258: चिरकारुपाख्यानः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

शांति पर्व

मोक्षधर्म पर्व

अध्याय 258

सार

महर्षि गौतम मत्तु अवन मग चिरकारिय उपाख्यान (1-75)

12258001 युधिष्ठिर उवाच।
12258001a कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा।
12258001c सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः।।

युधिष्ठिरनु हेळिदनु: “सर्वथा दुर्गम परिस्थितियल्लि माडबेकादुदन्नु हेगॆ माडबेकु? हिंदॆ मुंदॆ नोडदे औचित्यवन्नु परीक्षिसहोगदॆ माडबेके अथवा युक्तायुक्ततॆयन्नु विवेचिसि सावकाशवागि कार्य माडबेके? नीने नमगॆ परम गुरुवु.”

12258002 भीष्म उवाच।
12258002a अत्राप्युदाहरंतीममितिहासं पुरातनम्।
12258002c चिरकारेस्तु यत्पूर्वं वृत्तमांगिरसे कुले।।

भीष्मनु हेळिदनु: “इदक्कॆ संबंधिसिदंतॆ हिंदॆ आंगिरस कुलदल्लि हुट्टिद चिरकारियु हेगॆ नडॆदुकॊंडनु ऎंब पुरातन इतिहासवन्नु उदाहरिसुत्तारॆ.

12258003a चिरकारिक भद्रं ते भद्रं ते चिरकारिक।
12258003c चिरकारी हि मेधावी नापराध्यति कर्मसु।।

अवन कार्यविधानवन्नु नोडि अवन तंदॆये अवनन्नु हीगॆ प्रशंसिसिद्दनु: “चिरकारी! निनगॆ मंगळवागलि! चिरकारी! निनगॆ शुभवागलि! चिरकारियु मेधावियु मत्तु अवनु कर्मगळल्लि ऎंदू तप्पन्नु माडुवुदिल्ल!”

12258004a चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः।
12258004c चिरं हि सर्वकार्याणि समेक्षावान् प्रपद्यते।।

महाप्राज्ञ चिरकारियु गौतमन मगनागिद्दनु. अवनु ऎल्ल कार्यगळन्नू अवुगळिंदुंटागुव परिणामगळ सहित चॆन्नागि विमर्शिसिद नंतरवे निधानवागि युक्तकार्यगळन्नु माडुत्तिद्दनु.

12258005a चिरं संचिंतयन्नर्थांश्चिरं जाग्रच्चिरं स्वपन्।
12258005c चिरकार्याभिसंपत्तेश्चिरकारी तथोच्यते।।

अवनु यावुदे विषयदल्लागली बहळ काल विचार माडुत्तिद्दनु. बहळ समयदवरॆगू ऎच्चरवागिये इरुत्तिद्दनु. मलगिदनॆंदरॆ बहळ हॊत्तिनवरॆगू निद्रिसुत्तिद्दनु. बहळ सावकाशवागि अवनु ऎल्ल कॆलसगळन्नू पूरैसुत्तिद्दनु. इदरिंदागि अवनन्नु ऎल्लरू “चिरकारि” ऎंदु करॆयुत्तिद्दरु.

12258006a अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते।
12258006c बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना।।

दीर्घदर्शिगळल्लद अल्पबुद्धिय जनरु अवनन्नु मंदस्वभावदवनॆंदू, दुर्बुद्धियवनॆंदू करॆयुत्तिद्दरु.

12258007a व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान्।
12258007c पित्रोक्तः कुपितेनाथ जहीमां जननीमिति।।

ऒम्मॆ तन्न पत्नियु माडिद व्यभिचारदिंद कुपितनाद गौतमनु तन्न इतर मक्कळन्नु बिट्टु चिरकारिगॆ “निन्न जननियन्नु संहरिसु!” ऎंदु आज्ञापिसिदनु.

12258008a स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः।
12258008c विमृश्य चिरकारित्वाच्चिंतयामास वै चिरम्।।

स्वभावतः निधानियागिद्द चिरकारिकनु बहळ हॊत्तिन नंतर हागॆये आगलि ऎंदनु. तंदॆय आज्ञॆयन्नु विमर्शिसि बहळ समयदवरॆगॆ चिरकारियु चिंतिसतॊडगिदनु:

12258009a पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम्।
12258009c कथं धर्मच्चले नास्मिन्निमज्जेयमसाधुवत्।।

“तंदॆय आज्ञॆयन्नु हेगॆ पालिसलि? तायियन्नु हेगॆ कॊल्लदे इरलि? कॆट्टवनंतॆ ई धर्मसंकटदल्लि मुळुगिहोगिरुव नानु हेगॆ मेलेळबहुदु?

