṭhati saṁcaranvai।
12271041c avipramuktō nirayē ca daitya tataḥ sahasrāṇi daśāparāṇi।।

daitya! haḷadī baṇṇadalli adu sahasrāru kalpagaḷu tiruguttiruttade. ādarū adu mōkṣavannu hoṁdadē oṁdu sāvirada hattu varṣagaḷu narakavannu anubhavisabēkāguttade.

12271042a gatīḥ sahasrāṇi ca paṁca tasya catvāri saṁvartakr̥tāni caiva।
12271042c vimuktamēnaṁ nirayācca viddhi sarvēṣu cānyēṣu ca saṁbhavēṣu।।

hattoṁbattu sāvira10 karmacakragaḷa gatiya kuritū hēḷuttāre. mōkṣadiṁda mātra naraka mattu ella anya huṭṭugaḷiṁda tappisikoḷḷabahudu ennuvudannu tiḷidukō11.

12271043a sa dēvalōkē viharatyabhīkṣṇaṁ tataścyutō mānuṣatāmupaiti।
12271043c saṁhāravikṣēpaśatāni cāṣṭau martyēṣu tiṣṭhannamr̥tatvamēti।।

ā jīvavu dēvalōkadalli viharisidarū puṇyagaḷu kṣīṇisidāga adu dēvalōkadiṁda cyutihoṁdi manuṣyatvavannu paḍedukoḷḷuttade. martyalōkadalli ā jīvavu nūrāeṁṭu12 kalpagaḷa varegū huṭṭu-sāvugaḷannu anubhavisi amr̥tattvavannu paḍedukoḷḷuttade.

12271044a sō'smādatha bhraśyati kālayōgāt kr̥ṣṇē talē tiṣṭhati sarvakaṣṭē।
12271044c yathā tvayaṁ sidhyati jīvalōkas tattē'bhidhāsyāmyasurapravīra।।

asurapravīra! ādare kālayōgadiṁda alli mōkṣamārgadiṁda bhraṣṭavādare adu kr̥ṣṇavarṇavannu paḍedukoṁḍu sarvakaṣṭagaḷannū anubhavisuttade. īga nānu ninage jīvalōkavu, icchisidare, hēge mōkṣasiddhiyannu hoṁduttade ennuvudannu hēḷuttēne.

12271045a daivāni sa vyūhaśatāni sapta raktō haridrō'tha tathaiva śuklaḥ।
12271045c saṁśritya saṁdhāvati śuklamētam aṣṭāparānarcyatamānsa lōkān।।

ēḷunūru bēre bēre karmagaḷiṁda jīvavu keṁpuvarṇadiṁda haḷadi mattu śuklavarṇagaḷannu paḍedukoḷḷuttade. śuklavarṇavannu āśrayisi jīvavu eṁṭu apara lōkagaḷalli saṁcarisuttade.

12271046a aṣṭau ca ṣaṣṭiṁ ca śatāni yāni manōviruddhāni mahādyutīnām।
12271046c śuklasya varṇasya parā gatiryā trīṇyēva ruddhāni mahānubhāva।।

eṁṭu13, aravattu14 mattu nūru15 – ivu mahātējasvigaḷa manassige aḍḍiyannuṁṭumāḍuttave. mahānubhāva! śuklavarṇada turīyāvastheyu jāgr̥t-svapna-suṣupti ī mūru avasthegaḷannū nirōdhisuvudariṁda prāptavāguttade.

12271047a saṁhāravikṣēpamaniṣṭamēkaṁ catvāri cānyāni vasatyanīśaḥ।
12271047c ṣaṣṭhasya varṇasya parā gatiryā siddhā viśiṣṭasya gataklamasya।।

pāparahita siddhanige āraneya śuklavarṇada parama gatiyu siddhisadē iddarū oṁdu kalpadavarege avanu mahōlōka-janōlōka-tapōlōka-satyalōkagaḷeṁba nālku lōkagaḷalli vāsisi kalpāṁtadalli muktanāguttāne.

