252: dharmapramaṇyākṣepaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

śāṃti parva

mokṣadharma parva

adhyāya 252

sāra

yudhiṣṭhiranu dharmada kuritāda saṃdehagal̤annu hel̤ikòl̤l̤uvudu (1-20).

12252001 yudhiṣṭhira uvāca|
12252001a sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam|
12252001c pratibhā tvasti me kā cittāṃ brūyāmanumānataḥ||

yudhiṣṭhiranu hel̤idanu: “sūkṣmavāda dharmalakṣaṇavannu nīnu cènnāgiye upadeśisiruvè. ādarè nanna cittakkè innū kèlavu viṣayagal̤u hòl̤èyuttivè. anumānadiṃda nānu adannu hel̤uttenè.

12252002a bhūyāṃso hṛdaye ye me praśnāste vyāhṛtāstvayā|
12252002c imamanyaṃ pravakṣyāmi na rājan vigrahādiva||

rājan! nanna hṛdayadallidda innū aneka praśnègal̤annu nīnu hogalāḍisiddīyè. adarè ī praśnèyannu til̤iyabekèṃdu kel̤uttiddenèye hòratu vādisabekèṃdu kel̤uttilla.

12252003a imāni hi prāpayaṃti1 sṛjaṃtyuttārayaṃti ca|
12252003c na dharmaḥ paripāṭhena śakyo bhārata veditum||

bhārata! prāṇigal̤u badukuttavè, huṭṭisuttavè mattu śarīragal̤annu tòrèyuttavè. kevala paripāṭhadiṃda dharmavannu til̤idukòl̤l̤alu śakyavilla.

12252004a anyo dharmaḥ samasthasya viṣamasthasya cāparaḥ|
12252004c āpadastu kathaṃ śakyāḥ paripāṭhena veditum||

uttama paristhitiyalliruvavanigè dharmavu anya. viṣama paristhitiyalliruvavanigè berèya dharma. āpattinalliruvavanigè iruva dharmagal̤annu paripāṭhadiṃda hegè til̤idukòl̤l̤alu śakya?

12252005a sadācāro mato dharmaḥ saṃtastvācāralakṣaṇāḥ|
12252005c sādhyāsādhyaṃ kathaṃ śakyaṃ sadācāro hyalakṣaṇam||

sadācārave dharma. dharmācaraṇèya lakṣaṇavul̤l̤avaru saṃtaru2. sadācārakkè nirdiṣṭa lakṣaṇave illadiruvāga sadācāravannu pālisuvudu sādhya athavā asādhya èṃdu hegè til̤idukòl̤l̤abahudu?

12252006a dṛśyate dharmarūpeṇa adharmaṃ prākṛtaścaran|
12252006c dharmaṃ cādharmarūpeṇa kaścidaprākṛtaścaran||

sāmānya janaru dharmarūpadalli adharmavannu ācarisuvudū mattu śiṣṭaru adharmarūpadalli dharmavannu ācarisuvudū kaṃḍubaruttadè3.

12252007a punarasya pramāṇaṃ hi nirdiṣṭaṃ śāstrakovidaiḥ|
12252007c vedavādāścānuyugaṃ hrasaṃtīti ha naḥ śrutam||

mattu śāstrakovidaru dharmakkè vedave pramāṇavèṃdu nirdiṣṭapaḍisiruttārè. ādarè vedavu òṃdu yugadiṃda mattòṃdu yugakkè hoguvāga kṣīṇavāguttadè ènnuvudannū nāvu kel̤iddevè.

12252008a anye kṛtayuge dharmāstretāyāṃ dvāpare'pare|
12252008c anye kaliyuge dharmā yathāśaktikṛtā iva||

kṛtayugadalli anya dharmagal̤ivè. tretāyugadalli berè mattu dvāparayugadalli berè dharmagal̤ivè. mattu kaliyugada dharmagal̤e berè. hīgè manuṣyara śaktiganusāravāgi dharmagal̤annu māḍiruvaṃtidè.