12258010a पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम्।
12258010c अस्वतंत्रं च पुत्रत्वं किं नु मां नात्र पीडयेत्।।

तंदॆय आज्ञॆयन्नु पालिसुवुदु परम धर्मवु. तायियन्नु रक्षिसुवुदु स्वधर्मवु. पुत्रत्ववु स्वतंत्रवादुदल्ल. ईग नानु ननगॆ अधर्मदिंद पीडॆयागदंतॆ एनु माडबहुदु?

12258011a स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्।
12258011c पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात्।।

स्त्रीयन्नु अदरल्लू तायियन्नु कॊंदु यारु ताने सुखियागिरबल्लनु? हागॆये तंदॆय आज्ञॆयन्नु परिपालिसदे इरुव यारु ताने समाजदल्लि गौरववन्नु पडॆदुकॊळ्ळबल्लनु?

12258012a अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम्।
12258012c युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम्।।

तंदॆय आज्ञॆयन्नु तिरस्करिसदिरुवुदु युक्तवादुदु. मातृरक्षणॆयन्नु माडबेकु. इवॆरडू युक्तवागिरुवाग इवॆरडन्नू उल्लंघिसदिरलु हेगॆ साध्य?

12258013a पिता ह्यात्मानमाधत्ते जायायां जज्ञियामिति।
12258013c शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च।।

तंदॆयादवनु तन्न शील, सदाचार, कुल मत्तु गोत्रगळन्नु रक्षिसुव सलुवागिये तन्न पत्निय गर्भदल्लि तन्नन्ने रेतस्सिन रूपदल्लि निक्षेपिसुत्तानॆ मत्तु पुत्ररूपदल्लि हॊरबरुत्तानॆ.

12258014a सोऽहमात्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः।
12258014c विज्ञानं मे कथं न स्याद्बुबुधे चात्मसंभवम्।।

हीगॆ नानु तायियिंदलू मत्तु तंदॆयिंदलू पुत्ररूपदल्लि जन्मताळिद्देनॆ. नन्न हुट्टिगॆ तायि-तंदॆगळिब्बरू कारणरॆंदु तिळिदुकॊंडिद्देनॆ. आदरू तंदॆय आज्ञॆयन्नु अनादरणॆमाडदंतह मत्तु तायियन्नु रक्षिसुवंतह विशेषज्ञानवु इन्नू ननगेकॆ उंटागिल्ल?

12258015a जातकर्मणि यत् प्राह पिता यच्चोपकर्मणि।
12258015c पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये।।

जातकर्मद समयदल्लि “आत्मा वै पुत्रनामासि” ऎंदु हेळुवुदू मत्तु उपनयनद समयदल्लि “आचार्यदेवो भव। आपोशान। कर्म कुरु” ऎंदु मुंतागि आज्ञॆमाडुवुदू – इवुगळु तंदॆये अत्यधिकनादवनॆंब निश्चयवन्नु साकष्टु दृढीकरिसुत्तवॆ.

12258016a गुरुरग्र्यः परो धर्मः पोषणाध्ययनाद्धितः।
12258016c पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः।।

तंदॆयु भरण-पोषणादिगळन्नु माडुवुदरिंदलू ऒळ्ळॆय शिक्षणवन्नु कॊडिसुवुदरिंदलू पुत्रनिगॆ प्रधान गुरुवे आगुत्तानॆ. अवनु धर्मद साक्षात् स्वरूपने हौदु. तंदॆयु हेळिद्दुदु धर्मवे आगुत्तदॆ. वेदगळल्लियू इदु निश्चितवागिदॆ.

12258017a प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता।
12258017c शरीरादीनि देयानि पिता त्वेकः प्रयच्चति।।

तंदॆगॆ मगनु प्रीतिस्वरूपनागिरुत्तानॆ. पुत्रनिगॆ तंदॆयु सर्वस्ववागिरुत्तानॆ. तंदॆयादवनु मात्र मगनिगॆ शरीरवे मॊदलाद कॊडबहुदादवुगळॆल्लवन्नू कॊडुत्तानॆ.