12271048a saptōttaraṁ tēṣu vasatyanīśaḥ saṁhāravikṣēpaśataṁ saśēṣam।
12271048c tasmādupāvr̥tya manuṣyalōkē tatō mahānmānuṣatāmupaiti।।

cennāgi yōgasādhanamāḍalu asamarthanāgiruva athavā yōgabhraṣṭanāda śuklavarṇadavanu nūru kalpagaḷa varege mēlina ēḷu16 lōkagaḷalli vāsisuttiddu naṁtara avanu uḷida karmasaṁskāragaḷoṁdige alliṁda hiṁdirugi punaḥ manuṣyalōkadalli mahāmanuṣyatvavannu paḍedukoḷḷuttāne.

12271049a tasmādupāvr̥tya tataḥ kramēṇa sō'grē sma saṁtiṣṭhati bhūtasargam।
12271049c sa saptakr̥tvaśca paraiti lōkān saṁhāravikṣēpakr̥tapravāsaḥ।।

kramēṇavāgi avanu alliṁda muṁdu-muṁdina yōnigaḷalli huṭṭuttā ella prāṇivargakkū agragaṇyanāguttāne. hīge mēlina ēḷu lōkagaḷalli prabhāvaśāliyāgi pratiyoṁdu lōkadalliyū oṁdu kalpadavarege iruttāne.

12271050a saptaiva saṁhāramupaplavāni saṁbhāvya saṁtiṣṭhati siddhalōkē।
12271050c tatō'vyayaṁ sthānamanaṁtamēti dēvasya viṣṇōratha brahmaṇaśca।
12271050e śēṣasya caivātha narasya caiva dēvasya viṣṇōḥ paramasya caiva।।

hīge ēḷu kalpagaḷalli ēḷu lōkagaḷalli nelesi naṁtara sādhyavādare avanu siddhalōkakke hōguttāne. ā avyaya anaṁta sthānavannu śiva, viṣṇu, brahma, śēṣa, nara, paramātma mattu parabrahmana sthānaveṁdu kareyuttāre.

12271051a saṁhārakālē paridagdhakāyā brahmāṇamāyāṁti sadā prajā hi।
12271051c cēṣṭātmanō dēvagaṇāśca sarvē yē brahmalōkādamarāḥ sma tē'pi।।

saṁhārakāladalli dhagdhakāyarāda avaru parabrahma paramātmanannu sēruttāre. itara dēvagaṇagaḷū brahmalōkadalli amaratvavannu paḍeyuttave.

12271052a prajāvisargaṁ tu saśēṣakālaṁ sthānāni svānyēva saraṁti jīvāḥ।
12271052c niḥśēṣāṇāṁ tatpadaṁ yāṁti cāṁtē sarvāpadā yē sadr̥śā manuṣyāḥ।।

ādare pralayada naṁtarada prajāsr̥ṣṭiya kāladalli jīvigaḷu tamma hiṁdina sthānagaḷigē hōguttave. tamma puṇyaphalagaḷu mugida naṁtara avara ā padavu konegoṁḍu punaḥ manuṣyaraṁteyē āguttave.

12271053a yē tu cyutāḥ siddhalōkāt kramēṇa tēṣāṁ gatiṁ yāṁti tathānupūrvyā।
12271053c jīvāḥ parē tadbalavēṣarūpā vidhiṁ svakaṁ yāṁti viparyayēṇa।।

siddhalōkadiṁda cyutarādavara sthānagaḷannu martyalōkadalli bala-tējassugaḷannu paḍeda itara yōgigaḷu anukramavāgi paḍedukoḷḷuttāre. phalānubhavada vyatyāsadiṁda jīvagaḷu tamma tamma adr̥ṣṭasthānagaḷannu paḍedukoḷḷuttave.

12271054a sa yāvadēvāsti saśēṣabhuktē prajāśca dēvyau ca tathaiva śuklē।
12271054c tāvattadā tēṣu17 viśuddhabhāvaḥ saṁyamya paṁcēṁdriyarūpamētat।।

viśuddhabhāvadiṁda saṁpannanāda siddhanu elliyavarege paṁcēṁdriyarūpavāda karaṇasamudāyagaḷannu saṁyamagoḷisi uḷidiruva prārabdha karmagaḷannu bhōgisuttiruttānō alliya varegū avanalli prajegaḷū18, mattu eraḍu dēviyarū19 vāsisuttiddu avana varṇavu śuklavāgiyē iruttade.

