praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
śāṃti parva
mokṣadharma parva
adhyāya 249
sāra
mahādevana prārthanèyaṃtè brahmana roṣāgniya upasaṃhāra; mṛtyuvina utpatti (1-22).
12249001 sthāṇuruvāca|
12249001a prajāsarganimittaṃ me kāryavattāmimāṃ prabho|
12249001c viddhi sṛṣṭāstvayā hīmā mā kupyāsāṃ pitāmaha||
sthāṇuvu hel̤idanu: “prabho! pitāmaha! nanna ī kāryavu prajègal̤a sṛṣṭiya kuritāgiye idè. nīne sṛṣṭisiruva ivara melè kupitanāgabāradu.
12249002a tava tejogninā deva prajā dahyaṃti sarvaśaḥ|
12249002c tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagatprabho||
deva! jagatprabho! ninna tejogniyiṃda prajègal̤u èllèlliyū suṭṭuhoguttiddārè. avarannu noḍi nannalli kāruṇyavuṃṭāgidè. avara melè kupitanāgabeḍa.”
12249003 prajāpatiruvāca|
12249003a na kupye na ca me kāmo na bhaveran prajā iti|
12249003c lāghavārthaṃ dharaṇyāstu tataḥ saṃhāra iṣyate||
prajāpatiyu hel̤idanu: “nānu avara melè kupitanāgilla. avarèllarū irabāradèṃba bayakèyū nannadalla. bhūmiya bhāravannu haguragòl̤isalu avara saṃhāravannu bayasuttenè.
12249004a iyaṃ hi māṃ sadā devī bhārārtā samacodayat|
12249004c saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati||
bhāradiṃda ārtal̤āgidda ī deviye prajègal̤a saṃhārakkāgi nannannu pracodisidal̤u. mahādeva! bhāradiṃda ival̤u nīrinalli mul̤ugihoguvudaralliddal̤u.
12249005a yadāhaṃ nādhigaccāmi buddhyā bahu vicārayan|
12249005c saṃhāramāsāṃ vṛddhānāṃ tato māṃ krodha āviśat||
bahuprakāravāgi vicārisidarū nanna buddhigè vṛddhiyāguttiruva ivarannu saṃharisuva upāyavu hòl̤èyalilla. āga krodhavu nannannu āvarisitu.”
12249006 sthāṇuruvāca|
12249006a saṃhārāṃtaṃ prasīdasva mā krudhastridaśeśvara|
12249006c mā prajāḥ sthāvaraṃ vaica jaṃgamaṃ ca vinīnaśaḥ||
sthāṇuvu hel̤idanu: “tridaśeśvara! ī saṃhāradiṃda prasīdanāgu. krodhitanāgabeḍa. ī sthāvara-jaṃgama prajègal̤annu vināśagòl̤isabeḍa.
12249007a palvalāni ca sarvāṇi sarvaṃ caiva tṛṇolapam|
12249007c sthāvaraṃ jaṃgamaṃ caiva bhūtagrāmaṃ caturvidham||
jalāśayagal̤u, hullina mèdègal̤u, sthāvaragal̤u mattu jaṃgamagal̤èṃba nālku vidhada bhūtagrāmagal̤ivè.
12249008a tadetadbhasmasādbhūtaṃ jagatsarvamupaplutam|
12249008c prasīda bhagavansādho vara eṣa vṛto mayā||
avèllavū bhasmībhūtavāguttivè. jagattèllavū mul̤ugihoguttidè. bhagavan! prasīdanāgu. ide nānu kel̤uva varavu.
12249009a naṣṭā na punareṣyaṃti prajā hyetāḥ kathaṃ cana|
12249009c tasmānnivartyatāmetattejaḥ svenaiva tejasā||
naṣṭavāda ī prajègal̤u punaḥ yāvakāraṇakkū huṭṭuvudilla. ādudariṃda ī tejassannu ninnade tejassiniṃda hiṃtègèduko.
12249010a upāyamanyaṃ saṃpaśya prajānāṃ hitakāmyayā|
12249010c yatheme jaṃtavaḥ sarve nivarteranparaṃtapa||
12249011a abhāvamabhigacceyurutsannaprajanāḥ prajāḥ|
12249011c adhidaivaniyukto'smi tvayā lokeṣviheśvara||
paraṃtapa! prajègal̤a hitavannu bayasi, punaḥ ivaru nāśavāgadaṃtè mattu ivara saṃhāra kāryavu vyavasthitarītiyalli naḍèyuvaṃtè anya upāyavannu nīne yocisu. lokeśvareśvara! adhidaivanāgi ninniṃda niyuktagòl̤isalpaṭṭiddenè.