12258018a तस्मात्पितुर्वचः कार्यं न विचार्यं कथं चन।
12258018c पातकान्यपि पूयंते पितुर्वचनकारिणः।।

आदुदरिंद तंदॆय मातन्नु नडॆसिकॊडले बेकु. अदरल्लि एनू विचारमाडबारदु. तंदॆय मातन्नु माडिकॊट्टवरु पातकरागिद्दरू पावनरागुत्तारॆ.

12258019a भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने।
12258019c भर्त्रा चैव समायोगे सीमंतोन्नयने तथा।।

भोग, भाग्य, प्रसवन, सर्वलोकनिदर्शन, गर्भाधान-पुंसवन-सीमंतोन्नयनवे मॊदलाद संस्कारगळल्लियू तंदॆये प्रभुवागुत्तानॆ.

12258020a पिता स्वर्गः पिता धर्मः पिता परमकं तपः।
12258020c पितरि प्रीतिमापन्ने सर्वाः प्रीयंति देवताः।।

तंदॆये स्वर्ग. तंदॆये धर्म. तंदॆये परम तपस्सु. तंदॆयु प्रीतनादरॆ समस्त देवतॆगळू प्रीतरागुत्तारॆ.

12258021a आशिषस्ता भजंत्येनं पुरुषं प्राह याः पिता1
12258021c निष्कृतिः सर्वपापानां पिता यदभिनंदति।।

पुरुषन पितनु हेळिद ऎल्लवू अवनिगॆ आशीर्वादवागुत्तदॆ. तंदॆयु अभिनंदिसिदरॆ अवनु माडिद सर्वपापगळू एनू माडलारवु.

12258022a मुच्यते बंधनात्पुष्पं फलं वृंतात्2 प्रमुच्यते।
12258022c क्लिश्यन्नपि सुतस्नेहैः पिता स्नेहं न मुंचति।।

हूवु तॊट्टिनिंद कळचि कॆळगॆ बीळुत्तदॆ. हण्णु बळ्ळियिंद बीळुत्तदॆ. आदरॆ यावुदे कष्टसमयदल्लियू तंदॆयु सुतनन्नु तन्न स्नेहदिंद बिडुवुदिल्ल.

12258023a एतद्विचिंतितं तावत्पुत्रस्य पितृगौरवम्।
12258023c पिता ह्यल्पतरं स्थानं चिंतयिष्यामि मातरम्।।

हीगॆ नानु पुत्रनिगॆ तंदॆय मेलॆ इरबेकागिरुव गौरवद कुरितु योचिसिद्दायितु. तंदॆय स्थानवु चिक्कदेनल्ल. ईग तायिय कुरितु विचार माडुत्तेनॆ.

12258024a यो ह्ययं मयि संघातो मर्त्यत्वे पांचभौतिकः।
12258024c अस्य मे जननी हेतुः पावकस्य यथारणिः।
12258024e माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः।।

आरणियु अग्नियन्नु हुट्टिसलु हेगॆ कारणवो हागॆ ननगॆ ई पांचभौतिक मर्त्यत्ववन्नु नीडिरुव आ संघातदल्लि नन्न जननियू कारणवागिद्दाळॆ. तायियु मनुष्यरिगॆ शरीररूपद अग्नियन्नु प्रकटगॊळिसुव आरणिये आगिद्दाळॆ.

.312258025a न च शोचति नाप्येनं स्थाविर्यमपकर्षति।
12258025c श्रिया हीनोऽपि यो गेहे अंबेति प्रतिपद्यते।।

तायियिरुववरॆगॆ अवनु शोकपडबेकागिल्ल. अल्लियवरॆगॆ अवनन्नु वृद्धाप्यवू आक्रमिसुवुदिल्ल. अम्मा ऎंदु मनॆयॊळगॆ प्रवेशिसुववनु निर्धननागिद्दरू संपत्तु इद्दवनंतॆ.

12258026a पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः।
12258026c अपि वर्षशतस्यांते स द्विहायनवच्चरेत्।।

पुत्र-पौत्ररिंद कूडिद्दरू मत्तु नूरु वर्षगळवनागिद्दरू तायिय बळि कुळिताग अवनु ऎरडु वर्षद मगुविनंतॆये वर्तिसुत्तानॆ.

12258027a समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा।
12258027c रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः।।

मगनु समर्थनागिरलि अथवा असमर्थनागिरलि, कृशनागिरलि अथवा बलिष्ठनागिरलि तायियु याव विधद तारतम्यवन्नू तोरदे रक्षिसुत्ताळॆ. बेरॆ यारू ई रीति इरुवुदिल्ल.