12271055a śuddhāṁ gatiṁ tāṁ paramāṁ paraiti śuddhēna nityaṁ manasā vicinvan।
12271055c tatō'vyayaṁ sthānamupaiti brahma duṣprāpamabhyēti sa śāśvataṁ vai।
12271055e ityētadākhyātamahīnasattva nārāyaṇasyēha balaṁ mayā tē।।

śuddhamanassiniṁda nityavū śuddha gatiyannu anusaṁdhānamāḍuvavanu parama gatiyannu hoṁduttāne. baḷika avanu avikāriyū, durlabhavū, mattu śāśvatavū āda brahmapadavannu hoṁdi adaralliyē nelesuttāne. mahāsattva! hīge nānu ninage nārāyaṇana balada kuritu hēḷiddēne.”

12271056 vr̥tra uvāca।
12271056a ēvaṁ gatē mē na viṣādō'sti kaścit samyakca paśyāmi vacastavaitat।
12271056c śrutvā ca tē vācamadīnasattva vikalmaṣō'smyadya tathā vipāpmā।।

vr̥tranu hēḷidanu: “adīnasattva! viṣayavē hīgiruvāga nanage svalpavū viṣādavilla. ninna mātugaḷannu cennāgi kāṇuttiddēne. ninna mātugaḷannu kēḷi kalmaṣarahitanāgiddēne. pāpagaḷannu kaḷedukoṁḍiddēne.

12271057a pravr̥ttamētadbhagavanmaharṣē mahādyutēścakramanaṁtavīryam।
12271057c viṣṇōranaṁtasya sanātanaṁ tat sthānaṁ sargā yatra sarvē pravr̥ttāḥ।
12271057e sa vai mahātmā puruṣōttamō vai tasmin jagatsarvamidaṁ pratiṣṭhitam।।

bhagavan! maharṣē! anaṁtavīrya mahādyuti viṣṇuvina ī sanātana cakravu hīgeyē tiruguttiruttade. yāvudariṁda ī ellavū huṭṭiveyō ā sthānavē avanu. ī jagattellavū ā mahātmā puruṣōttamanalli pratiṣṭhitagoṁḍide.””

12271058 bhīṣma uvāca।
12271058a ēvamuktvā sa kauṁtēya vr̥traḥ prāṇānavāsr̥jat।
12271058c yōjayitvā tathātmānaṁ paraṁ sthānamavāptavān।।

bhīṣmanu hēḷidanu: “kauṁtēya! hīge hēḷi vr̥tranu prāṇagaḷannu toredanu. ātmanannu paramātmanalli niyōjisi parama sthānavannu paḍedukoṁḍanu.”

12271059 yudhiṣṭhira uvāca।
12271059a ayaṁ sa bhagavāndēvaḥ pitāmaha janārdanaḥ।
12271059c sanatkumārō vr̥trāya yattadākhyātavān purā।।

yudhiṣṭhiranu hēḷidanu: “pitāmaha! hiṁde sanatkumāranu vr̥tranige yāra kuritu hēḷiddanō ā bhagavaṁtanu ī janārdana kr̥ṣṇanē allavē?”

12271060 bhīṣma uvāca।
12271060a mūlasthāyī sa bhagavān svēnānaṁtēna tējasā।
12271060c tatsthaḥ sr̥jati tānbhāvānnānārūpānmahātapāḥ।।

bhīṣmanu hēḷidanu: “tanna anaṁta tējassiniṁda bhagavaṁtanu mūlasthāyiyāgiruvanu. alliṁda ā mahātapasviyu nānā bhāvagaḷannu mattu nānārūpagaḷannu sr̥ṣṭisuttāne.

12271061a turīyārdhēna tasyēmaṁ viddhi kēśavamacyutam।
12271061c turīyārdhēna lōkāṁstrīnbhāvayatyēṣa buddhimān।।

ī acyuta kēśavanu avana nālkaneya oṁdu aṁśaveṁdu tiḷi. ā buddhimānanu tanna nālkaneya oṁdu bhāgadiṁda mūrulōkagaḷannū sr̥ṣṭisiddāne.

12271062a arvāk sthitastu yaḥ sthāyī kalpāṁtē parivartatē।
12271062c sa śētē bhagavānapsu yō'sāvatibalaḥ prabhuḥ।
12271062e tānvidhātā prasannātmā lōkāṁścarati śāśvatān।।

hiṁde sthāyībhūtanāgiddavanu kalpada aṁtyadalli maggulāguttāne. āga ā bhagavānanu nīrinalli pavaḍisuttāne. atibalanāda sr̥ṣṭikarta prabhuvu prasannātmanāgi śāśvatalōkagaḷalli saṁcarisuttāne.