12252009a āmnāyavacanaṃ satyamityayaṃ lokasaṃgrahaḥ|
12252009c āmnāyebhyaḥ paraṃ vedāḥ prasṛtā viśvatomukhāḥ4||

vedavākyavu satya èṃba ī mātu kevala lokaraṃjanègè mātrave āgidè. ekèṃdarè vedagal̤iṃdale aneka prakārada smṛtigal̤u sarvatomukhavāgi bèl̤èdivè.

12252010a te cetsarve pramāṇaṃ vai pramāṇaṃ tanna vidyate|
12252010c pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ||

kèlavaru saṃpūrṇa vedavanne pramāṇavèṃdu hel̤uttārè. ādarè vedagal̤alli paraspara viruddha vākyagal̤ū kaṃḍubaruttavè. avugal̤alli òṃdara dṛṣṭiyiṃda mattòṃdu apramāṇavāguttadè. āga apramāṇa vākyagal̤u pramāṇavannu bādhisidaṃtāguttadè. hāgādarè vedakkè śāstratvavu5 hegè uṃṭāguttadè?

12252011a dharmasya hriyamāṇasya6 balavadbhirdurātmabhiḥ|
12252011c yā yā vikriyate saṃsthā tataḥ sāpi praṇaśyati||

balaśālī durātmaru dharmavannu apaharisi adara mūlasthānavanne vināśagòl̤isalu dharmavu nāśahòṃduttadè.

12252012a vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā|
12252012c aṇīyān kṣuradhārāyā garīyān parvatādapi7||

dharmavannu nāvu til̤idiruvèvo illavo athavā dharmavannu til̤idukòl̤l̤alu śakyavo illavo, iṣṭu mātra hel̤abahudāgidè: dharmavu kattiya alugigiṃtalū sūkṣmavādudu mattu parvatakkiṃtalū dòḍḍadādudu.

12252013a gaṃdharvanagarākāraḥ prathamaṃ saṃpradṛśyate|
12252013c anvīkṣyamāṇaḥ kavibhiḥ punargaccatyadarśanam||

mòṭṭamòdalu dharmavu gaṃdharvanagarada ākāradalli kāṇisikòl̤l̤uttadè. ādarè adanne viśeṣarūpadalli vicāramāḍuva vidvāṃsarigè adu kāṇisade māyavāgibiḍuttadè.

12252014a nipānānīva gobhyāśe kṣetre kulyeva bhārata|
12252014c smṛto'pi śāśvato dharmo viprahīṇo na dṛśyate||

bhārata! hasugal̤u nīru kuḍiyuva tòṭṭi mattu gaddègal̤igè nīru hāyisuva kāluvèyu hegè òṃde samanāgiruvudillavo hāgè smṛtiyū kūḍa òṃde rītiyāgirade kālakālakkè vyatyāsavāguttiruttadè8. ādudariṃda nāśahòṃdade iruva śāśvata dharmave illa.

12252015a kāmādanye kṣayādanye kāraṇairaparaistathā|
12252015c asaṃto hi vṛthācāraṃ bhajaṃte bahavo'pare||

kèlavaru kāmakkāgi, kèlavaru icchègal̤igāgi mattu anyaru itara aneka kāraṇagal̤igāgi dharmācaraṇèyannu māḍuttārè. kèlavu asādhu puruṣaru kevala torikègāgi vyartha dharmācaraṇèyannu māḍuttārè.

12252016a dharmo bhavati sa kṣipraṃ vilīnastveva9 sādhuṣu|
12252016c anye tānāhurunmattānapi cāvahasaṃtyuta||

begane muṃdè ade dharmavāgibiḍuttadè. sādhugal̤a dharmavu vilīnavāgibiḍuttadè. anyaru sādhupuruṣarannu huccarèṃdu karèyuttā apahāsyavannū māḍuttārè.

12252017a mahājanā hyupāvṛttā rājadharmaṃ samāśritāḥ|
12252017c na hi sarvahitaḥ kaścidācāraḥ saṃpradṛśyate||

droṇādi mahājanarū svadharmavannu biṭṭu rājadharmavannu āśrayisiddārè. ādudariṃda sarvarigū hitakaravāda samānarūpavāda yāva ācāravū pracalitavāgiruvudilla.