12258028a तदा स वृद्धो भवति यदा भवति दुःखितः।
12258028c तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते।।

मनुष्यनु यावाग तायियिंद वियोगवन्नु हॊंदुवनो आग अवनु वृद्धनागुत्तानॆ. दुःखितनागुत्तानॆ. आग अवनिगॆ जगत्तॆल्लवू शून्यवागि काणुत्तदॆ.

12258029a नास्ति मातृसमा चाया नास्ति मातृसमा गतिः।
12258029c नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा4।।

तायियंथह नॆरळु इल्ल. तायियंथह गतियु इल्ल. तायियंथह त्राणविल्ल. तायियंथह प्रियवादुदु इल्ल.

12258030a कुक्षिसंधारणाद्धात्री जननाज्जननी स्मृता।
12258030c अंगानां वर्धनादंबा वीरसूत्वेन वीरसूः।।

हॊट्टॆयल्लि धारणॆमाडुवुदरिंद अवळु धात्री. जनननीडुवुदरिंद अवळन्नु जननियॆंदु करॆयुत्तारॆ. अंगांगगळन्नु वर्धिसुवुदरिंद अवळु अंबा मत्तु वीरसंतानवन्नु पडॆयुवुदरिंद अवळु वीरसू.

12258031a शिशोः शुश्रूषणाच्चुश्रूर्माता देहमनंतरम्।
12258031c चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः।।

शिशुविन शुश्रूषणॆ माडुवुदरिंद तायिगॆ शुश्रू ऎंब हॆसरू बंदिदॆ. अवळु मगुविन मत्तॊंदु शरीरवष्टॆ. चेतनावान् नरनु तन्न तायियन्नॆंदिगू कॊल्ललारनु.

12258032a दंपत्योः प्राणसंश्लेषे योऽभिसंधिः कृतः किल।
12258032c तं माता वा पिता वेद भूतार्थो मातरि स्थितः।।

दंपतिगळु कूडुव कालदल्लि याव रीतिय संतानवु हुट्टबेकॆंब अभिलाषॆगळु माता-पित इब्बरल्लि इद्दरू ई अभिलाषॆगळु तायिय हृदयदल्लि विशेषवागिरुत्तवॆ.

12258033a माता जानाति यद्गोत्रं माता जानाति यस्य सः।
12258033c मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः।।

तायियु हुट्टुववनु यार मगनु मत्तु याव गोत्रदवनु ऎंदु तिळिदिरुत्ताळॆ. ऒंभत्तु तिंगळु आ मगुवन्नु हॊट्टॆयल्लि बॆळॆसिदुदरिंद अवळिगॆ मगुविन मेलॆ प्रीति-स्नेहगळु हॆच्चागिद्दरू मगनु तंदॆगॆ सेरुत्तानॆ.

12258034a पाणिबंधं स्वयं कृत्वा सहधर्ममुपेत्य च।
12258034c यदि याप्यंति पुरुषाः स्त्रियो नार्हंति याप्यताम्5।।

स्वयं पाणिग्रहण माडि सहधर्मियॆंदु वचनवन्नित्त पुरुषनु ऒंदु वेळॆ केळुमट्टक्किळिदरू स्त्रीयन्नु कीळागि काणबारदु.

12258035a भरणाद्धि स्त्रियो भर्ता पात्याच्चैव स्त्रियाः पतिः।
12258035c गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः।।

स्त्रीय भरण-पोषणगळन्नु माडुवुदरिंद पुरुषनु भर्तनॆनिसिकॊळ्ळुत्तानॆ. स्त्रीयन्नु पालनॆमाडुवुदरिंद पतियॆंदु ऎनिसिकॊळ्ळुत्तानॆ. ई ऎरडू गुणगळु इल्लदिद्द पतियु भर्तनू आगुवुदिल्ल पतियू आगुवुदिल्ल.

12258036a एवं स्त्री नापराध्नोति नर एवापराध्यति।
12258036c व्युच्चरंश्च महादोषं नर एवापराध्यति।।

हीगॆ स्त्रीयु अपराधियागुवुदिल्ल. पुरुषने अपराधवन्नॆसगुत्तानॆ. व्यभिचारवॆंब महादोषवन्नु पुरुषने माडुत्तानॆ.