12271063a sarvāṇyaśūnyāni karōtyanaṁtaḥ sanatkumāraḥ20 saṁcaratē ca lōkān।
12271063c sa cāniruddhaḥ sr̥jatē mahātmā tatsthaṁ jagatsarvamidaṁ vicitram।।

anaṁtanū sanātananū āda avanu samasta kāraṇagaḷigū sattā-spūrtigaḷannittu pūrṇagoḷisi lōkagaḷalli saṁcarisuttāne. yāra taḍeyū illada ā mahātmanu jagattannu sr̥ṣṭisuttāne. adbhutavāgiruva ī jagattellavū avanalliyē neleside.”

12271064 yudhiṣṭhira uvāca।
12271064a vr̥trēṇa paramārthajña dr̥ṣṭā manyē''tmanō gatiḥ।
12271064c śubhā tasmātsa sukhitō na śōcati pitāmaha।।

yudhiṣṭhiranu hēḷidanu: “paramārthajña! pitāmaha! vr̥tranu tanage śubhagatiyē dorakuvudeṁdu tiḷididdanu. ā kāraṇadiṁdalē avanu sukhiyāgiddu śōkisalilla eṁdu nanagannisuttade.

12271065a śuklaḥ śuklābhijātīyaḥ sādhyō nāvartatē'nagha।
12271065c tiryaggatēśca nirmuktō nirayācca pitāmaha।।

anagha! pitāmaha! śuklavarṇada śuddhakuladalli huṭṭida sādhakanu hiṁdirugi baruvudilla. aṁthavanu narakadiṁda mattu tiryagyōnijanmadiṁda nirmuktanāguttāne.

12271066a hāridravarṇē raktē vā vartamānastu pārthiva।
12271066c tiryagēvānupaśyēta karmabhistāmasairvr̥taḥ।।

pārthiva! haḷadi athavā keṁpubaṇṇadavaru tāmasadiṁda kūḍiruva karmagaḷannu māḍuttā tiryagyōnigaḷalliyē kaṁḍubaruttāre.

12271067a vayaṁ tu bhr̥śamāpannā raktāḥ kaṣṭamukhē'sukhē।
12271067c kāṁ gatiṁ pratipatsyāmō nīlāṁ kr̥ṣṇādhamāmatha।।

nāvu tuṁbā āpattigoḷagāgiddēve. kaṣṭa mattu asukhagaḷannē anubhavisuttiddēve. nāvu nīlavarṇada manuṣyayōniyalli janmatāḷuttēvō athavā kr̥ṣṇavarṇada adhama sthāvara yōnigaḷalli janmatāḷōttēvō tiḷiyadāgide.”

12271068 bhīṣma uvāca।
12271068a śuddhābhijanasaṁpannāḥ pāṁḍavāḥ saṁśitavratāḥ।
12271068c vihr̥tya dēvalōkēṣu punarmānuṣyamēṣyatha।।

bhīṣmanu hēḷidanu: “pāṁḍavarē! śuddhakuladalli huṭṭiruva mattu saṁśitavratarāgiruva nīvu dēvalōkagaḷalli viharisi punaḥ manuṣyatvavannu paḍedukoḷḷuttīri.

12271069a prajāvisargaṁ ca sukhēna kālē pratyētya dēvēṣu sukhāni bhuktvā।
12271069c sukhēna saṁyāsyatha siddhasaṁkhyāṁ mā vō bhayaṁ bhūdvimalāḥ stha sarvē।।

prajāsr̥ṣṭiyiruvaṣṭu kāla nīvu dēvategaḷannu sēri sukhagaḷannu bhōgisuttīri. sukhadalli nīvu siddhareṁdu eṇisalpaḍuttīri. idara kuritu nimage yāvudū bhayavilladirali. nīvellarū vimalarē āgiddīri.”

samāpti iti śrīmahābhāratē śāṁtiparvaṇi mōkṣadharmaparvaṇi vr̥tragītāsu ēkasaptatyadhikadviśatatamō'dhyāyaḥ।। idu śrīmahābhāratadalli śāṁtiparvadalli mōkṣadharmaparvadalli vr̥tragītā ennuva innūrāeppattoṁdanē adhyāyavu.