12249012a tvadbhavaṃ hi jagannātha jagat sthāvarajaṃgamam|
12249012c prasādya tvāṃ mahādeva yācāmyāvṛttijāḥ prajāḥ||
jagannātha! mahādeva! sthāvara-jaṃgama jagattèllavū ninniṃdale huṭṭidè. ninna prasādadiṃda prajègal̤u sattu punaḥ huṭṭuvaṃtāgali.””
12249013 nārada uvāca|
12249013a śrutvā tu vacanaṃ devaḥ sthāṇorniyatavāṅmanāḥ|
12249013c tejastatsvaṃ nijagrāha punarevāṃtarātmanā||
nāradanu hel̤idanu: “niyata mātu-manassugal̤ul̤l̤a brahmadevanu sthāṇuvina mātannu kel̤i tejassannu hiṃtègèdukòṃḍu punaḥ adannu tannalliye līnagòl̤isidanu.
12249014a tato'gnimupasaṃgṛhya bhagavā'llokapūjitaḥ|
12249014c pravṛttiṃ ca nivṛttiṃ ca kalpayāmāsa vai prabhuḥ||
āga lokapūjita prabhu bhagavānanu agniyannu upasaṃharisi pravṛtti-nivṛttigal̤annu kalpisidanu.
12249015a upasaṃharatastasya tamagniṃ roṣajaṃ tadā|
12249015c prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ||
roṣadiṃda uṃṭāda ā agniyannu avanu upasaṃharisalu ā mahātmana èlla avayavagal̤iṃda òṃdu śaktiyu hòraṭu nāriyāgi prādurbhavisitu.
12249016a kṛṣṇā raktāṃbaradharā raktanetratalāṃtarā|
12249016c divyakuṃḍalasaṃpannā divyābharaṇabhūṣitā||
kappu mattu kèṃpu vastragal̤annuṭṭidda, gul̤ibidda raktanetral̤āgidda aval̤u divyakuṃḍalasaṃpannal̤āgi divyābharaṇabhūṣital̤āgiddal̤u.
12249017a sā viniḥsṛtya vai khebhyo dakṣiṇāmāśritā diśam|
12249017c dadṛśāte'tha tau kanyāṃ devau viśveśvarāvubhau||
avana avayavagal̤iṃda hòraṭu dakṣiṇa dikkinalli hoguttidda ā kanyèyannu ibbaru viśveśvara devarū noḍidaru.
12249018a tāmāhūya tadā devo lokānāmādirīśvaraḥ|
12249018c mṛtyo iti mahīpāla jahi cemāḥ prajā iti||
mahīpāla! āga lokagal̤a ādi īśvaranu aval̤annu mṛtyuvèṃdu karèdu ī prajègal̤annu saṃharisu èṃdanu.
12249019a tvaṃ hi saṃhārabuddhyā me ciṃtitā ruṣitena ca|
12249019c tasmātsaṃhara sarvāstvaṃ prajāḥ sajaḍapaṃḍitāḥ||
“saṃhārabuddhiyiṃda roṣagòṃḍu ninnannu ciṃtisidènu. ādudariṃda nīnu paṃḍitaru-mūrkharu ènnuva bhedabhāvavillade èllarannū saṃharisu.
12249020a aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini|
12249020c mama tvaṃ hi niyogena śreyaḥ paramavāpsyasi||
bhāmini! nīnu yārannū biḍade prajègal̤annu saṃharisu. nanna niyogadiṃda nīnu parama śreyassannu paḍèyuttīyè.”
12249021a evamuktā tu sā devī mṛtyuḥ kamalamālinī|
12249021c pradadhyau duḥkhitā bālā sāśrupātamatīva hi||
avanu hīgè hel̤alu kamalamālinī bālaki devī mṛtyuvu kaṇṇīru surisuttā duḥkhital̤āgi ciṃtāmagnal̤ādal̤u.
12249022a pāṇibhyāṃ caiva jagrāha tānyaśrūṇi janeśvaraḥ|
12249022c mānavānāṃ hitārthāya yayāce punareva ca||
mānavara hitārthakkāgi janeśvara brahmanu aval̤a kaṇṇugal̤iṃda uduruttidda aśrubiṃdugal̤annu kèl̤akkè bīl̤alu biḍade tanna aṃjaliyalliye hiḍidukòṃḍanu. āga aval̤u punaḥ prārthisidal̤u.”