12258037a स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम्।
12258037c तस्यात्मना तु सदृशमात्मानं परमं ददौ।
612258037e सर्वकार्यापराध्यत्वान्नापराध्यंति चांगनाः।।

स्त्रीगॆ पतिये श्रेष्ठनु. परम दैवतवॆंदु हेळुत्तारॆ. तन्न पतिय समान शरीरवन्नु धरिसि बंदिद्द इंद्रनन्नु नोडि तन्न श्रेष्ठ शरीरवन्नु कॊट्टळु. सर्वकार्यगळल्लि स्त्रीयरिगॆ श्रेष्ठतॆये इल्लदिरुवुदरिंद अंगनॆयरु अपराध माडुवुदे इल्ल.

12258038a यश्चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये।
12258038c तस्य स्मारयतो व्यक्तमधर्मो नात्र संशयः।।

मैथुन तृप्तिगॆ स्त्रीयु केळदिद्दरू अवळन्नु प्रचोदिसुव पुरुषनिगे अदरल्लि पापद संघटनॆयागुत्तदॆ. इदरल्लि संशयवे इल्ल.

12258039a यावन्नारीं मातरं च गौरवे चाधिके स्थिताम्।
12258039c अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः।।

हीगॆ तंदॆगिंतलू अधिक स्थानदल्लिरुव तायि नारियु अवध्यळु ऎंदु अज्ञानि पशुगळू तिळिदुकॊंडिरुत्तवॆ.

12258040a देवतानां समावायमेकस्थं पितरं विदुः।
12258040c मर्त्यानां देवतानां च स्नेहादभ्येति मातरम्।।

तंदॆयिरुवल्लि देवतॆगळु एकत्र सेरिरुवरॆंदु हेळुत्तारॆ. आदरॆ तायिय स्नेहविरुवल्लि मर्त्यरु मत्तु देवतॆगळु इब्बरू सेरिरुत्तारॆ7.”

12258041a एवं विमृशतस्तस्य चिरकारितया बहु।
12258041c दीर्घः कालो व्यतिक्रांतस्ततस्तस्यागमत्पिता।।

हीगॆ चिरकारियु बहळवागि विमर्शिसि दीर्घकालवु कळॆदुहोगलु अवन तंदॆयु हिंदिरुगिदनु.

12258042a मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः।
12258042c विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम्।।

मेधातिथि महाप्राज्ञ गौतमनादरो तपस्सिनल्लि निरतनागि अष्टॊंदु कालवू तन्न पत्निय व्यभिचार्यवन्नु विमर्शिसिद्दनु.

12258043a सोऽब्रवीद्दुःखसंतप्तो भृशमश्रूणि वर्तयन्।
12258043c श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः।।

दुःखसंतप्तनागिद्द गौतमनु कण्णीरुसुरिसुत्ता वेदाध्ययन मत्तु धैर्यद प्रभावदिंद हीगॆ हेळिदनु:

12258044a आश्रमं मम संप्राप्तस्त्रिलोकेशः पुरंदरः।
12258044c अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः।।

“त्रिलोकेश पुरंदरनु ब्राह्मण रूपवन्नु धरिसि अतिथिव्रतवन्नु आश्रयिसि नन्न आश्रमक्कॆ बंदनु.

12258045a समया सांत्वितो वाग्भिः स्वागतेनाभिपूजितः।
12258045c अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः।।

नानु अवनन्नु सांत्वन मातुगळिंद स्वागतिसि पूजिसिदॆनु. यथान्यायवागि अर्घ्य-पाद्यगळन्नू अवनिगॆ नीडिदॆनु.

12258046a परवत्यस्मि चाप्युक्तः प्रणयिष्ये नयेन च8
12258046c अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः।।

प्रीतियिंद मत्तु नयदिंद नानु निन्न अधीनदल्लिद्देनॆ ऎंदू अवनिगॆ हेळिदॆ. आदरू अल्लि अकुशल घटनॆयु नडॆदुहोयितु. इदरल्लि नन्न पत्निय अपराधवेनू इल्ल.

12258047a एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः।
12258047c अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति।।

इदरल्लि नन्न पत्नियागली, नानागली अथवा त्रिदशेश्वरनागली अपराधिगळल्ल. प्रमाददिंद अधर्मवन्नॆसगलु मगनिगॆ आज्ञॆमाडिदुदे अपराधवागिदॆ.

12258048a ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः।
12258048c ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे।।

ऊर्ध्वरेतसरु इदन्नु ईर्ष्यॆयिंद हुट्टिद व्यसनवॆन्नुत्तारॆ. ईर्ष्यॆयिंदले नानु पापसागरदल्लि ऎसॆयल्पट्टु मुळुगिहोदॆनु.