  1. jñānavatā (bhārata darśana). ↩︎

  2. svanuraktāni (bhārata darśana). ↩︎

  3. aidu jñānēṁdriyagaḷu, aidu karmēṁdriyagaḷu mattu manassu (bhārata darśana). ↩︎

  4. phalaṁ (bhārata darśana). ↩︎

  5. bēre arthavannu koḍuva anuvādavū ide: sāvirakōṭi saṁhāra-sr̥ṣṭigaḷallū kelavu jīvigaḷu (muktātmaru) vikārahoṁdadē hāgeyē iruttāre. idara asaṁkhya jīvigaḷu saṁsārakke vaśarāgi saṁcarisuttāre (vikṣēpaḥ=sr̥ṣṭige eracalpaḍuvike). prajāsr̥ṣṭiya pramāṇavu anēka sāvira bāvigaḷa nīrannu upayōgisuvaṣṭu asaṁkhyātavāgiruttade. (bhārata darśana) ↩︎

  6. aidu jñānēṁdriyagaḷu, aidu karmēṁdriyagaḷu, manassu, buddhi, citta mattu ahaṁkāra ivugaḷu hadinālku. ī pratiyoṁdaralliyū lakṣagaṭṭaḷe bhēdagaḷiruvudariṁda hadinālku lakṣa gatigaḷuṁṭāguttave. (bhārata darśana) ↩︎

  7. dhūmravarṇada jīvavu paśu-pakṣigaḷē modalāda tiryagjaṁtugaḷa yōnigaḷalli janmavannu paḍeyuttave (bhārata darśana). ↩︎

  8. kelavu anuvādagaḷu modalu raktavarṇavannu tāḷi anaṁtara nīlavarṇavannu tāḷuttave ennuvudannū sūcisuttave. udāharaṇege: It may then obtain a red complexion. However, if it is stuck with the blue, it circles around in the work of men. (Bibek Debroy) ↩︎

  9. haḷadī baṇṇadiṁda jīvavu dēvatābhāvavannu tāḷuttade (bhārata darśana). ↩︎

  10. daśēṁdriyagaḷu, paṁcaprāṇagaḷu, buddhi, manassu, citta mattu ahaṁkāra – ī hattoṁbattu bhōgasādhanagaḷu. viṣaya mattu vr̥ttibhēdagaḷiṁda ivu hattoṁbattu sāviravāguttave. (bhārata darśana) ↩︎

  11. narakavāsadalliruva jīvavu hattoṁbattu sāvira vibhinna gatigaḷannu hoṁduttade. anaṁtara jīvakke narakadiṁda muktiyu siguttade. manuṣyayōniyannu biṭṭu uḷidellavū kēvala sukha-duḥkhagaḷa bhōgayōgyajanmagaḷē āgiruttave. (bhārata darśana). ↩︎

  12. eṁṭu nūru eṁba anuvādavū ide (bhārata darśana). ↩︎

  13. prakr̥ti, mahattattva, ahaṁkāra mattu paṁcatanmātragaḷu – oṭṭu eṁṭu. (bhārata darśana) ↩︎

  14. aidu jñānēṁdriyagaḷu mattu aidu karmēṁdriyagaḷu – ī hattu sāttvika-rājasa-tāmasabhēdagaḷu mattu jāgrat-svapna-suṣuptigaḷa bhēdagaḷiṁda oṁdoṁdu iṁdriyavū āru vikāragaḷannu hoṁduvudariṁda oṭṭu aravattu bhēdagaḷāgi pariṇamisuttave. (bhārata darśana) ↩︎

  15. hiṁde hēḷida aravannu bhēdagaḷa nūrāru vr̥ttigaḷu (bhārata darśana). ↩︎

  16. bhūḥ, bhuvaḥ, svaḥ, mahaḥ, janaḥ, tapaḥ mattu satyaḥ – ivu mēlina ēḷu lōkagaḷu. ↩︎

  17. tāvattadaṁgēṣu (bhārata darśana). ↩︎

  18. iṁdriyagaḷa adhidēvategaḷu (bhārata darśana). ↩︎

  19. parāvidye mattu aparāvidye eṁba eraḍu dēviyaru (bhārata darśana) ↩︎

  20. sanātanaḥ (bhārata darśana). ↩︎