12252018a tenaivānyaḥ prabhavati so'paraṃ bādhate punaḥ|
12252018c dṛśyate caiva sa punastulyarūpo yadṛccayā||

iṃtaha dharmada ācaraṇèyiṃdale kèlavaru10 aunnatyavannu hòṃdidaru. ade rīti itararu dharmada baladiṃdale itararannu pīḍisidaru11. itararu īśvarecchèyiṃda dharmada mūlakavāgiye samatvavannu paḍèdukòṃḍiruvudū kaṃḍu baruttadè.

12252019a yenaivānyaḥ prabhavati so'parānapi bādhate|
12252019c ācārāṇāmanaikāgryaṃ sarveṣāmeva lakṣayet||

òbbanu dharmavannu ācarisi aunnatyavannu hòṃduttānè. mattòbbanu ade dharmavannu āśrayisi itararannu pīḍisuttānè. ādudariṃda dharmācaraṇèyannu māḍidarū èllaralliyū ācāravyavahāragal̤u òṃde āgiruvudillavènnuvudu spaṣṭavāguttadè.

12252020a cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ|
12252020c tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī||

hiṃdè vidvāṃsaru bahal̤a kāladiṃda ācarisuttidda dharmada kuritu nīnu hel̤iruvè. idara ācaraṇèya mūlakavāgiye samājavu bahal̤a kāladavarègè susthiravāgiruttadè.”

samāpti iti śrīmahābhārate śāṃti parvaṇi mokṣadharma parvaṇi dharmapramaṇyākṣepe dvipaṃcāśadadhikadviśatatamo'dhyāyaḥ|| idu śrīmahābhāratadalli śāṃti parvadalli mokṣadharma parvadalli dharmapramāṇyākṣepa ènnuva innūrāaivattèraḍane adhyāyavu.

  1. prāṇayaṃti èṃba pāṭhāṃtaravidè (bhāratadarśana). ↩︎

  2. satpuruṣara ācaraṇèye dharma mattu dharmācaraṇè māḍuvavaru satpuruṣaru èṃdu hel̤iruvudariṃda sadācāra mattu satpuruṣaru anyonyāśrayavannu hòṃdidaṃtāguttadè. ↩︎

  3. kevala ācaraṇèyiṃda dharmādharmagal̤annu nirṇayisalu sādhyavilla. kèlavòmmè sāmānyaru dharmavannu ācarisidarū avara ācaraṇèyu adharmavāgi kāṇuttadè. śiṣṭarādavaru adharmavannu ācarisidarū adu dharmavāgiye kāṇuttadè. ā saṃdarbhagal̤alli bhraṣṭaru śiṣṭācāraraṃtèyū śiṣṭaru bhraṣṭācāraraṃtè kāṇuvudariṃda sadācāralakṣaṇavannu nirṇayisalikkāguvudilla. idakkè saṃbaṃdhisidaṃtè śāṃtiparvada 141ne adhyāyada cāṃḍāla-viścāmitrara saṃvādavu udāharaṇèyāgidè. ↩︎

  4. sarvatomukhāḥ èṃba pāṭhāṃtaravidè (bhāratadarśana). ↩︎

  5. śāsana māḍuva adhikāravu. ↩︎

  6. kriyamāṇasya èṃba pāṭhāṃtaravidè (bhāratadarśana). ↩︎

  7. garīyānapi parvatāt| èṃba pāṭhāṃtaravidè (bhāratadarśana). ↩︎

  8. vedā vibhinnāḥ smṛtayo vibhinnāḥ| ↩︎

  9. pralāpastveva èṃba pāṭhāṃtaravidè (bhāratadarśana). ↩︎

  10. viśvāmitrādi mahāpuruṣaru. ↩︎

  11. rāvaṇādi rākṣasaru taporūpadharmada baladiṃda itararannu pīḍisidaru. ↩︎