12258049a हत्वा साध्वीं च नारीं च व्यसनित्वाच्च शासिताम्9
12258049c भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति।।

भरण-पोषण माडबेकादुदरिंद भार्यॆयागिरुव, मनॆयल्लिये वासिसबेकागिद्द आ साध्वी नारियन्नु कॊंद नन्नन्नु यारु ताने पारुमाडुत्तारॆ?

12258050a अंतरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः।
12258050c यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात्।।

उदारधी चिरकारिगॆ नानु अवन तायियन्नु कॊल्लुवंतॆ आज्ञॆयन्नित्तॆद्दॆनु. ऒंदु वेळॆ इंदु चिरकारियु ई विषयदल्लि विळंबमाडिद्दुदे आदरॆ नानु ई पातकदिंद मुक्तनादेनु!

12258051a चिरकारिक भद्रं ते भद्रं ते चिरकारिक।
12258051c यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः।।

चिरकारिक! निनगॆ मंगळवागलि! चिरकारिक! निनगॆ मंगळवागलि! ऒंदु वेळॆ इंदु नीनु नन्न आज्ञॆयन्नु पालिसुवुदरल्लि विळंब माडिद्दे आदरॆ नीनु चिरकारियॆंदे आगुवॆ!

12258052a त्राहि मां मातरं चैव तपो यच्चार्जितं मया।
12258052c आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः।।

नन्नन्नु, निन्न तायियन्नु मत्तु नानु गळिसिद्द तपस्सन्नु, हागू निन्नन्नू पापदिंद रक्षिसि इंदु नीनु चिरकारिकनागु!

12258053a सहजं चिरकारित्वं चिरप्राज्ञतया10 तव।
12258053c सफलं तत्तवाद्यास्तु भवाद्य चिरकारिकः।।

दीर्घप्रज्ञॆयिरुव निनगॆ चिरकारित्ववु सहजवे आगिदॆ. इंदु अदु सफलवागुवंतॆ माडि चिरकारिकनागु.

12258054a चिरमाशंसितो मात्रा चिरं गर्भेण धारितः।
12258054c सफलं चिरकारित्वं कुरु त्वं चिरकारिक।।

निन्नंतह मगनन्नु पडॆयबेकॆंदु निन्न तायियु बहुकाल आशॆयन्निट्टुकॊंडिद्दळु मत्तु बहुकाल निन्नन्नु गर्भदल्लि धरिसिद्दळु. चिरकारिक! निन्न चिरकारित्ववन्नु सफलगॊळिसु.

12258055a चिरायते च संतापाच्चिरं स्वपिति वारितः।
12258055c आवयोश्चिरसंतापादवेक्ष्य चिरकारिक।।

संतापवे सन्निहितवागिद्दरू नीनु विळंबिसि कार्यमाडुवुदन्नु बिडुववनल्ल. बेडवॆंदरू बहळ हॊत्तिनवरॆगू मलगिकॊंडिरुववनु. नमगॆ प्राप्तवागुव चिरकालद संतापवन्नु गमनिसियादरू इंदु इवनु तन्न कॆलसदल्लि विळंबमाडिरलि!”

12258056a एवं स दुःखितो राजन् महर्षिर्गौतमस्तदा।
12258056c चिरकारिं ददर्शाथ पुत्रं स्थितमथांतिके।।

राजन्! हीगॆ दुःखितनाद महर्षि गौतमनु हत्तिरदल्लिये निंतिद्द पुत्र चिरकारियन्नु नोडिदनु.

12258057a चिरकारी तु पितरं दृष्ट्वा परमदुःखितः।
12258057c शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे।।

चिरकारियादरो तंदॆयन्नु नोडि परम दुःखितनागि शस्त्रवन्नु बिसुटु शिरबागि तंदॆयन्नु प्रसन्नगॊळिसलु तॊडगिदनु.

12258058a गौतमस्तु सुतं दृष्ट्वा शिरसा पतितं भुवि।
12258058c पत्नीं चैव निराकारां परामभ्यगमन्मुदम्।।

गौतमनादरो भूमिय मेलॆ शिरसा बिद्दिद्द मगनन्नु मत्तु निराकारळागिद्द पत्नियन्नू नोडि परम मुदितनादनु.

12258059a न हि सा तेन संभेदं पत्नी नीता महात्मना।
12258059c विजने चाश्रमस्थेन पुत्रश्चापि समाहितः।।

आ विजन आश्रमदल्लिद्द महात्म गौतमनु पत्नियन्नू मत्तु समाहितनागिद्द पुत्रनन्नू पुनः यावागलू बिट्टु होगलिल्ल.

12258060a हन्यात्त्वनपवादेन शस्त्रपाणौ सुते स्थिते।
12258060c विनीतं प्रश्नयित्वा च व्यवस्येदात्मकर्मसु।।

अपवाददिंद कॊल्ललु शस्त्रवन्नु हिडिदु मगनु विनीतनागि तंदॆय आज्ञॆयन्ने प्रश्निसुत्ता बहळहॊत्तिन वरॆगॆ हागॆये निंतिद्दनु.

12258061a बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम्।
12258061c शस्त्रग्रहणचापल्यं संवृणोति भयादिति।।

तंदॆय चरणगळल्लि बिद्दिद्द मगनन्नु नोडि गौतमनु “भयदिंदागि इवनु शस्त्रग्रहणमाडिदुदन्नु मरॆमाचुत्तिद्दानॆ” ऎंदु भाविसिदनु.

12258062a ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि।
12258062c चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः।।

अनंतर तंदॆ गौतमनु मगनन्नु बहळ हॊत्तिनवरॆगू प्रशंसिसि, बहळ हॊत्तिनवरॆगू अवन नॆत्तियन्नु आघ्राणिसि, बहळ हॊत्तिनवरॆगू ऎरडू तोळुगळिंद अवनन्नु आलंगिसि “बहळ कालदवरॆगू जीविसिरु” ऎंदु आशीर्वदिसिदनु कूड.

12258063a एवं स गौतमः पुत्रं प्रीतिहर्षसमन्वितः।
12258063c अभिनंद्य महाप्राज्ञ इदं वचनमब्रवीत्।।

महाप्राज्ञ! ई रीति प्रीतिहर्षसमन्वितनाद गौतमनु मगनन्नु अभिनंदिसि ई मातन्नाडिदनु:

12258064a चिरकारिक भद्रं ते चिरकारी चिरं भव।
12258064c चिरायमाणे त्वयि च चिरमस्मि सुदुःखितः11।।

“चिरकारिक! निनगॆ मंगळवागलि! चिरकाल चिरकारियागिये इरु. विळंब माडदे इद्दिद्दरॆ नानु बहळ काल दुःखितनागिरुत्तिद्दॆ.”

12258065a गाथाश्चाप्यब्रवीद्विद्वान् गौतमो मुनिसत्तमः।
12258065c चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात्।।

मुनिसत्तम विद्वान् गौतमनु धीर चिरकारिगळ गुण-उद्देशगळन्नु आश्रयिसिद ई गाथॆयन्नू हाडिदनु:

12258066a चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत्।
12258066c चिरेण हि कृतं मित्रं चिरं धारणमर्हति।।

“बहळ कालदवरॆगू योचिसि मैत्रियन्नु बॆळॆसबेकु. बहळ कालदवरॆगू मैत्रियन्नु बिडबारदु. बिडबेकागि बंदरू बहळ कालदवरॆगॆ योचिसि नंतरवे मैत्रियन्नु बिडबेकु. बहळकाल योचिसि माडिकॊंड मित्रनन्नु बहळकालदवरॆगॆ इरिसिकॊळ्ळबेकु.

12258067a रागे दर्पे च माने च द्रोहे पापे च कर्मणि।
12258067c अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते।।

राग, दर्प, अभिमान, द्रोह, पापकर्म मत्तु अप्रिय कार्य – इवुगळल्लि विळंबमाडुववनु प्रशंसॆगॆ पात्रनागुत्तानॆ.

12258068a बंधूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च।
12258068c अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते।।

बंधुगळु, गॆळॆयरु, सेवकरु मत्तु स्त्रीयरु – इवर अव्यक्त अपराधगळल्लि निर्णयवन्नु तॆगॆदुकॊळ्ळबेकागि बंदाग बहळ काल योचिसि कार्यमाडुव चिरकारियु प्रशंसॆगॆ पात्रनागुत्तानॆ.”

12258069a एवं स गौतमस्तस्य प्रीतः पुत्रस्य भारत।
12258069c कर्मणा तेन कौरव्य चिरकारितया तया।।

भारत! कौरव्य! हीगॆ गौतमनु विळंबिसि कार्यमाडुव तन्न मगन कर्मगळिंद प्रीतनादनु.

12258070a एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः।
12258070c चिरेण निश्चयं कृत्वा चिरं न परितप्यते।।

हीगॆ सर्व कार्यगळल्लियू विमर्शॆमाडिये कार्यमाडबेकु. निधानवागि निश्चयमाडिदवनु बहळ कालदवरॆगॆ परितपिसुवुदिल्ल.

12258071a चिरं धारयते रोषं चिरं कर्म नियच्चति।
12258071c पश्चात्तापकरं कर्म न किं चिदुपपद्यते।।

बहळ कालदवरॆगॆ रोषवन्नु सहिसिकॊळ्ळुव मत्तु रोषसंबंधद कर्मवन्नु बहळ कालदवरॆगू तडॆदु निल्लिसिरुववनु माडुव यावुदे कर्मवू पश्चात्तापकरवागुवुदिल्ल.

12258072a चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत्।
12258072c चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम्।।

बहळ कालद वरॆगू वृद्धर सेवॆयन्नु माडुत्तिरबेकु. चिरकालदवरॆगू अवरन्नु पूजिसि, अवर धर्मवन्नु उपासिसबेकु मत्तु अनुसरिसबेकु.

12258073a चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च।
12258073c चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम्।।

बहळ कालदवरॆगॆ विद्वांसर जॊतॆयल्लिये इरुत्ता शिष्यरन्नु सेविसुत्ता दीर्घकाल मनस्सन्नु निग्रहिसिकॊंडिरुववनु बहळ कालदवरॆगॆ तिरस्करणीयनागिरुवुदिल्ल.

12258074a ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम्।
12258074c चिरं पृच्चेच्चिरं ब्रूयाच्चिरं न परिभूयते।।

धर्मक्कॆ संबंधिसिद मातुगळन्नु हेळुववनु धर्मसंबंध प्रश्नॆगळन्नु केळिदाग बहळ काल योचिसिये उत्तरिसबेकु. इदरिंद उपदेश नीडुववनागली अथवा प्रश्नॆमाडिदवनागली बहुकालदवरॆगॆ पश्चात्ताप पडुवुदिल्ल.

12258075a उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः।
12258075c समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा।।

आ सुमहातपस्वी विप्र गौतमनु अनेक वर्षगळु अदे आश्रमदल्लिद्दुकॊंडु पुत्रनॊंदिगॆ स्वर्गक्कॆ होदनु.”

समाप्ति

इति श्रीमहाभारते शांति पर्वणि मोक्षधर्म पर्वणि चिरकारुपाख्याने अष्टपंचाशदधिकद्विशततमोऽध्यायः।।
इदु श्रीमहाभारतदल्लि शांति पर्वदल्लि मोक्षधर्म पर्वदल्लि चिरकारुपाख्यान ऎन्नुव इन्नूराऐवत्तॆंटने अध्यायवु.


  1. परुषं प्राह यत्पिता। (भारत दर्शन). ↩︎

  2. वृक्षात् (भारत दर्शन). ↩︎

  3. भारतदर्शनदल्लि इदक्कॆ मॊदलु ई ऒंदु श्लोकार्धविदॆ: मातृलाभे सनाथत्वमनाथत्वं विपर्यये। ↩︎

  4. प्रिया (भारत दर्शन). ↩︎

  5. यदा यास्यंति पुरुषाः स्त्रियो नार्हंति वाच्यताम्। (भारत दर्शन). ↩︎

  6. इदक्कॆ मॊदलु भारत दर्शनदल्लि नापराधोऽस्ति नारीणां नर एवापराध्यति। ऎंब श्लोकार्धविदॆ. ↩︎

  7. ई श्लोकद भावार्थवन्नु व्याख्यानकाररु हीगॆ कॊडुत्तारॆ: पितृ तोषणेन स्वर्गप्राप्तिः। माता तु अदृष्टद्वारा लोकद्वयप्रदा।। अर्थात् पितृ शुश्रूषॆयिंद स्वर्गप्राप्तियागुत्तदॆ. तायियादरो अदृष्टद मूलक इह मत्तु परलोकगळल्लि सुखवन्नुंटुमाडुत्ताळॆ. ↩︎

  8. प्रणयिष्यति तेन च। (भारत दर्शन). ↩︎

  9. वासिताम्। (भारत दर्शन). ↩︎

  10. अतिप्रज्ञतया (भारत दर्शन). ↩︎

  11. चिराय यदि ते सौम्य चिरमस्मि न दुःखितः। (भारत दर्शन). ↩︎